Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टोका-सप्तमवक्षस्कारः सू. ४ मण्डलायामादि वृद्धिहानिनिरूपणम्
३१
शतानीत्यर्थः, 'पणती संच एगसद्विभाए जोयणस्स आयामविवखंभेणं' पंचत्रिंशच्चै रुषष्ठि भागान योजनस्यायामविष्कंभाभ्यां भवति 'तिष्णि जोयणसयसहस्साई एगं सत्तुत्तरं जोयणसयं परिक्खेवेणं पद्मत्ते' त्रीणि योजनशतसहस्राणि पंचदशच योजनसहस्राणि एकं सप्तोत्तरं योजनशतं परिक्षेपेण प्रज्ञप्तं कथितम्, अयं भावः- द्वितीयं सूर्यमंडलमायाविष्कंभाभ्यां नवनवति योजन सहस्राणि षट् च योजनशतानि पंचचत्वारिंशदधिकानि पंचत्रिशच्चैकषष्ठिभागान् योजनस्य ९९६४५ भवति, तद्यथा एकतोपि सूर्यमंडल सर्वाभ्यन्तरानन्तरं सर्वाभ्यन्तरमंडलगतान् अष्टचत्वारिंशत् संख्यकान् एकषष्ठिभागान् द्वे च योजने अपान्तराये परित्यज्य स्थितम् अपरतोपि ततः पंच योजनानि पंचत्रिंशच्चैकषष्ठिभागा योजनस्य पूर्वमंडलविष्कं भादस्य मंडलस्य विष्कंभे वर्द्धन्ते । तथा अस्य सर्वाभ्यन्तरानन्तरं द्वितीयसूर्यम डलस्य परिक्षेपः त्रीणि योजनशतसहस्राणि पंचदशसहस्राणि सप्ताधिकमेकं च शतं योजनानां भवति, तद्यथा पूर्वमंडलादस्य द्वितीयमंडलस्य विष्कंभे पंचयोजनानि पंचत्रिंशच्चैकषष्ठिभागा योजनस्य ९९६४५०५ योजनका है 'तिण्णिजोयणसहस्साइं पण्णरस य जोयणसहस्साई एगसत्तुत्तरं जोयणसयं परिक्खेवेणं पन्नत्ते' और इसकी परिधिका प्रमाण ३ लाख १५ हजार १०७ योजन का है ' तात्पर्य इसकथनका ऐसा है- द्वितीय सूर्यमंडल आयाम और विष्कम्भकी अपेक्षासे ९९६४५३१ योजन का है - ऐसा जोड कहा गया है, सो वह द्वितीय सूर्यमंडल - एक तरफ सर्वाभ्यन्तर 'मण्डलगत ४८ भागों को एवं अपान्तरालके दो योजनों को छोडकर स्थित है दूसरी तरफ पांच योजन और एक योजन के ६१ भागों मे से ३५ भाग पूर्व मण्डल विष्कम्भ में से इस मण्डल के feosम्भ में बढ जाते हैं तथा इस सर्वाभ्यन्तरानन्तर द्वितीय सूर्य मण्डल का परिक्षेप ३ लाख १५ हजार १०७ योजन का इस प्रकार से होता है - पूर्व मण्डल से द्वितीय मण्डल के विष्कम्भ में पांच योजन और १ योजन- के ६१ भागों में
સૂ`મ'ડળ આયામ અને વિષ્ણુભની અપેક્ષાએ ૯૯૬૪૫ યાજન જેટલે છે. તિળિ जोयणसहस्साइं पण्णरस य जोयणसहस्साईं एगसत्तुत्तरं जोयणसयं परिक्खेवेणं पन्नत्ते' भने આની પરિધિનું પ્રમાણ ૩ લાખ ૧૫ હજાર ૧૦૭ ચેાજન જેટલું છે. આ કથનનુ તાપ્ત આ પ્રમાણે છે કે દ્વિતીય સૂ`મડળ આયામ અને વિષ્ણુભની અપેક્ષાએ ૯૯૬૪૫૫ ચાજન જેટલે છે. આ પ્રમાણે સરવાળે કહેવામાં આવેલ છે. તે આ દ્વિતીય સૂ`મ`ડળ એક તરફ સર્વાભ્યંતર મ`ડળગત ૪૮ ભાગેાના તેમજ અપાન્તરાલના એ યાજનાને બાદ કરીને સ્થિત છે. ીજી તરફ્ પ ચેાજન અને એક યેાજનના ૬૧ ભાગા માંથી ૩૫ ભાગ પૂમડળ વિષ્ણુભમાંથી આ મંડળના વિષ્ણુંભમાં અભિવૃધિત થઈ જાય છે. તેમજ આ સર્વાભ્યંતર દ્વિતીય સૂમ`ડળના પરિક્ષેપ ૩ લાખ ૧૫ હજાર ૧૦૭ ચૈાજનના આ પ્રમાણે છે, પૂ`મ`ડળથી દ્વિતીય મડળના વિષ્ણુ'ભમાં પાંચ ચેાજન
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org