Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
*
*
"पञ्चमः
XXXXXX
**
चक्कचट्टिस्स
R
॥६२॥
चरितम्"
XXXXXXXXXXXXXXXXXIXE
ताभ्यां हता दमितारिभटास्त्रेसुः । तां पलायितान् श्रुत्वाऽमर्षणो दमितारिः शस्त्रैर्गगनमाच्छादयनचालीत् । कनकश्रीश्च भटानां क्रोधालापाञ्छ वा मोहविलला जाता । ततस्तामाश्वासयन्ननन्तवीर्य उवाच-"मुधा किं मुह्यसि १,
श्रीशान्तिससैन्यं दमितारिं मया हन्यमानं पश्य" । एवं कनकश्रियमाश्वास्य साऽपराजितो वलित्वा सद्यो विद्यया द्विगुणां चम
नाथ सृष्टवान् । ततश्च द्वयोः सैन्ययोःस्तुमुलं युद्धं प्रववृते । दमितारेः सैन्या अपि विद्याशक्त्या दुर्मदा युद्धे न मनागप्यभ
चक्रवर्तिज्यन्त । ततोऽनन्तवीर्यध्मातपाञ्चजन्यशङ्खध्वनिना मृच्छिता दमितारिभटा न्यपतन् । ततः स्वयं रथमारुह्य दमितारिः शस्त्रैरस्त्रैऽनन्तवीर्येण युयुधे । दुर्जेयं च तं ज्ञात्वा दमितारिश्चक्रं सस्मार । तच्च चक्रं ज्वालाशतसमाकुलं दमितारेः करे समापपात । भ्रमयित्वा च स तदनन्तवीर्याय मुमोच । तच्चक्रतुम्बाग्रघातेन मञ्छितः स विष्णुनिपतितोऽपराजितवीजितश्च सुप्त इव द्रागुत्तस्थौ । पार्श्वस्थं तदेव चक्रमादाय च दमितारेः शिरश्चकत्त । तदानीं च मुदिताः सुरा विष्णोरुपरि पञ्चवर्णपुष्पवृष्टिं चक्रुरवोचंच-"भो भो ! विद्याधरेन्द्राः ! सर्वे तत्पराः शृण्वन्तु, अयमनन्तवीर्यो विष्णुः । अयमपराजितश्च बलदेवः । एतत्पादान् सेवध्वम् । रणाच निवर्त्तवम्" । ततः सर्वे विद्या धरेन्द्रा बलदेववासुदेवौ शरणं ययुः । वासुदेवश्च साग्रजः शुभां पुरी प्रति विमानस्थस्तैन पैः सह प्रतस्थे।
मेरोः समीपे च नृपैविष्णुरूचे-"श्रीमतामर्हतामाशातनां मा कार्षीः । अत्र गिरौ बहुशो जिनचैत्यानि सन्ति, तानि यथाविधि वन्दित्वा बज" । ततो विष्णुः सपरिच्छदो विमानादवतीर्य तानि चैत्यानि वन्दित्वा कौतुकात्तं गिरि पश्यन्नेकत्र वर्षोपवासप्रतिमास्थितं कीर्तिधरं मुनि तदेवोत्पन्नकेवलं देवारब्धमहिमानं दृष्ट्वा मुदितस्तं त्रिःप्रदक्षिणीकृत्य
॥६२॥
Jain Educati
o
nal
For Personal & Private Use Only
wlletbrary.org

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150