Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
श्रीसन।
पकवाट्टिस्स कहा"
कुमार
॥३८॥
(*XXXXXXXXXXXXXXX
चक्रवर्तीचरितम्"
कयितुमायातौ । लोके यथा वर्ण्यमानं तव रूपं श्रूयते, ततोऽप्येतत्सविशेषं निरीक्ष्यते" ततः सनत्कुमार ऊचे-"अभ्यक्तेऽङ्गे कियती कान्तिः, क्षणं प्रतीक्षेथाम् , यावन्मजनं निर्वय॑ते । पुनः कृतनेपथ्यं रूपं निरीक्षेथाम् ।" ततः स्नात्वा कृतनेपथ्यः स सभामध्यास्त । ततोऽनुज्ञातौ विप्रौ पुरोभृय नृपते रूपं ददृशतुः । विषण्णौ दध्यतुश्च-"तद्रूपं, सा कान्तिस्तल्लावण्यं च क्षणात्क्वाऽगात् १ । मर्त्यानां सर्वमेव क्षणिकम्" । ती विषण्णौ दृष्ट्वा राज्ञा पृष्टौ विप्रावूचतुः-"आवा सौधर्मवासिनौ सुरौ । शक्रकृतं तद्रूपवर्णनमश्रद्दधानौ द्रष्टुमिहागतौ । पुरा त्व द्रूपं यथा शक्रोक्तं दृष्टम् । तदिदानीमन्यादृशमेवाज्जायत । कान्तिसर्वस्वतस्करैर्व्याधिभिरधुना तव देहः समन्तादाक्रान्तः"। इति यथाथमभिधाय शीघ्र तिरोहतयोस्तयोनृपः स्वं विच्छायमपश्यत् । ततश्च सांसारिके वस्तुनि जातानित्यत्वभावनः सञ्जातवैराग्यः प्रव्रज्या जिघृक्ष सुतं राज्ये निवेश्योद्यानं गत्वा विनयन्धरसूरिपादपार्वे सर्वसावद्यविरति प्रधान व्रतमग्रहीत् । ततो महाव्रतधरस्याऽस्य विहरतोऽनुरागेण सर्व प्रकृतिमण्डलं पृष्ठतोऽनुसरत्षण्मासान यावत्पर्युपास्य कथश्चिन्न्यवर्त्तत । ___अन्यदा च कृतपष्ठः स सनत्कुमारो गोचरे प्रविष्टचीनककूर लेभे। साऽजातनं च तदभुक्त । भूयोऽपि पष्ठभक्तान्ते तथैव कृतात्पारणादस्य व्याधयो ववृधिरे । ततः स पुण्यात्मा वर्षशतानि यावत्कच्छशोषज्वरादिकाः सप्तवेदना अधिसेहे । तदेवं दुःसहान परीषहान सहमानस्य तस्य लब्धयः समुदपद्यन्त । ताश्च सप्त नामतः कफविद्युञ्जल्लविष्ठामषौंषधयो लब्धयः । अत्रान्तरे शक्रो जातचमत्कारो देवानुद्दिश्य तस्य वर्णनं चक्रे "अयं सनत्कुमारश्चक्रवर्तिश्रियं त्यक्त्वा दुस्तपं तपस्तप्यते । लब्धास्वपि सर्वासु लब्धिषु शरीरनिरपेक्षोऽयं स्वरोगान्न चिकित्सति । तद्वाक्यमश्रद्दधानौ
RRC
*॥३८॥
Jain Educa
l amational
For Personal & Private Use Only
ISRnelibrary.org

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150