Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 35
________________ ॥३१॥ एकदा च तस्यामेवाऽटव्यां कियद् दुरं गत्वाऽवस्थितो दिशो विलोकयामास । कारण्डवादिपक्षिशब्दः पङ्कजगन्धिना मरुता च किश्चित्सर इहास्तीत्यनुमानतो निश्चिकाय । स तदभिमुखं प्रयातो मधुरं सङ्गीतं शृण्वन्नग्रे गच्छन् विचित्रवस्त्रनेपथ्यानां रमणीनां मध्यवर्त्तिनं मित्रं सनत्कुमारं ददर्श । ततश्चाऽसौ मे प्रियसुहृदेव, माया वेत्यचिन्तयद् यावत्, तावद्वैतालिकेन पठ्यमानां प्रशस्ति श्रुत्वा सनत्कुमारस्य दृक्पथं गतो हर्षाश्रुधारया समं तत्पादपद्मयोः पतन् सनकुमारेणाऽभ्युत्थायोद्धृत्य परिषध्वजे। सनत्कुमारप्राप्तेश्च महेन्द्रसिंहस्य श्रमः क्वापि जगाम । ततः सनत्कुमारः स्वचक्षुषोहर्षाश्रु प्रमज्य महेन्द्रसिंहमुवाच-"कथमत्र समागतः १, एकाकी कथमासी १ मां कथमज्ञासीः १, कथं कालमक्षिपः१, मद्वियोगे पितृपादाः कथं प्राणानधारयन् ? पितृभ्यामिह दुर्गमे कथमेकाकी प्रेषितः ?" इत्थं कुमारेण पृष्टो महेन्द्रसिंहः सर्व प्राग्वृत्तं यथातथमाचचक्षे। ततः सनत्कुमारस्तस्य महेन्द्रसिंहस्य विद्याधरीभिर्मजनभोजनादि कार__ यामास । तदनु विस्मितो महेन्द्रसिंहो विनयाद्रचिताजलिः सनत्कुमारं पप्रच्छ-"तदा तेन तुरङ्ग कियती भुवमप हृतः १ तत्प्रभृति मद्वियोगे च त्वया कि प्राप्तम् ?, इयमृद्धिर्वा ते कुतः, यदि मयि न गोपनीयं तये तद्रहस्यमाख्यातुमर्हसि ।" ततः सनत्कुमारोऽस्मिन्नात्मकल्पे स्ववयस्ये न किमपि गोपनीयमिति विचिन्त्य स्ववामपावें निषण्णां स्वदयितामादिदेश-"विद्यया वेद्यवेदिनि । वकुलमतिके! प्रिये ! महेन्द्रसिंहाय तथ्यां मत्कथा कथय । मामधुना निद्रा बाधते" । इत्युक्त्वा सुषुप्सुः स रतिगृहं प्रविवेश। ततो वकुलमतिरवोचत्-"तत्र दिने युष्माकं पश्यतामपि वाजिना हृतस्तव सखा महाटवीमेतां प्रवेशितो द्विती EXXXXXXXXXXXXXXXXXX Jain Educati o nal For Personal & Private Use Only lelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150