SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ॥६३॥ नत्वाऽग्रे निषध देशनां श्रुतवान् । अन्ते च कनकधीनत्वा तं मुनि पप्रच्छ-"मम कुतः पितृवधो बन्धुविरहश्च"। ततो मुनिराख्यत्-"धातकीखण्डे प्राग्भरते शङ्खपुरग्रामे श्रीदत्ता नाम नारी दारिद्रयपीडिताऽऽसीत् । एकदा भ्रमन्ती सा श्रीपर्वतगिरिं प्राप्य तत्र शुक्लध्यानस्थं सत्ययशसं नाम महामुनि ददर्श । तं नत्वा च सा पप्रच्छ-पूर्वजन्मनि मया मनागपि धर्मो न कृतः, येन साम्प्रतमतिदुःस्थिताऽस्मि । तव वचश्च न विफलमिति श्रेयसे मां किश्चिदादिश । येन भवान्तरे भृयो नेदृशी स्याम्" । तद्वचः श्रुत्वा किश्चिद्विचाय च स मुनिधर्मचक्रवालं नाम तपोऽनुष्ठातुमादिशत् । अत्र च तपसि द्वे त्रिरात्रे सप्तत्रिंशचतुर्थानि च भवन्ति । अमुष्य तपसः प्रभावाच्च पुनरीदृशं भवान्तरं न भविष्यतीति फलं चाऽवोचत । ततस्तद्वाचं गृहीत्वा तं प्रणम्य सा निजं गृहं गत्वा तत्तपः कर्तुमारेभे । तत्प्रभावाच्च पारणकेऽपि स्वाद्वप्राप्तपूर्व भोजनं प्राप । ततः प्रभृति च सा धनिकगृहेषु द्विगुणं त्रिगुणं च कमवेतनं प्राप । एवं किञ्चिद्व्यवती सम्पन्ना सा देवगुरूणां यथाशक्ति पूजां कर्तुमारेभे । एकदा च तस्या गृहस्यैकदेशो वाताघातात्पतितः । तत्र च सा स्वर्णादिकं लेभे । ततस्तपःसमाप्तौ सा चैत्यपूजादिपूर्वकं महदुद्यापनं विदधे । तपसोऽन्तपारणदिने च यावदिग्वीक्षणं करोति, तावन्मासक्षपणकं सुव्रतर्षि ददर्श । ततः स्वं कृतकृत्यं मन्यमाना स्वयं प्रासुकानादिना तं प्रतिलाम्य नत्वा चाऽऽहंतं धर्म पप्रच्छ । ततो मुनिरनवीत-"न एष कल्पो न, यद्भिक्षार्थ गतेन क्वाऽपि धर्मदेशना क्रियते । यदि ते धर्मशुषूषा, तदा मयि वसतौ गते समये आगच्छेः।" एवमुक्त्वा स मुनिजंगाम । ततः पारणं कृत्वा स्वाध्यायं कुर्वति मुनौ तत्र पौरलोकः श्रीदत्ता च वन्दनार्थ समाजगाम । तेषु वन्दित्वा यथास्थानमुपविष्टेषु सत्सु XXXXXXXXXXX XXXXXXXXXXXXXXXXX ॥६३॥ For Personal & Private Use Only Jain Educatista national Neelbrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy