Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
॥ २७॥
चतुर्थ श्रीसनत्कुमारचक्रवर्तिचरितम् । अथेह भारते काश्चनपुरे नगरे विक्रमयशा नाम प्रवरविक्रमो नृप आसीत् । तस्य चाऽन्तःपुरस्त्रीणां पञ्चशतान्यासन् । तदानीं तस्मिन्नेव पुरे सम्पदा निधानमिव महर्द्धिको नागदत्तो नाम सार्थवाह आसीत् । तस्य च रूपसौभाग्यलावण्यवती विष्णुश्रीनाम्नी भार्याऽऽसीत् । सा चैकदा काकतालीयन्यायेन कथमपि विक्रमयशो नृपदृष्टिगोचरा जाता । तां प्रेक्ष्य च कामवशो लुप्तविवेकः स नृपोऽचिन्तयत्-"अदृष्टपूर्वमस्या सर्वाङ्गसौन्दर्यम् । एतामपहृत्य निजान्तःपुरं नेष्यामि ।" एवं विचिन्त्य स नपस्तां गृहीत्वाऽन्तःपुरमुपनीय सदा स्मरलीलाभी रमयामास । सार्थवाहो नागदत्तश्च तद्वियोगेन विधुरो दुःखेन कालं गमयामास । विष्णुश्रिया च रममाणे तस्मिन् नृपतौ क्रुद्धाः शुद्धान्तयोषित ईयया कार्मणं चक्रः । तेन च क्षणे क्षणे क्षीयमाणा सा गतजीविता जाता । नृपोऽपि तस्या मृत्युना जीवन्मत इव स्थितो नागदत्त इव प्रलापी विलापी चाऽभवत् । स मतामपि विष्णुश्रियं 'प्रिया ममैषा प्रणयतूष्णीके ति सततं वदन्ननले क्षेप्तुं नाऽदत्त । ततो मन्त्रिणो मन्त्रयित्वा नपं कथमपि वश्चयित्वा विष्णुश्रियं नीत्वाऽरण्ये चिक्षिपुः। नृपश्च तस्या वियोगेनोन्मत्त इव प्रलपन तेषु स्थानेषु बभ्राम । त्यक्तानपानवृत्ते राज्ञश्च व्यति गतवति सचिवा नृपमरणाऽऽशकिनस्तस्या वपुरदर्शयन् । गलितमदर्शनीयं पूतिगन्धि च तस्या विष्णुश्रियो वपुरवलोक्य विरक्तो नृपो विक्रमयशाश्चिन्तयामास-'अहो ! असारे संसारे किमपि न सारम् । धिक् , सारबुद्धया कियच्चिरमेतस्यां मोहिताः स्म । परमार्थवित्कश्चिदपि नारीभिर्न हियते । स्त्रियो द्वन्तर्विविधमल दूषिता बही रम्याश्चर्मप्रसेविका तुल्याः । यदि हि स्त्रियो वपुषो
XXXX*****
॥२७॥
Jain Education
Imbrary.org
For Personal & Private Use Only
Latonal

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150