Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust

View full book text
Previous | Next

Page 34
________________ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-प्रश्नोत्थानः २. अथ कथमिदमवसीयते यदुत सुधर्मस्वामी जम्बूस्वामिनमभिसंबन्धग्रन्थमुक्तवान् ? इति. उच्यते-सुधर्मस्वामिवाचनाया एवानुवृत्तत्वात, आह च:-"तित्थं च सुहम्माओ निरवचा गणहरा सेसा" सुधर्मस्वामिनश्च जम्बूस्वाम्येव प्रधानः शिष्यः, अतस्तमाश्रित्येयं वाचना प्रवृत्तेति. मतदत्ता, सेणा, वेणा अने रेणा ए सात पुत्रीओ हती. पंडित वररुचिना कपटथी ज्यारे शकटालमंत्रिवें अवसान थयुं त्यारे नंदवडे देवामां आवेली अमात्यमद्राने स्थूलभद्रे न इच्छी; ते स्थूलभद्रे वैराग्यथी संभूतयतिपासे प्रव्रज्या लिधी. प्रव्रज्या लीधा पूर्वे ते स्थूलभद्र कोशा नामनी वेश्याने त्यां बार वरस रह्या हता; तो पण तेवडे ते अक्षोभ्य थया. स्थूलभद्रखामिए शिक्षा प्रति योगो संग्रह्या हता.-आवश्यकनियुक्तिनी अवचूर्णि. ३. आ समये 'विशाला' नामनी नगरी घणी ज प्रसिद्ध हती. ते नगरीनो राजा 'चेटक' पण सुप्रसिद्ध ज हतो. राजा चेटकने सात पुत्रीओ हती. ते साते उत्तमोत्तम लक्षणोथी विभूषित अने जिनेश्वर भगवाने कहेल तत्त्वोमां निपुण हती. तेम ज धर्ममां पण पूर्णश्रद्धा राखती हती. ते कन्याओने दरेक प्रकारनी शिक्षा मळेली हती. आ सात कन्याओमां पहेली पांचनां नाम आ प्रमाणे हताः-१ प्रभावती, २ शिवा, ३ मृगावती ४ ज्येष्ठा अने पद्मावती. आ सिवाय बे सौथी न्हानी कन्याओ हती. जेओनुं नाम 'सुज्येष्ठा' अने चिल्लणा हतु;" इत्यादि.-शाणीसुलसा, प्र.६, पा. २८. १. "समणस्स णं भगवओ महावीरस्स कासवगुत्तस्स अजसुहम्मे थेरे अंतेवासी अग्गिवेसायणगुत्ते"-अष्टमक्षणे कल्पसूत्रमूले. “श्रमणस्य भगवतो महावीरस्य काश्यपगोत्रस्य आर्यसुधर्मा स्थविरः शिष्योऽग्निवैश्यायनगोत्रः श्रीवीरपट्टे श्रीसुधर्मखामी पञ्चमो गणधरः, तत्स्वरूपं चेदम्:-कुल्लागसनिवेशे धम्मिलविप्रस्य भार्या भद्दिला. तयोः सुतश्चतुर्दश विद्यापात्रं पञ्चाशद्वर्षान्ते प्रवजितः, त्रिंशद्वर्षाणि वीरसेवा, वीरनिर्वाणाद् द्वादशवर्षान्ते-जन्मतो द्विनवतिवर्षान्ते च केवलम्. ततोऽष्टौ वर्षाणि केवलित्वं परिपाल्य शतवर्षायुर्जम्बूखामिनं खपदे संस्थाप्य शिवं गतः."-अष्टमक्षणे कल्पसूत्रटीकायाम्. २. “थेरस्स णं अजसुहम्मस्स अग्गिवेसायणगुत्तस्स अजजंबुनामे थेरे अंतेवासी कासवगुत्ते."