Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
३२
जम्बूद्वीपमतिसूत्रे
वर्द्धन्ते, पञ्चानां च योजनानां पंवत्रिंशत् संख्यैकभागाधिकानां परिक्षेपः सप्तदशयोजना नि अष्टत्रिंशचैषष्ठिभागाः योजनस्य समधिगताः परंतु व्यवहारतः परिपूर्णानि अष्टादश: योजनानि कथ्यन्ते, एतानि यदा पूर्वमण्डळ परिक्षेपे अधिकानि प्रक्षिष्यन्ते तदा यथोक्तं द्वितीय मंडलस्य परिक्षेपप्रमाणं भवतीति ।
संप्रति तृतीयमंडलविषयकं प्रश्नमाह- अन्भन्तरवच्चेणमित्यादि, 'अन्यंतरतच्चेणं भंते सूरमंडले' अभ्यन्तरतृतीयं खलु भदन्त ! सूर्यमण्डलम् 'केवइयं आयाम विक्खंभेणं केवइयं परिक्खेवेणं पण्णत्ते' कियदायामविष्कंभभ्यां कियता परिक्षेपेणच प्रज्ञप्तं कथितमितिप्रश्नः, भगवाair 'गोय' त्यादि 'गोया !" हे गौतम ! 'णब णवई जोयणसहस्साई' नवनव नवतियोजनसहस्त्राणि 'छच्च एकावणे जोपणसए' षट् चैक पञ्चाशत् योजनशतानि, एकपश्चादशधिकानिषड्योजनशतानीत्यर्थः, 'णव य एगसद्विभार जोयणस्ल' नवचैक पण्डिभागान् योजनस्य 'आयामविवखंभेणं' आयामविष्कं माभ्यामभ्यन्तरं दतीयं सूर्यमण्डलं प्रज्ञप्तम्, तथा 'तिष्णि से ३५ भाग बढ जाते हैं, ३५ संख्यक एक एक भाग अधिक पांच योजनों का परिक्षेप १७ योजन और एक योजन- के ६१ भागों में से ३८ भाग प्रमाण प्राप्त होता है. परन्तु व्यवहार से परिपूर्ण १८ योजन कहे जाते हैं ये जब पूर्व मण्डल के परिक्षेष मे अधिक प्रक्षिप्त हो जाते हैं तब यथोक्त द्वितीय मण्डलका परिक्षेप प्रमाण हो जाता है ।
'अनंतरतच्येणं भंते ! सूरमंडले केवइयं आयामविवखंभेणं केवइयं परिक्खेत्रेणं पण्णले' गौतमस्वामीने इस सूत्र द्वारा ऐसा पूछा है है भदन्त ! अभ्यन्तर जो तृतीय सूर्य मण्डल है, वह आयाम और विष्कम्भ की अपेक्षा कितने आयाम और विष्कम्भ वाला है ? तथा 'केवइयं परिक्खेवेणं पण्णत्ते' परिक्षेपका प्रमाण इसका कितना है ? इसके उत्तर में प्रभु कहते हैं- 'गोयमा ! गव गवई जोयणसहस्साई छच्च एकावण्णे जोयणसए णव य एगसद्विभाए जोयणस्स
અને એક ચેાજનના ૬૧ ભાગેામાંથી ૩૫ ભાગ શેષ રહે છે. ૩૫ સયંક એક-એક ભાગ અધિક પાંચ ચેાજનાના પરિક્ષેપ ૧૭ ચૈાજન અને એક ચેાજનના ૬૧ ભાગેામાંથી ૩૮ ભાગ પ્રમાણ પ્રાપ્ત થાય છે, પરંતુ વ્યવહારથી પરિપૂર્ણ ૧૮ ચેાજન કહેવામાં આવે છે. એ જયારે પૂમડળના પરિક્ષેપમાં અધિક પ્રક્ષિપ્ત થઈ જાય છે. ત્યારે યથાક્ત द्वितीय भांडण परिक्षेय प्रमाणु या लय छे, 'अब्भंतरतच्चेणं भंते! सूरमंडले के इय आयाम विक्खभेणं केवइयं परिक्खेवेणं पण्णत्ते' हे गौतम! या सूत्र वडे भेवी रीते प्रश्न કર્યાં છે કે હું ભ ત ! અભ્યંતર જે તૃતીય સૂર્યમંડળ છે. તે આયામ અને વિષ્ણુ ભની अपेक्षा टला यायाम सने विष्णुभवाजा छे ? तेभन 'केवइयं परिक्खेवेणं पण्णत्ते'
परिक्षेयनुं प्रमाणु खानु डेंटलु छे? सेना वामभां अलु हे छे - 'गोयमा ! णवणवई जोयणसहस्साइं छच्च एकावण्णे जोयणसए णवय एगसट्टिभाए : जोयणस्स आयाम विक्खंभेणं'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org