SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ * * "पञ्चमः XXXXXX ** चक्कचट्टिस्स R ॥६२॥ चरितम्" XXXXXXXXXXXXXXXXXIXE ताभ्यां हता दमितारिभटास्त्रेसुः । तां पलायितान् श्रुत्वाऽमर्षणो दमितारिः शस्त्रैर्गगनमाच्छादयनचालीत् । कनकश्रीश्च भटानां क्रोधालापाञ्छ वा मोहविलला जाता । ततस्तामाश्वासयन्ननन्तवीर्य उवाच-"मुधा किं मुह्यसि १, श्रीशान्तिससैन्यं दमितारिं मया हन्यमानं पश्य" । एवं कनकश्रियमाश्वास्य साऽपराजितो वलित्वा सद्यो विद्यया द्विगुणां चम नाथ सृष्टवान् । ततश्च द्वयोः सैन्ययोःस्तुमुलं युद्धं प्रववृते । दमितारेः सैन्या अपि विद्याशक्त्या दुर्मदा युद्धे न मनागप्यभ चक्रवर्तिज्यन्त । ततोऽनन्तवीर्यध्मातपाञ्चजन्यशङ्खध्वनिना मृच्छिता दमितारिभटा न्यपतन् । ततः स्वयं रथमारुह्य दमितारिः शस्त्रैरस्त्रैऽनन्तवीर्येण युयुधे । दुर्जेयं च तं ज्ञात्वा दमितारिश्चक्रं सस्मार । तच्च चक्रं ज्वालाशतसमाकुलं दमितारेः करे समापपात । भ्रमयित्वा च स तदनन्तवीर्याय मुमोच । तच्चक्रतुम्बाग्रघातेन मञ्छितः स विष्णुनिपतितोऽपराजितवीजितश्च सुप्त इव द्रागुत्तस्थौ । पार्श्वस्थं तदेव चक्रमादाय च दमितारेः शिरश्चकत्त । तदानीं च मुदिताः सुरा विष्णोरुपरि पञ्चवर्णपुष्पवृष्टिं चक्रुरवोचंच-"भो भो ! विद्याधरेन्द्राः ! सर्वे तत्पराः शृण्वन्तु, अयमनन्तवीर्यो विष्णुः । अयमपराजितश्च बलदेवः । एतत्पादान् सेवध्वम् । रणाच निवर्त्तवम्" । ततः सर्वे विद्या धरेन्द्रा बलदेववासुदेवौ शरणं ययुः । वासुदेवश्च साग्रजः शुभां पुरी प्रति विमानस्थस्तैन पैः सह प्रतस्थे। मेरोः समीपे च नृपैविष्णुरूचे-"श्रीमतामर्हतामाशातनां मा कार्षीः । अत्र गिरौ बहुशो जिनचैत्यानि सन्ति, तानि यथाविधि वन्दित्वा बज" । ततो विष्णुः सपरिच्छदो विमानादवतीर्य तानि चैत्यानि वन्दित्वा कौतुकात्तं गिरि पश्यन्नेकत्र वर्षोपवासप्रतिमास्थितं कीर्तिधरं मुनि तदेवोत्पन्नकेवलं देवारब्धमहिमानं दृष्ट्वा मुदितस्तं त्रिःप्रदक्षिणीकृत्य ॥६२॥ Jain Educati o nal For Personal & Private Use Only wlletbrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy