SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ॥३४॥ KXXXXXXXXXXXXXXXXXXXXXXXX द्वौ विजयवैजयन्तौ सुरौ तत्समीपमुपेत्योचतुः-"महाभाग ! कि रोगैः । परिताम्यसि ?, आवां वैद्यौ स्वैरेव भेषजैविश्वं । चिकित्सावः । यदि त्वमनुजानासि, तहिं तव रोगान् शीघ्र निगृह्णावः। ततः सनत्कुमारः प्रत्यूचे-“भोश्चिकित्सकौ ! देहिनां भावतो द्रव्यतश्च द्विविधा रोगाः। क्रोधादयो भावरोगा जन्मान्तरसहस्त्रानुगा अत्यन्त दुःखदाः । युवा तांश्चिकित्सितुमीशौ चेत्तर्हि चिकित्सतम् । यदि द्रव्यरोगाश्चिकित्सथः, तर्हि पश्यतम्" । ततो गलत्पामामङ्गुली स्वकविग्रुषा लिप्त्वा द्राक्सुवर्णीचकार । तदृष्टा च तौ तस्य पादयोः पेततुरूचतुश्च-"त्वद्रूपं द्रष्टुं पूर्वमायातावेवाऽऽवां सम्प्रत्यप्यायातौ । शक्रश्च-लब्धसिद्धिरपि व्याधिबार्धा सहमानस्तपस्यती-ति त्वामवर्णयत् । तदावामिहागत्य प्रत्यक्षेण परीक्षितम्" इत्युदित्वा तौ देवौ तिरोहितौ । तदेवं चक्रिणस्तस्य कौमारे वर्षलक्षार्धम् , मण्डलित्वे च तावत् , दिग्जये दशवर्षसहस्राणि, चक्रित्वे नवतिवर्षसहस्राणि, व्रते वर्षलक्षमिति व्यब्दलक्षाण्यायुः । ततो ज्ञातावसानसमयोऽनशनं प्रपद्य पूरितायुः पश्चपरमेष्ठिनः स्मरन् सनत्कुमारः सानत्कुमारे कल्पे सुरः समजनिष्ट ॥ ७॥ षोडशमजिन पंचम चक्रवर्ती श्रीशान्तिनाथचरितम् । ॥ प्रथमः सर्गः ॥ प्रादात्प्रजानां यः शान्ति गर्भस्थोऽपि जिनेश्वरः। अचिराकुक्षिजं विश्वसेनसूनुं नमामि तम् ॥१॥ EXXXXXXXXXXXXXXXXXXXXXXXXX ॥३8 ।। Jain Educatio Alibrary.org n For Personal & Private Use Only al
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy