Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
॥१५॥
XXXXXXXXXXXXXXXXXXXXXXXXX
मरीचिरूचे-"इह धर्मो नास्ति, धर्मार्थी चेत्स्वामिनं श्रय" । स स्वामिपावं जगाम । पुनस्तथैव धर्म च शुश्राव । स च स्वकर्मपिताय तस्मै नाऽरुचत् । स पुनमरीचिमुपाययौ। मरीचिमपृच्छच्च-"किं तव कोऽपि धर्मो नास्ति, किं व्रतं निधर्म भवेत् ?" तदा मरीचिरीचिन्तयत्-"देवादयं कोऽपि ममाऽनुरूपो जातः, असहायस्य ममायं सहायोऽस्तु" । एवं विचिन्त्य तत्रापि धर्मोऽस्ति, अत्रापि धर्मोऽस्ती "त्युदतरत् । तेनैकेन दुर्भाषितेन च सोऽब्धिकोटीकोटिमानं भवमुपार्जयत् । तथा स कपिलं दीक्षयित्वा स्वसहायं चकार । ततः प्रभृति परिव्राजकपाखण्डं प्रावतत।
एकदा भरतचक्रिणा पञ्चभिः शकटशतैराहारमानाय्य स्वानुजान्न्यमन्त्रयत । स्वामिना प्रोक्तं, "आधाकर्माहतं वस्तु यतीनां न कल्पते" इति निषिद्धश्चक्री पुनरकृताऽकारितेनऽन्नेन तान्न्यमन्त्रयत । "राजपिण्डो महर्षिणां न कल्पते” इति पुनः स्वामिनो निषिद्धो भरतो भृशमनुतप्तवान् । ततो विलक्षं भरतमनुलक्ष्य शक्रः-"कतिविधाऽवग्रहः स्यादि' ति प्रभुं पप्रच्छ । “इन्द्रं चक्रि-नृपा-ऽगारि-साधु-सम्बन्धभेदात्पञ्चधाऽवग्रहः" तेषूत्तरोत्तरो बलवानि ति प्रभुणा कथितश्च स, “ये साधवो विहरन्ति ममाऽवग्रहे, तेषां ममाऽवग्रहमनुजानामि इत्येवमुदित्वा, प्रभुं नत्वाऽवस्थितः । ततो भरतोऽपि “एभिर्यद्यपि मदीयमन्नादि नाप्यवग्रहाऽनुज्ञया कृतकृत्यः स्यामि" ति विचार्य स्वामिनोऽग्रे स्वमवग्रहमन्वजिज्ञपत् , "मयाऽमुना भक्तपानादिनाऽधुना कि कामि" ति वासवमपृच्छच्च । “गुणोत्तरेभ्यो दातव्यमि" ति शक्रेणोत्तरिते "श्रावका विरताऽविरता गुणोत्तरा" इति तेम्यो देयमिति निश्चित्य वासवस्य भास्वदा कृतिक रूपं दृष्टा विस्मितः पप्रच्छ "किं स्वर्गेऽपीदृशेन रुपेण तिष्ठथ, रुपान्तरेण वा"। ततो देवराजोऽब्रवीत “राजन् !
॥१५॥
Jain Education M
ww.hilibrary.org
For Personal & Private Use Only
ontal

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150