SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ "श्री चक्क हिस्स कहा" || 38 || येन तस्य स्मरन्ती रोदिषि ?" तेनेत्थमुक्ता सा बालोवाच - "साकेतपुरनाथस्य सुराष्ट्रस्य महीपतेश्चन्द्रयशसो देव्याश्च सुनन्दानाम्यहं पुत्री । सनत्कुमारश्चाऽश्वसेननृपस्य रूपजितकामः पुत्रः । स च मनोरथमात्रेण मम भर्त्ता । यस्मात्पितृयामुदकपूर्वकं तस्मै दत्ताऽस्मि । किन्त्वकृतविवाहामेको विद्याधरो मां स्वगृहादिहाऽनैषीत् । इमं प्रासादं विकृत्य मामत्रैव विमुच्य च स क्वाऽप्यगात् । न जाने, किं भविष्यति ?” तत आर्यपुत्रोऽप्युवाच - " कातरेक्षणे ! मा भैषीः । म स्मरसि स एष कौरव्यः सनत्कुमारोऽस्मि" । ततः साऽप्येवं प्रत्यभाषिष्ट - "देव ! चिरान्मेऽद्य दृष्टिपथेऽसि, दैवेन दिष्टया सुस्वप्नमिव दर्शितोऽसि । एवं तयोरालपतोः स वज्रवेगो नाम विद्याधरोऽशनि वेगपुत्रः क्रुद्धस्तत्राऽगात् । तथाऽऽयं पुत्रमुत्पाट्योल्लोलयामास । "हा नाथ ! दैवेन निहताऽस्मीति भाषमाणा च सा मूच्छेया महीपृष्ठे न्यपतत् । आर्यपुत्रोऽपि च क्रुद्धो मुष्टया तं दुराशयं वज्रवेगमवधीत् । तथाऽक्षताङ्ग आर्यपुत्रो नेत्रानन्दं जनयंस्तत्समीपं समाययौ । तां समाश्वास्य च नैमित्तिकैः स्त्रीरत्नमिति सूचितां तां सद्यः पर्यणैषीच्च । तत्र च क्षणेनैव वज्रवेगस्य भगिनी सन्ध्यावली समागात् । भ्रातृवधात्क्रुद्धाऽपि "ते भ्रातृवधकस्ते भर्त्ता भावी ” ति ज्ञानिनां वचः स्मृत्वा च क्षणेनाऽशाम्यत् । ततः साऽपि च स्वयंवरपरायणाऽऽर्यपुत्रं नाथमिच्छन्त्युपतस्थे । सुनन्दयाऽनुज्ञातश्च त्वत्सखा रागिणीं तां गान्धर्वेण विवाहेनोपायंस्त । तदानीं च द्वौ विद्याधरावुपेत्य सनत्कुमाराय ससन्नाहं महारथमुपनीयाऽवोचताम् - "त्वया गरुडेन पन्नगमिव तं वज्रवेगं श्रुत्वा तत्पिताऽशनिवेगः क्रुद्धो योद्धुमभ्येति, चन्द्रवेगेन भानुवेगेन च पितृभ्यां प्रेरितावाव भवतः वसुयौं साहाय्यार्थे समागतौ । तत्प्रेषितममुं रथमारोह, अमु ं कवचं च परिधारय । द्विषां बलं विजयस्व च । Jain Educatiomational For Personal & Private Use Only ******* "चतुर्थः श्रीसन त्कुमार चक्रवर्ति चरितम् " ॥ ३४ ॥ www.elibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy