Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
॥३४॥
KXXXXXXXXXXXXXXXXXXXXXXXX
द्वौ विजयवैजयन्तौ सुरौ तत्समीपमुपेत्योचतुः-"महाभाग ! कि रोगैः । परिताम्यसि ?, आवां वैद्यौ स्वैरेव भेषजैविश्वं । चिकित्सावः । यदि त्वमनुजानासि, तहिं तव रोगान् शीघ्र निगृह्णावः। ततः सनत्कुमारः प्रत्यूचे-“भोश्चिकित्सकौ ! देहिनां भावतो द्रव्यतश्च द्विविधा रोगाः। क्रोधादयो भावरोगा जन्मान्तरसहस्त्रानुगा अत्यन्त दुःखदाः । युवा तांश्चिकित्सितुमीशौ चेत्तर्हि चिकित्सतम् । यदि द्रव्यरोगाश्चिकित्सथः, तर्हि पश्यतम्" । ततो गलत्पामामङ्गुली स्वकविग्रुषा लिप्त्वा द्राक्सुवर्णीचकार । तदृष्टा च तौ तस्य पादयोः पेततुरूचतुश्च-"त्वद्रूपं द्रष्टुं पूर्वमायातावेवाऽऽवां सम्प्रत्यप्यायातौ । शक्रश्च-लब्धसिद्धिरपि व्याधिबार्धा सहमानस्तपस्यती-ति त्वामवर्णयत् । तदावामिहागत्य प्रत्यक्षेण परीक्षितम्" इत्युदित्वा तौ देवौ तिरोहितौ ।
तदेवं चक्रिणस्तस्य कौमारे वर्षलक्षार्धम् , मण्डलित्वे च तावत् , दिग्जये दशवर्षसहस्राणि, चक्रित्वे नवतिवर्षसहस्राणि, व्रते वर्षलक्षमिति व्यब्दलक्षाण्यायुः । ततो ज्ञातावसानसमयोऽनशनं प्रपद्य पूरितायुः पश्चपरमेष्ठिनः स्मरन् सनत्कुमारः सानत्कुमारे कल्पे सुरः समजनिष्ट ॥ ७॥
षोडशमजिन पंचम चक्रवर्ती श्रीशान्तिनाथचरितम् ।
॥ प्रथमः सर्गः ॥ प्रादात्प्रजानां यः शान्ति गर्भस्थोऽपि जिनेश्वरः। अचिराकुक्षिजं विश्वसेनसूनुं नमामि तम् ॥१॥
EXXXXXXXXXXXXXXXXXXXXXXXXX
॥३8 ।।
Jain Educatio
Alibrary.org
n
For Personal & Private Use Only
al

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150