Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
॥४५॥
KXXXXXXXXXXXXXXXXXXXXXX
पुत्रः स्वयम्प्रभा नाम पुत्री चाभृताम् । तां च स्वयम्प्रभा पोतनपुरेश्वरः प्रजापतेः पुत्रः प्रथमो वासुदेवोऽचलाख्यबलभद्राऽनुजत्रिपृष्ठः परिणिनाय । तेन च हृष्टः स त्रिपृष्ठो ज्वलनजटिने विद्याधरश्रेणिद्वयराज्यं ददौ । अर्ककीर्तेश्च विद्याधरेन्द्रस्य मेघवनस्य पुत्री ज्योतिर्माला पत्नी बभूव । श्रीष्णजीवश्च सौधर्माच्च्युत्ता ज्योतिर्मालोदरे समवातरत् । तदानी च सा स्वप्नेऽमिततेजसं सूर्य निजमुखे प्रविशन्तं ददर्श । पूर्णे च समये पुण्यलक्षणलक्षितं सुतमसूत । पितरौ च तस्य स्वप्नानुमानेनाऽमिततेज इति नामाऽकरोत् । ज्वलनजटी च राज्येऽर्ककीर्ति निवेश्य चारणषैर्जगन्नन्दनाभिनन्दनयोः पुरः प्रावाजीत् । सत्यभामाजीवश्चाऽपि सौधर्माच्च्युत्वा ज्योतिर्मालाऽर्ककीयोः पुत्रीत्वेनोदपद्यत । गर्भस्थायां तस्यां च जननी स्वप्ने सुतारां निशामपश्यदिति तस्याः पितरौ सुतारेति नाम चक्रतुः। तथाऽभिनन्दिताजीवः सौधर्माच्च्युत्वा स्वयम्प्रभात्रिपृष्ठयोः पुत्रत्वेनोदपद्यत । तस्मिन् गर्भस्थे च जननी स्वप्ने साभिषेकां श्रियं दृष्टवतीति पिता तस्य श्रीविजय इति नामाऽकरोत् । तथा स्वयम्प्रभाया द्वितीयोऽपि विजयभद्रनामा पुत्रोऽजायत । शिखिनन्दिताजीवश्च प्रथमकल्पतश्च्युत्वा स्वयम्प्रभात्रिपृष्ठयोज्योतिःप्रभा नाम्नी पुत्री जाता । सत्यभामापतिः कपिलश्च तियगादिषु योनिषु भवं चिरं भ्रान्त्वा चमरचश्चायां नगर्यामशनिघोषनामा विद्याधरेन्द्रोऽभूत् । अकीर्तिश्च स्वां पुत्री सुतारां त्रिपृष्ठपुत्रेण श्रीविजयेन पर्यणाययत् । त्रिपृष्ठोऽपि स्वां पुत्री ज्योतिःप्रभामकपुत्रेणाऽमिततेजसा पर्यणाययत् । _ अन्यदा रथनूपुरचक्रवालाख्ये नगरे बहिरुद्यानेऽभिनन्दनजगन्नन्दनज्वलनजटिनस्त्रयोऽपि मूर्त्तानि रत्नत्रयाणीव समवासरन् । अर्ककीर्तिश्च तज्ज्ञात्वा समेत्य नत्वा देशनां श्रुत्वा जातवैराग्योऽभिनन्दनं कृताञ्जलिरूचे-" ताव
॥४५॥
Jain Educat
i onal
For Personal & Private Use Only
Eastelibrary.org

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150