Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
XXXXXXXXXXXXXXXXXXXXXXXX
प्रतिमा विधायाऽद्यैवोत्पन्नकेवलो जातोऽस्मि । स दमितारिश्च महावलो विजितत्रिखण्डविजयः प्रतिविष्णुर्जातः। तस्यैव मदिराख्यायां पत्न्यां श्रीदत्ताजीवस्त्वं कनकश्रीर्जातासि । यच्च संशयमनालोच्याऽप्रतिक्रम्य मृता, तदोषात्ते बन्धुविरहः पितृवधश्च समजायत । धर्मस्य स्तोकोऽपि कलङ्कोऽत्यन्तदुःखाय जायते ।
ततः सद्यो विरक्ता कनकश्रीलभद्रविष्णू विज्ञपयामास-"यद्यल्पेनाऽपि दुष्कृतेनैवं दुःखमाप्यते, तदुष्कृतोत्पत्तिखानिभिः कामभोगेरलम् । तत्प्रसद्य प्रव्रज्याग्रहणाय मामनुमन्येथाम् । भवदुःखादत्यन्तं भीताऽस्मि"। ततस्तो गुरुपादप्रसादतस्तवेदमविघ्नमस्तु । किन्त्विदानी शुभां नगरों यामः, यथा तत्र ते महा निष्क्रमणोत्सवं कुर्मः। तत्र च स्वयम्प्रभजिनेन्द्रपार्वे व्रतं गृह्णीया। तथेति स्वीकुर्वती तामादाय महर्षि नत्वा तौ शुभां नगरी जग्मतुः। तत्र च दमितारिणा पूर्वप्रेषितभटरनन्तसेनं स्वपुत्रं युध्यमानमपश्यताम् । तमनन्तवीयपुत्रं शूकरं श्वभिरिव परिवृतं प्रेक्ष्य बलभद्रः कोपात्स्वशस्त्रं हलं भ्रमयन्नधावत । ततस्ते दमितारिभटा भीताः पलायामासुः। ततः सपरिवारो विष्णुनगरी प्रविश्य शुभे दिने नृपैरर्धचक्रित्वेनाऽभ्यषिच्यत ।
अथ स्वयम्प्रभजिनो महीं विहरंस्तत्राऽन्यस्मिन दिने समागत्य समवासात । द्वारपालेन तथानिवेदितश्च तस्मै साधद्वादशरूप्यकोटीः प्रदाय विष्णुः साग्रजः सकनकश्रीकश्च तं वन्दितुं ययौ । तत्र च कनकधीः स्वयम्प्रभमुनेर्देशनां श्रुत्वाऽन्ते नत्वा प्राञ्जलि जंगाद-"प्रभो! गृहे विष्णुमापृच्छय दीक्षार्थमागमिष्यामि, कृपां कुरु।" ततः प्रमादो न विधातव्य इति जिनेनोक्ते सा गृहं गत्वा विष्णुना कृतनिष्क्रमणोत्सवा तत्र प्रभोः समीपमेत्य प्राबाजीत् ।
XEXXXXXXXXXXXXX
॥६५॥
Jain Education International
For Persona & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150