Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 32
________________ "श्री चकवाट्टिस्स कहा" ॥२८॥ (KKXXXXXXXXXXXXXXX "चतुर्थः श्रीसनकुमार । चक्रवर्तीचरितम्" * बहिरन्तविपर्यासः स्यात्तदा कामुको गृद्धगोमायुसमर्पणमेव कुर्यात् । कामो हि स्त्री शस्त्रेणैव जगदेतज्जिगीपति । हहा! - मनोभुवाऽनेन सर्व विश्वं विडम्बितम् । तत्तस्य कामस्य सङ्कल्पाख्यं मूलमेव सर्वत उत्खनामि" । एवं विचन्त्य संसारविरक्तः स महामनाः सुव्रताचायपादान्ते दीक्षामुपाददे। देहनिःस्पहश्चतुर्थषष्ठादितपोभिश्चाऽऽत्मानं शोषयित्वा दुस्तपं तपस्तप्त्वा कालयोगाद्विपद्य सनत्कुमारकल्पे प्रकृष्टायुः सुरोत्तमोऽभूत् । ततोऽप्यायुःक्षये च्युत्वा रत्नपुरे पुरे जिनधमों नाम श्रेष्ठिसुतो जातः। आवाल्यादपि द्वादशविधं श्रावकधर्म पालयन् तीर्थङ्करानष्टप्रकारया पूजयाऽऽराधयन्नेषणीयादिदानेन साधूंश्च प्रतिलाभयन्नसाधारणवात्सल्यात्साधर्मिकांश्च प्रीणयन् कश्चित्कालं गमयाम्बभूव । इतश्च नागदत्तोऽपि प्रियाविरहदुःखित आर्तध्यानान्मृतस्तिर्यग्योन्यादिषु चिरं भ्रान्त्वा सिंहपुरे नगरेऽग्निशर्मा नाम द्विजपुत्रोऽभवत् । कालेन च त्रिदण्डित्वं समादाय तीब्रद्विमासादितपोरतो रत्नपुरं समाययौ । तं च परिव्राजमागतं श्रुत्वा तत्पुरनृपो हरिवाहनः पारणकदिवसे न्यमन्त्रयत् । नृपगृहमागतश्च स जिनधर्म दृष्ट्वा प्राग्जन्मवैरेण क्रुद्धो नपं जगाद-"अस्य श्रष्ठिन: पृष्ठे चेदुष्णपायसभाजनं न्यस्यात्तदाऽहं भुजेऽन्यथा न" । अन्यपुंसः पृष्ठे स्थालं न्यस्याऽहं त्वां भोजयामीति नृपेणोक्तश्चाऽतिक्रुद्धः पुनरब्रवीत्-"अस्यैव पृष्ठे स्थालमुष्णपायसं न्यस्याऽहं भुजेऽन्यथाऽकतार्थो यामि" । तद्वचः-प्रतिपन्नेन राज्ञाऽऽदिष्टो दत्तपृष्ठो भुञ्जानस्य द्विजस्य स्थालतापं स जिनधर्मोऽधिसेहे । प्राक्तनकर्मणः फलमेतदनेन विधिना त्रुट्यत्वेवं चिरमचिन्तयच्च । भुक्ते च तस्मिन् द्विजे तत्पृष्ठात्पायसपात्री सपङ्केष्टिकेव मांसादिसहिता समुच्चख्ने । ततो जिनधर्मो गृहं गत्वा स्वकीयं सर्वमपि लोकमाहूय क्षमयित्वा चैत्यपूजा विधाय EXXXXXXXXXXXXXXXXXX ॥२८॥ KXXXX Jan Educa For Persona & Private Use Only Lahelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150