Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 38
________________ "श्री चक्क हिस्स कहा" || 38 || येन तस्य स्मरन्ती रोदिषि ?" तेनेत्थमुक्ता सा बालोवाच - "साकेतपुरनाथस्य सुराष्ट्रस्य महीपतेश्चन्द्रयशसो देव्याश्च सुनन्दानाम्यहं पुत्री । सनत्कुमारश्चाऽश्वसेननृपस्य रूपजितकामः पुत्रः । स च मनोरथमात्रेण मम भर्त्ता । यस्मात्पितृयामुदकपूर्वकं तस्मै दत्ताऽस्मि । किन्त्वकृतविवाहामेको विद्याधरो मां स्वगृहादिहाऽनैषीत् । इमं प्रासादं विकृत्य मामत्रैव विमुच्य च स क्वाऽप्यगात् । न जाने, किं भविष्यति ?” तत आर्यपुत्रोऽप्युवाच - " कातरेक्षणे ! मा भैषीः । म स्मरसि स एष कौरव्यः सनत्कुमारोऽस्मि" । ततः साऽप्येवं प्रत्यभाषिष्ट - "देव ! चिरान्मेऽद्य दृष्टिपथेऽसि, दैवेन दिष्टया सुस्वप्नमिव दर्शितोऽसि । एवं तयोरालपतोः स वज्रवेगो नाम विद्याधरोऽशनि वेगपुत्रः क्रुद्धस्तत्राऽगात् । तथाऽऽयं पुत्रमुत्पाट्योल्लोलयामास । "हा नाथ ! दैवेन निहताऽस्मीति भाषमाणा च सा मूच्छेया महीपृष्ठे न्यपतत् । आर्यपुत्रोऽपि च क्रुद्धो मुष्टया तं दुराशयं वज्रवेगमवधीत् । तथाऽक्षताङ्ग आर्यपुत्रो नेत्रानन्दं जनयंस्तत्समीपं समाययौ । तां समाश्वास्य च नैमित्तिकैः स्त्रीरत्नमिति सूचितां तां सद्यः पर्यणैषीच्च । तत्र च क्षणेनैव वज्रवेगस्य भगिनी सन्ध्यावली समागात् । भ्रातृवधात्क्रुद्धाऽपि "ते भ्रातृवधकस्ते भर्त्ता भावी ” ति ज्ञानिनां वचः स्मृत्वा च क्षणेनाऽशाम्यत् । ततः साऽपि च स्वयंवरपरायणाऽऽर्यपुत्रं नाथमिच्छन्त्युपतस्थे । सुनन्दयाऽनुज्ञातश्च त्वत्सखा रागिणीं तां गान्धर्वेण विवाहेनोपायंस्त । तदानीं च द्वौ विद्याधरावुपेत्य सनत्कुमाराय ससन्नाहं महारथमुपनीयाऽवोचताम् - "त्वया गरुडेन पन्नगमिव तं वज्रवेगं श्रुत्वा तत्पिताऽशनिवेगः क्रुद्धो योद्धुमभ्येति, चन्द्रवेगेन भानुवेगेन च पितृभ्यां प्रेरितावाव भवतः वसुयौं साहाय्यार्थे समागतौ । तत्प्रेषितममुं रथमारोह, अमु ं कवचं च परिधारय । द्विषां बलं विजयस्व च । Jain Educatiomational For Personal & Private Use Only ******* "चतुर्थः श्रीसन त्कुमार चक्रवर्ति चरितम् " ॥ ३४ ॥ www.elibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150