Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३०
भगवतींसूत्रे तीताद्धाओ-णो अणंताओ तीतद्धाओ' नो संख्यातातीतकालरूपो भवति अना. गतकालो न वा असंख्यातातीतकालरूपो भवति नो वा अनन्तातीतकालरूपो भवतीति किन्तु 'अणागयद्धाणं तीतद्धाओ समयाहिया' अनागतादा-अनागतकाला खलु अतीतादातोऽतीतकालतः समयाधिकाः एकसमयाधिको भवति अनागतकालोऽतीतकालापेक्षया एवम्-'तीतद्धाणं अणागयद्धाओ समयूणा' अतीताद्वाअतीतकालः अनागताद्धातः अनागतकालतः-अनागतकालापेक्षया समयोन:एक समयन्यूनो भवति-अतीतकालापेक्षया अनागतकालस्य एकसमयाधिक्यं भवति, तथा अतीतकालोऽनागत कालापेक्षया एकसमयन्यूनो भवतीत्यर्थः, अतीतानागतकालौ अनायतन्तधर्माभ्यां समानौ यथा-अतीतकालस्यादिनास्ति तथा-अनागतकालस्यान्तो नास्तीति अनाद्यनन्ताभ्यामुभौ समानौ भवतः, तयो णो संखेज्जाओ तीलद्धाओ णो असंखेज्जाभो तीतद्धाओ णो अर्णतामो तीतद्धाओ' हे गौतम ! अनागतकाल न संख्यात अतीतकाल रूप होता है न असंख्यात अतीतकाल रूप होता है और न अनन्तप्रती तकालरूप होता है किन्तु 'अणागयद्धाणं तीतद्धामो समयाहिया' अनागतकाल अतीतकाल से एक समय अधिक होता है। अर्थात् अतीत काल की अपेक्षा अनागतकाल एक समय अधिक होता है । 'एवं तीत द्वाणं अणागधद्धामो समयूणा' इसी प्रकार अतीत काल अनागतकाल की अपेक्षा एक समयन्यून होता है। अतीतकाल की अपेक्षा अनागतकाल एक समय से अधिक होता है और अनागतकाल की अपेक्षा अतीत काल एक समय से न्यून होता है । अतीतकाल और अनागतकाल ये दोनों अनादि अनन्त धर्मों को लेकर समान है। अतीतकाल की णो असखेज्जाओ तीतद्धाओ णो अणंताओ तीतद्धाओ' हे गौतम ! मनात કાળ સંખ્યાત અતીત કાળ રૂપ હેતું નથી. તથા અખાત અતીતકાળ રૂ૫ હેતે નથી, અને અનંત અતીત કાળ રૂપ પણ હતો નથી પરંતુ 'अणाययद्धाणं तीतद्धाओ समयाहिया' मनात भविष्य सतीastmભૂતકાળથી એક સમય અધિક હોય છે અર્થાત્ અતીત કાળની અપેક્ષાથી અનાगत मे समय मचि हाय छ 'एव तीतद्धाण अणागयद्धाओ समयूणा' એજ પ્રમાણે અતીતકાળ અનાગત કાળ કરતાં એક સમયનૂન હોય છે. એટ. લેકે-અતીતકાળ કરતાં અનાગતકાળ એક સમય વધારે હોય છે. અને અનાગતકાળની અપેક્ષાથી અતીતકાળ એકસમયનૂન હેય છે. અતીતકાળ અને અનાગતકાળ એ બેઉ અનાદિ અનંત ધર્મોને લઈને સરખા છે. અતીતકાળ
શ્રી ભગવતી સૂત્ર : ૧૬