Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 58
________________ "श्री चक्क हिस्स कहा" 1148 11 प्रतिनिवृत्तो ज्योतिर्वने श्रीविजयान्तिके सुतारामद्राक्षम् । दृष्टमात्रायां च तस्यां मम कोऽप्यनिर्वचनीयः स्नेहः सम्मुदपद्यत । ततस्तां विना गन्तुमसमर्थोऽहं श्रीविजयाऽन्तिकस्थायास्तस्या अपहर्त्तुमशक्यत्वात्प्रतारिण्या विद्यया श्रीविजयं मोहयित्वा सुतारामपाहार्षम् । स्वजनन्याः समीपे च ताममुञ्चम् । सेयमनिन्दिता निष्कलङ्काऽस्ति । अस्यां मया किमयशोभनं वचोऽपि नोक्तम् । भगवन् ९, तदेतस्यां मम स्नेहकारणं समाख्याहि" । तच्छ्र ुत्वा च भगवानचलः सत्यभामाकपिलयोः श्रीषेणस्य शिखिनन्दिताऽभिनन्दितयोर्युगलिकादिभवसहितां कथामाख्यायाऽवोचत् - "आर्तध्यानी कपिलो मृत्वानेकोनिषु भ्रान्त्वा भूरत्नायामटव्यामैरावत्या नद्या रोधसि तपोधनस्य जटिल कौशिकस्य पत्न्यां पवनवेगाय धर्मिलो नाम दारक उत्पेदे । स च निजपितुर्दीक्षामादाय बालतपः समाचरन् विहायसा गच्छन्तं विमानस्थं विद्याधरं दृष्ट्वा "भवान्तरेऽमुष्य तपसः फलेनेदृग्भूयासमिति निदानं कृत्वा मृतश्चमरचञ्चाय पुर्यामिद्राशनेविद्याधरस्याऽऽसुर्या पत्न्यां एवं सुत उदभूः । ततः प्राग्भवसम्बन्धात्तव सुतारायां स्नेहोऽभवत् । पूर्वभवसंस्कारो हि जन्मशतान्यप्यनुयाति” । ततश्च सुताराऽमिततेजः श्रीविजयाऽशनिघोषाः प्राग्भवाऽऽकर्णनाद्विस्मिताः संवेगमीयुः । तथाऽमिततेजसा भव्योऽस्मि नवेत्येवं पृष्टो भगवानचलः पुनराह - "इतो नवमे भवेऽत्र भरते त्वं पञ्चमश्चक्रवर्त्ती भविष्यसि । तत्रैव च भवे शान्तिनाथ इति ख्यातः षोडशोऽर्हथ भविष्यसि । श्रीविजयश्चायं तत्र भवे तव पुत्रः प्रथमस्तव गणधरो भावी ” । ततः श्रीविजयाऽमिततेजसौ भगवन्तं प्रणम्य द्वादशविधं श्रावकवतं भेजतुः । ततोऽशनिघोषः पुनर्भगवन्तं प्रणम्य रचिताञ्जलिर्विज्ञापयामास - "भगवन् ! त्वन्मुखात्प्राग्भवं श्रुत्वेदानीमपि Jain Education International For Personal & Private Use Only "पश्चमः श्री शान्ति नाथ चक्रवर्ति चरितम् " ॥ ५४ ॥ www.jahelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150