Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 46
________________ चक्कट्टिस्स कहा" ॥४२॥ "पञ्चमः श्रीशान्तिनाथचक्रवर्तीचरितम्" A XXXXXXXXXXXXXXXXXXXXXXX सम्पादय" । ततः पितुः पुत्रस्य चाऽऽचरणमन्यथा दृष्ट्वा सत्यभामाकुलीनत्वमधिकमाशशङ्क।चरितैश्च श्वशुरं कुलीनं ज्ञात्वा जनकवदाराधयित्वा ब्रह्महत्याशपथं दत्त्वा रहसि "अयं तव सूनुः शुद्धपक्षद्वयोद्भवोऽन्यथा वेग ति पप्रच्छ । ततो धरणीजट: सर्व यथातथं समाचख्यौ।। अथ कपिलेन विसृष्टो धरणीजटः पुनरेव निजं ग्रामं जगाम । सत्यभामाऽपि च गत्वा श्रीषेणं व्यजिज्ञपत्"ममाऽयं दैववशादकुलीनो भर्ताऽभवत् । ततो मामस्मान्मोचय । अनेन मुक्ता सती च सुकृतमाचरिष्ये" । ततः श्रीषेणोऽपि कपिलमाहूय "धर्माचरणार्थं सत्यभामेयं त्वया मुच्यताम् । विरक्तायामस्यां तव वैषयिकं सुखं कीदृग्भवेत् ?" इति बोधयामास । कपिलश्च "क्षणमप्यनया विना प्राणान् धतुं नाऽलमस्मि, तत इमां पाणिगृहीती कथश्चनापि न त्यजामि, त्यजनं त्याजनं वा गणिकास्वेव युज्यते" इत्युवाच । ततः क्रद्धा सत्यभामोचे-"यदि मामेष न त्यजति, तदा जले ज्वलने वा प्रवेक्ष्यामि" । ततो राजोवाच-असौ प्राणान् मा त्याक्षीदिति मम गृह एव ते प्रिया कतिचिद्दिनानि तिष्ठतु" । एवमस्त्विति कपिलेनोक्ते च राज्ञा राज्यै समर्पिता सत्यभामा विविधं तपः समाचरन्ती समवस्थिता। तस्मिन्नेव च समये कौशाम्ब्यां नगर्यो बलो नाम महाबलो नृपः श्रीमतीदेवीप्रसूता स्वसुतां श्रीकान्तां प्राप्तयौवना रूपशीलादिसमन्वितामिन्दुषेणस्य स्वयम्बरे प्रभूतयर्या प्रेषीत् । तया सहाऽऽगतामनन्तमतिका नाम वेश्या रूपोत्कृष्टामिन्दुषेणविन्दुषेणावपश्यताम् । एषा मम ममेति प्रजल्पन्तौ सामषौ तौ देवरमणाऽभिधानोद्यानमीयतः। तत्र च द्वावपि सन्नद्धौ तदर्थ वृषभाविव युयुधाते । नृपश्च तयोयुद्ध निषेधित नाऽशक्नोत् । ततो विषण्णः श्रीषणोऽभिन RRRRX ॥४२॥ Jain Educa t ional For Personal & Private Use Only Rhelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150