Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
॥१९॥
द्वितीय चक्रि श्री सगर चरितम् अयोध्यायां नगर्यामिक्ष्वाकुकुलोद्भवो जितशत्रनपोऽस्ति, तस्य भार्या विजयानाम्न्यस्ति । सुमित्रनामा जितशत्रुसहोदरो युवराजो वर्तते, तस्य यशोमतीनाम्नी भार्यास्ति । जितशत्रुराज्या विजयानाम्न्या चतुर्दशमहास्वप्नसूचितः पुत्रः प्रसूतः, तस्य नामाऽजित इति दत्तम् , स च द्वितीयस्तीर्थङ्कर इति । सुमित्रयुवराजपल्या यशोमत्या सगरनामा द्वितीयश्चक्रवर्ती प्रसूतः। तौ द्वावपि यौवनं प्राप्तौ, पितृभ्यां कन्याः परिणायिताः। कियता कालेन जितशत्रुराज्ञा निजे राज्ये जितकुमारः स्थापितः, सगरश्च यौवराज्ये स्थापितः । सहोदरसुमित्रसहितेन जितशत्रुनृपेण दीक्षा गृहीता । अजितराज्ञा च कियत्कालं राज्यं परिपाल्य तीर्थप्रवर्तनसमये स्वराज्ये सगरं स्थापयित्वा दीक्षा गृहीता । सगरस्तूत्पन्नचतुदेशरत्नः साधिकषट् खण्डभरतक्षेत्रो राज्यं पालयति । तस्य पुत्राः षष्टिसहस्रसङ्ख्याका जाताः, सर्वेषां तेषां मध्ये ज्येष्ठो जब कुमारोव तते । अन्यदा जब कुमारेण कथश्चित्सगरः सन्तोषितः । स उवाच, जह्न कुमार! यत्तभ्यं रोचते तन्मार्गय? जब रुवाच-तात ! ममास्त्ययमभिलाषः । यत्तातानुज्ञातोऽहं चतुर्दशरत्नसहितोऽखिलभ्रातृपरिवृतः पृथ्वी परिभ्रमामि । सगरचक्रिणा तत्प्रतिपन्नम् । प्रशस्ते मुहूर्ते सगरचक्रिणः समीपात्स निर्गतः, सबलवाहनोऽनेकजनपदेषु भ्रमन प्राप्तोऽष्टापदपर्वते । सैन्यमधस्तानिवेश्य स्वयमष्टापदपर्वतमारूढः दृष्टवांस्तत्र भरतनरेन्द्रकारितं मणिकनकमयं चतुर्विशतिजिनप्रतिमाधिष्ठितं स्तूपशतसङ्गतं जिनायतनम् । तत्र जिनप्रतिमा अभिवन्ध जब कुमारेण मन्त्रिणः पृष्टम् , केन सुकृतवतेदमतीवरमणीयं जिनभवनं कारितम् ? मन्त्रिणा कथितं भवत्पूर्वजेन श्रीभरतचक्रिणेति श्रुत्वा जब कुमारोऽवदत्
KEXXXXXXXXXXXXXXXXXXXXX**
॥१४
wwwrjaimelibrary.org
For Personal & Private Use Only
Jain Education international

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150