-अष्टमक्षणे कल्पसूत्रमूले. “स्थविरस्य आर्यसुधर्मणोऽग्निवैश्यायनगोत्रस्य आर्यजम्बूनामा स्थविरः शिष्यः काश्यपगोत्रः, श्रीजम्बूखामिखरूपं चेदम्:-राजगृहे ऋषभ-धारिण्योः पुत्रः पञ्चमखर्गाश्युतो जम्बूनामा श्रीसुधर्मखामिसमीपे धर्मश्रवणपुरस्सर प्रतिपन्नशील-सम्यक्त्वोऽपि पित्रोदृढाग्रहवशादष्टौ कन्याः परिणीतः, पर तासां सस्नेहाभिर्वाग्भिर्न व्यामोहितः, यतः-सम्यक्त्व-शीलतुम्बाभ्यां भवाब्धिस्तीर्यते सुखम्, ते दधानो मुनिजम्बूः स्त्रीनदीषु कथं ब्रुडेत् ?. ततो रात्रौ ताः प्रतिबोधयंश्चौर्यार्थमागतं चतुःशतनवनवतिचौरपरिकरितं प्रभवमपि प्राबोधयत. ततः प्रातः पञ्चशतचौर-प्रियाष्टक-तजनक-जननी-खजनक-जननीभिः सह स्वयं पञ्चशतसप्तविंशतितमो नवनवतिकनककोटीः परित्यज्य प्रवजितः, क्रमात् केवली भूत्वा षोडश वर्षाणि गृहस्थत्वे, विंशतिदछाद्मस्थ्ये, चतुश्चत्वारिंशत् केवलित्वेअशीतिवर्षाणि सर्वायुः परिपाल्य श्रीप्रभवं खपदे संस्थाप्य सिद्धिं गतः.अत्र कविः-जम्बूसमस्तलारक्षो न भूतो न भविष्यति, शिवाध्ववाहकान् साधून् चौरानपि चकार यः. प्रभवोऽपि प्रभुजीयाचौर्येण हरता धनम् , लेभेऽनाचौर्यहरं रत्नत्रितयमद्भुतम् . तत्र, बारसवासेहिं गोअमु सिद्धो वीराओ वीसहि सुहम्मो, चउसहिए जंबू वुच्छिन्ना तत्थ दस ठाणा. "मण-परमोहि-पुलाए आहारग-खवग-उवसम-कप्पो, संजमतिअ-केवलि-सिज्झणा य जम्बुम्मि वुच्छिण्णा."-विशेषावश्यकसूत्र, गाथा २५७३. 'मण'त्ति मनःपर्यायज्ञानम्. 'परमोहित्ति परमावधियस्मिनुत्पन्नेऽन्तर्मुहूर्तान्तः केवलोत्पत्तिः. 'पुलाए'त्ति -पुलाकलब्धिर्यया चक्रवर्तिसैन्यमपि चूर्णीकर्तुं प्रभुः स्यात्. 'आहारगत्ति आहारकशरीरलब्धिः. 'खवग'त्ति क्षपकथेणिः. 'उवसम'त्ति उपशमश्रेणिः, 'कप्पत्ति जिनकल्पः. 'संजमतिअति संयमत्रिकम्-परिहारविशुद्धिक-सूक्ष्मसंपराय-यथाख्यातचारित्रलक्षणम्. अत्राऽपि कविः-लोकोत्तरं हि सौभाग्यं जम्बूखामिमहामुनेः, अद्याऽपि यं पतिं प्राप्य शिवश्री न्यमिच्छति.-अष्टमक्षणे कल्पसूत्रटीकायाम्. ३. प्र.छायाः-तीर्थ च सुधर्मणो निरपल्या गणधराः शेषाः. इयं च-आवश्यकनियुक्ती गणधरप्रकरणे. १. भगवता भद्रबाहुखामिना निजावश्यकनियुक्ती गणधरवृत्तमेवं निर्दिष्टम्:-तं दिव्वदेवघोसं सोऊणं माहेणा तहिं तुट्ठा, अहो ! जन्निएण जलु देवा किर आगया इहयं.१ इक्कारस वि गणहरा सब्वे उन्नयविसालकुलवंसा, पावाए मज्झिमाइ समोसढा जन्नवाडम्मि. २ पढमित्थ इन्दभूई बीए पुण होइ अग्गिभूइ ति, तइए य वाउभूई तओ विअत्ते सुहम्मे य.३ मंडिय मोरियपुत्ते अकंपिए चेव अयलभाया य, मेअज्जे अपभासे गणहरा हंति बीरस्स.