________________
"श्री
चकवाट्टिस्स
कहा"
॥२८॥
(KKXXXXXXXXXXXXXXX
"चतुर्थः श्रीसनकुमार । चक्रवर्तीचरितम्"
* बहिरन्तविपर्यासः स्यात्तदा कामुको गृद्धगोमायुसमर्पणमेव कुर्यात् । कामो हि स्त्री शस्त्रेणैव जगदेतज्जिगीपति । हहा! - मनोभुवाऽनेन सर्व विश्वं विडम्बितम् । तत्तस्य कामस्य सङ्कल्पाख्यं मूलमेव सर्वत उत्खनामि" । एवं विचन्त्य
संसारविरक्तः स महामनाः सुव्रताचायपादान्ते दीक्षामुपाददे। देहनिःस्पहश्चतुर्थषष्ठादितपोभिश्चाऽऽत्मानं शोषयित्वा दुस्तपं तपस्तप्त्वा कालयोगाद्विपद्य सनत्कुमारकल्पे प्रकृष्टायुः सुरोत्तमोऽभूत् । ततोऽप्यायुःक्षये च्युत्वा रत्नपुरे पुरे जिनधमों नाम श्रेष्ठिसुतो जातः। आवाल्यादपि द्वादशविधं श्रावकधर्म पालयन् तीर्थङ्करानष्टप्रकारया पूजयाऽऽराधयन्नेषणीयादिदानेन साधूंश्च प्रतिलाभयन्नसाधारणवात्सल्यात्साधर्मिकांश्च प्रीणयन् कश्चित्कालं गमयाम्बभूव ।
इतश्च नागदत्तोऽपि प्रियाविरहदुःखित आर्तध्यानान्मृतस्तिर्यग्योन्यादिषु चिरं भ्रान्त्वा सिंहपुरे नगरेऽग्निशर्मा नाम द्विजपुत्रोऽभवत् । कालेन च त्रिदण्डित्वं समादाय तीब्रद्विमासादितपोरतो रत्नपुरं समाययौ । तं च परिव्राजमागतं श्रुत्वा तत्पुरनृपो हरिवाहनः पारणकदिवसे न्यमन्त्रयत् । नृपगृहमागतश्च स जिनधर्म दृष्ट्वा प्राग्जन्मवैरेण क्रुद्धो नपं जगाद-"अस्य श्रष्ठिन: पृष्ठे चेदुष्णपायसभाजनं न्यस्यात्तदाऽहं भुजेऽन्यथा न" । अन्यपुंसः पृष्ठे स्थालं न्यस्याऽहं त्वां भोजयामीति नृपेणोक्तश्चाऽतिक्रुद्धः पुनरब्रवीत्-"अस्यैव पृष्ठे स्थालमुष्णपायसं न्यस्याऽहं भुजेऽन्यथाऽकतार्थो यामि" । तद्वचः-प्रतिपन्नेन राज्ञाऽऽदिष्टो दत्तपृष्ठो भुञ्जानस्य द्विजस्य स्थालतापं स जिनधर्मोऽधिसेहे । प्राक्तनकर्मणः फलमेतदनेन विधिना त्रुट्यत्वेवं चिरमचिन्तयच्च । भुक्ते च तस्मिन् द्विजे तत्पृष्ठात्पायसपात्री सपङ्केष्टिकेव मांसादिसहिता समुच्चख्ने । ततो जिनधर्मो गृहं गत्वा स्वकीयं सर्वमपि लोकमाहूय क्षमयित्वा चैत्यपूजा विधाय
EXXXXXXXXXXXXXXXXXX
॥२८॥
KXXXX
Jan Educa
For Persona & Private Use Only
Lahelibrary.org