Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
र
चक्कवट्टिस्स
"द्वितीय श्रीसगरचक्रवर्ती
कहा"
॥ २२ ॥
KXXXXXXXXXXXXXXX
मीति । हे करुणासागर ! त्वमेनं जीवय, अस्मिन्नवसरे तत्र मन्त्रिसामन्ताः प्राप्ताः, चक्रिणं प्रणम्य चोपविष्टाः। तदानीं चक्रिणा राजवैद्यमाकार्यैवमुक्तम्, एनं निर्विषं कुरु ? वैद्येन तु चक्रिसुतमरणं श्रुतवतोक्तम् , राजन् ! यस्मिन कुले कोऽपि न मृतस्तत्कुलाद् भस्म यद्येष आनयति तदैनमहं जीवयामि । द्विजेन गृहे गृहे प्रश्नपूर्वकं भस्म मार्गितम् । गृहमनुष्याः स्वमातृपितृभ्रातदुहितप्रमुखकुटुम्बमरणान्याचख्युः। द्विजश्चक्रिसमीपे समागत्योवाच, नास्ति वैद्योपदिष्ट तादृशभस्मोपलब्धिः । सर्वगृहे कुटुम्बमनुष्यमरणसद्भावात् । [ चक्रिणोक्तं ] यद्येवं तत्किं स्वपुत्रं शोचसि ? सर्वसाधारणमिदं मरणम् । उक्तं च-- "२कि अस्थि कोइ भुवणे, जस्स जायाइं नेव यायाइं। नियकम्मपरिणईए, जम्ममरणाइं संसारे ॥१॥" २. किमस्ति कोऽपि भुवने, यस्य जातानि जातं नैव यातानि (यातम् ) । निजकर्मपरिणत्या, जन्ममरणानि संसारे ॥१॥ . ततो भो ब्राह्मण ! मा रुद ? शोकं मुश्च । आत्महितं कार्य चिन्तय । यावत्वमप्येवं मृत्युसिंहेन न कवलीक्रियसे । विप्रेण भणितम्-देव ! अहमपि जानाम्येवम् , परं पुत्रमन्तरेण सम्प्रति मे कुलक्षयः तेनाहमतीवदुःखितः, त्वं तु दुःखितानाथवत्सलोऽप्रतिहतप्रतापश्चासि, ततो मे देहि पुत्रजीवितदानेन मनुष्यभिक्षाम् ? चक्रिणा भणितं-भद्र ! इदमशक्यप्रतीकारम् । उक्तं च-- "'सीयंति सव्वसत्ताई, एत्थ न कम्मति मंततंताई। अदिट्ठपहरगंसि, विहिंपि किं पोरुसं कुणई ॥१॥" १. सीदन्ति सर्वसत्त्वानि, अत्र न क्रमन्ते मन्त्रतन्त्रादि । अदृष्ट प्रहरके विधिमपि कि पौरुषं करोति ।।१।।
KXXXXXXXXXXXXX
XXX:**
॥ २२॥
Jain Educ
81helorary.org
a
For Personal & Private Use Only
tional

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150