४ जं कारण निक्खमणं बुच्छं एएसि आणुपुवीए, तित्थं च सुहम्माओ निरवचा गणहरा सेसा. ५ जीवे कम्मे तज्जीव भूम तारिस य बंधमुक्खे य. देवा नेरइया वा पुग्ने परलोयनिव्वाणे. ६ पंचण्डं पंचसया अद्भुट्ठसया य हुंति दुण्ह गणा, दुण्हं तु जुयलआणं तिसओ तिसओ हवा गच्छो.. सोऊण कीरमाणिं महिमं देवेहिं जिणवरिन्दस्स, अह एइ अहम्माणी अमरिसओ इन्दभूइत्ति. ८ मूतूणं ममं लोगो किं धावद एस तस्स . पामूले, अन्नो वि जाणइ मए ठिअम्मि कत्तुचियं एवं ?.९ वचिज वमुक्खजणो देवा कह णेण विम्हयं नीया ?, वंदंति संधुणंति य जेणे सव्वन्नयुद्धीए. १० महदा जारिसओ चिय सो नाणी तारिसा सुरा ते वि, अणुसरिसो संजोगो गामनडाणं व मुक्खाणं. ११ काउं हयप्पयावं पुरओ देवाण दाणवाणं च, नासेहं नीसेसं खणेण सम्वनुवायं से. १२ इअ बुत्तूर्ण पत्तो दटुं तेलुकपरिवुडं वीर, चउतीसाइसयनिह ससंकिओ चिट्ठिओ पुरओ. १३ आभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुकेणं, नामेण य गुत्तेण सव्वनु-सव्वदरिसिणा. १४ हे इंदभूइ ! गोयम ! सागयमुत्ते जिणेण चिंतेइ, नाम पि मे बियाणइ अहवा को मं न याणेइ ?. १५ जइ वा हिययगयं मे संसयं मनिज अब छिंदिज्जा, ता हुज विम्हओ मे इय चितंतो पुणो भणिओ. १६ इन्द्रभूतिः--किं मन्ने अत्थि जीवो उयाहु नत्यित्ति संसओ तुझं, वेयपयाण य अत्थं न याणासि तेसिमो अत्थो. १७ अग्निभूतिः-किं मन्ने अस्थि कम्मं उयाहु नरिथ त्ति संसयो तुझं, वेयपयाण य अत्थं न याणासि तेसिमो अत्थो. २५ वायुभूतिः-तज्जीवतस्सरीरं संसओ न वि य पुच्छसे किंचि, वेयपयाण य अत्थं न याणासि तेसिमो अत्थो, ३१ व्यक्तः-कि मन्ने पंच भूया अस्थि नत्थि त्ति संसओ तुझं, वेयपयाण य अत्थं याणासि तेसिमो अत्थो. ३५ सुधर्माः-किं मन्ने जारिसो इह भवम्मि सो तारिसो परभवे वि, वेयपयाण य अत्थं न याणासि तेसिमो अत्थो. ३९ मण्डितः-किं मन्ने बंध-मोक्खा संति न संति त्ति संसओ तुज्झं, वेयपयाण अत्थं न याणासि तेसिमो अत्थो, ४३ मौर्यपुत्रः-कि मन्ने अस्थि देवा उयाहु नत्थि त्ति संसओ तुझं, वेयपयाण य अर्थ न याणासि तेसिमो अत्थो. ४७ अकम्पितः-किं मने नेरइया अस्थि नत्थि त्ति संसओ तुज्झं, वेयपयाण य अत्थं न याणासि तेसिमो अत्यो. ५१ अचलभ्राता:-किं मन्ने पुण्ण-पावा अत्थि नस्थित्ति संसओ तुझं, वेयपयाण य अत्थं न याणासि तेसिमो अत्थो. ५५ मेतार्य:-किं मन्ने परलोओ अत्थि नस्थित्ति संसओ तुझं, वेयपयाण य अत्थं न याणासि तेसिमो अस्थी. ५९ प्रभासः-किं मन्ने निब्वाणं अत्थि नत्थि त्ति संसओ तुझं, वेयपयाण य अत्थं न याणासि वेसिमो अत्यो. ६३ Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 ... 372