________________
॥२६॥
*******XXXXXXXXXXXXXXXX
साधोः समीपमुपेत्य यथाविधि परिव्रज्यामुपादाय नगरान्निर्गत्य शैलशृङ्गमधिरुह्याऽनशनं प्रपद्य पूर्वस्यां दिशि पार्श्वभागं कृत्वा कायोत्सर्ग विधायाऽपरास्वपि दिक्ष्वेवं कायोत्सर्ग विधाय गृध्रादिभिश्चञ्चुभिस्रोट्यमानोऽपि व्यथा सहमानो नमस्कारपरायणो विपद्य सौधर्मे कल्पे देवेन्द्रः समजायत । स त्रिदण्डिकोऽपि च मृत्वा शक्रस्य वाहनमैरावतो द्विपोऽभूत् । पूर्णायुश्च ततश्च्युत्वा त्रिदण्डिजीवो भवे भ्रान्त्वाऽसिताक्षो नाम यक्षराडभूव ।
- इतश्चाऽस्मिन जम्बूद्वीपे भरतक्षेत्रे कुरुजाङ्गलदेशे हस्तिनापुरे पुरे गुणरत्नरोहणाऽचलोऽश्वसेनो नाम नपो बभूव । तस्य च रूपेण देवीव सहदेवीनाम्नी भार्याऽऽसीत् । तस्या कुक्षौ च जिनधर्मजीवः प्रथमात्कल्पानिजायुभु क्त्वा च्युत्वाऽवातरत् । तदानी च सहदेवी मुखे प्रविशतश्चतुर्दश गजादीन् महास्वप्नान् दृष्टवती । पूर्णे समये च सर्वलक्षणलक्षितं विलक्षणरूपविभवं स्वर्णवर्ण सुतमसूत । नृपश्च सोत्सवं तस्य सनत्कुमार इति नाम चक्रे । स च सनत्कुमारो धात्रीभिाल्यमानः क्रमेण वर्धमानो लीलया सर्वाः कलाः शिक्षयामास । शैशवमुल्लद्ध्य च सार्धेकचत्वारिंशद्धनुरु
नतो यौवनं प्राप्तवान् । ___ तस्य च कालिन्दीसूरतनयो विख्यातविक्रमो महेन्द्रसिंहनामा परमं मित्रमासीत् । एकदा वसन्ते स सनत्कुमारस्तेन मित्रेण महेन्द्रसिंहेन सह कौतुकात्क्रीडितं मकरन्दाख्यमुखानं ययौ । विविधाभिः क्रीडाभिस्तत्र क्रीडति तस्मिअश्वपती राज्ञः प्राभृते सर्वलक्षणलक्षितान् गतिचतुरान् हयान प्राहिणोत् । तेम्वेकं जलधिकल्लोलं नाम वाजिनं सनकुमारस्याऽपयामास । सनत्कुमारश्च क्रीडां त्यक्त्वा तमश्वमारुह्य कशामुक्षिप्यैकेन पाणिना वल्गामाकृष्यऽऽसनाऽस्पृ
EXXXXXXXXXXXXXXXXXXXX
॥२६॥
For Personal & Private Use Only
Jain Education national
1221 ebrary.org