Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 34
________________ "श्री चक्क हिस्स कहा " ॥ ३० ॥ 1 पर्याणवरुभ्यां तं प्रेरयत् । सोऽश्वश्च पृथिवीमस्पृशन्निव वेगेन प्रधावितः कुमारेण यथा यथा वल्गया चकृषे, तथा तथा विपरीतशिक्षोऽधिकमधावत । एवं सोऽश्वोऽश्वमूर्ती राक्षस इव सादिनां राजपुत्राणां धावतामपि क्षणाददृश्योऽभूत् । ततोऽश्वसेनोऽश्वसेनयाऽश्व नाऽऽकृष्टं सूनुं प्रत्यानेतुमन्वचालीत् । यावच्च जनोऽसावश्वो याति, एतानि तस्य पदानि, इमास्तस्य फेनलाला' इत्येवमाख्याति, तावत्कालरात्रिरिव दृशामन्धङ्करणी प्रचण्डा वात्योदभूत् । तदानीं रेणुभिर्दिशोऽच्छाद्यन्त, सैन्यानि स्तम्भितानीव पादमप्युद्धर्तुं नाऽलम् । गच्छतस्तस्य वाजिनश्वाशेषाण्यपि पदफेनादि चिह्नानि पांशुभिस्तिरोहितानि । ततश्च मूढोपायाः सर्वे सैनिकाः पर्याकुल्यभवन् । ततो महेन्द्र सिंहोऽश्वसेनं नत्वा व्यजिज्ञपत्- 'देव ! पश्य, देवस्येयं दुर्घटा घटना । अन्यथा कुमारः क्क, दूरदेशः स हयः क्व १ तत्राऽज्ञातशीले कुमारस्याऽधिरोहणं क्व तेन कुमाररस्याऽपहरणं क्व १, इयं वात्या च प्रचण्डा क्व ? तथापि दैवं जित्वा स्वामिसन्निभं स्वमित्रमन्विध्याऽऽनेष्यामि । प्रभो ! ममाल्पपरिवारस्य, काचिदेकाकिनोऽपि च कुमारस्याऽऽन्वेषणं सुकरम् । किन्तु प्रचुरसैन्य परिवारस्य यत्र कुत्रचिदसम्मातो देवस्य तन्न योग्यम्" । एवं भूयोभूयः सम्प्रार्थ्य तेन पादलग्नेन निवर्त्तितोsaसेन दुःखितो नगरं ययौ । महेन्द्रसिंहश्च स्वल्पबलवत्परिवारसमन्वितः सहसा सनत्कुमारमन्वेष्टुमतिदुर्गा महाटवीं प्रविवेश । विकटां तामटतस्तस्य खिन्नखिन्नानि सैन्यानि मन्त्रिमित्रादीनि च त्यक्तसङ्गानि बभ्रुवुः । एवं क्रमादेकाकी स धनुर्धरो निकुञ्जकन्दरादिषु भ्रमन् सनत्कुमारमन्वेषयन् वर्षातपशीतादिकं सहमानः क्रमशः षड्ॠतूनपि व्यतीयाय । एवं सनत्कुमारान्वेषणायाऽटवीमटतस्तस्यैको वत्सरो जगाम । I Jain Educatiemational For Personal & Private Use Only ****** "चतुर्थः श्रीसन त्कुमार चक्रवर्ती चरितम् " ॥ ३० ॥ elibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150