Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
"प्रथम:
चक्कवट्टिस्स
कहा"
॥१४॥
KXXXXXXXXXXXXXXXXXXXXXXX
पुत्रश्चतुर्विधसङ्घसमक्षं प्राब्राजिषम् । एवं सत्यस्मात्स्थानालजया गृहं गन्तुं न युज्यते । श्रामण्यं च मुहूर्त्तमप्युद्वो न * शक्यते । सङ्कटे पतितोऽस्मि । “अथवाऽस्त्येष पन्थाः, यन्मनोवाक्कायदण्डानां जयिन इमे श्रमणाः। तैश्च विजितोऽहं
श्रीभरतत्रिदण्डिको भविष्यामि । पते सर्वविरताः, अहं देशविरतः स्याम् । एते विगतमोहाः, अहं तु मोहमग्न इति तचिह्न
चक्रवर्तीछत्रं धारयिष्यामि । एते निष्कषायाः श्वेताम्बराः, अहं सकषाय इति तत्स्मृत्यै काषायाणि वस्त्राणि धारयिष्यामि ।
चरितम्।' एते पापभीता जलारम्भं त्यजन्ति, ममापरिमितेन जलेन स्नानाद्यस्तु ।" एवं चिन्तयित्वा तादृशं लिङ्ग स्वीकृत्य स्वामिना सह विजहार। तदा च महर्षिषु विजातीयं तं दृष्टा जनाः कौतुकाद्धर्म पप्रच्छुः । स साधुधर्ममुपादिशत्, किन्तु स्वयं तदनाचरणेऽशक्ति हेतुं जगाद। तथा स मरीचि दीक्षार्थिनो भव्यान प्रतिबोध्य स्वामिसमीपं प्रेषयामास। स्वामी च तेभ्यो दीक्षा ददौ । ____एकदा स्वामिना साध विहरतो मरीचेः शरीरे रोग उत्पेदे । किन्तु व्रतभ्रष्टः स मुनिभिर्नाऽपाल्यत । अजातोपचारश्च स व्याधिनाऽधिकं पीडितोऽभूत् । तदा स चिन्तयामास-“ममात्रैव भवेऽशुभं कर्मोदीर्णम् । यदेते स्वेऽपि साधवः परमिवोपेक्षन्ते । एते सावविरताः सावद्यनिरतस्य मे वैयावृश्यं कथं कुर्युः १ । तत्स्वोपचाराय कमप्यन्यमल्पधर्माणमन्वेषयामि" । एवं चिन्तयन् स कथमपि नीरोगो जातः। ___अन्यदा च वृषभस्वामिनः पार्थे कपिलो नाम राजपुत्रः समाययौ । स्वामिदेशनां च श्रुतवान् । तत्र कथितो धर्मश्च कपिलाय नितरां रुरुचे। धर्मान्तरं शुश्रूषुश्चेतस्ततो दृष्टिं क्षिपन मरीचिं दृष्ट्वा तत्समीपं गत्वा धर्म पप्रच्छ । तदा
॥१४॥
XXXXXXXXXXXX
Jain Educati
e mational
For Personal & Private Use Only
library.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150