Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
॥४३॥*
न्दिताशिखिनन्दिताम्यां विचार्य प्राप्तकालमिदमिति ब्रुवाणस्तालपुटाख्यविषव्याप्तं कमलमाघाय क्षणाद्विपेदे। ते देव्यावपि तदेव कमलमाघ्राय तन्मार्गमन्वीयतुः। सत्यभामाऽपि च कपिलादनथे सम्भावयन्ती तदेव पद्ममाघ्राय तत्पथं गता । तथा ते चत्वारोऽपि जम्बूद्वीपोत्तरकुरुक्षेत्रे श्रीषेणाऽभिनन्दिते शिखिनन्दितासत्यभामे चेत्येवं युगलधमिणोऽभवन् , ते च तत्र पल्यत्रयाऽऽयुष्का गव्यूतित्रितयोच्छिता अनुभूताऽनुपमसुखाः सुखं कालं गमयामासुः।।
इतश्च तयोरिन्दुषेणबिन्दुषेणयोयुद्धयमानयोः सतोरेकः कोऽपि विद्याधरो विमानस्थः समेत्य तयोरन्तरे स्थित्वोवाच-"एता भगिनीमज्ञात्वा भवन्तौ द्वौ तदर्थ किं युध्येते ? । विस्तरेण मम वजनं श्रयताम् । अस्य जम्बूद्वीपस्य महाविदेहेषु सीतानद्युत्तरतटे पुष्कलावत्या विजये विद्याधरावासे वैताढथपर्वते उत्तरश्रेण्यामादित्याख्ये नगरे सुकुण्डली नाम राजा अस्ति । तस्य पत्नी चाऽजितसेना नाम कुलीनाऽस्ति । अहं तयोः पुत्रो मणिकुण्डली नामा । एकदा चाऽहं ततः स्थानान्नभोमार्गेण जिनेन्द्र वन्दितुं पुण्डरीकिणीं प्राप्तः। तत्र चाऽमितयशसं नाम जिनेश्वरं वन्दित्वा धर्मदेशनामश्रौषम् । देशनान्ते च "केन कर्मणा विद्याधरोऽहमभवमि" ति पृष्टः प्रभुरब्रवीत्-"पुष्करवरद्वीपस्य पश्चिमार्धे शीतोदाया महानद्या दक्षिणे तटे सलिलावत्यां विजये वीतशोकाभिधानायां पुरि पुरा रूपवान् बलवांश्च रत्नध्वजाभिधश्चक्रवत्यंभूत । तस्य च कनकश्रीहेममालिन्यौ द्वे पट्टमहिण्यावभृताम् । तत्र कनकश्रीरङ्कस्थकल्पलताद्वयस्वप्नसूचिते कनकलता पद्मलते, पुन्यौ, हेममालिनी च पद्मलतास्वप्नसूचिता पद्मा नाम कन्यामसुवाताम् । ताः सर्वाश्च क्रमेण यौवनं प्राप्ताः, तत्र पद्मा भवविरक्ताऽजितसेनाऽऽर्यापादान्तिके यथाविधि परिव्रज्यामुपादत्त ।
EXXXXXXXXXXXXXXXXXXXXXXXX
*॥४३
Educat Nar!
For Persons & Private Use Only
brary.org

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150