Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust
View full book text
________________
शतक १. - उद्देशक ४.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र.
१३५
असावपक्रमणकारी जीवः, एतज्जीवादि, अहिंसादि वा वस्तु एवं यथा जिनैरुक्तम् रोचते, श्रद्धत्ते, करोति वा; इदानीं मोहनीयोदयकाले स जीवः, एतज्जीवादि, अहिंसादि वा एवं यथा जिनैरुक्तं नो रोचते, न श्रद्धत्ते, न करोति वा; एवं खलु उक्तप्रकारेण एतदपक्रमणम्, एवं मोहनीय वेदने इत्यर्थः मोहनीपकर्माऽधिकारात् सामान्यकर्म चिन्तयन्नाह से पूर्ण इत्यादि, 'नेरइयरस वा' इत्यादी नास्ति मोक्षः, इत्येवं सम्बन्धात् षष्ठी 'वेकडे शितैरेव यद् बद्धम्, 'पावे कम्मे 'ति पापमशुभं नरकगत्यादि, सर्वमेव वा पापं दुष्टम, मोक्षव्याघातहेतुवात् 'तर'ति तस्मात् कर्मणः सकाशात्, 'अवेय'ति तत् कर्माननुभूय.
३. 'उदीर्ण' नो विपक्ष 'शांत' छे. माटे हवे उपशांत संबंधे वे सूत्र कहे छे. तेनो अर्थ पूर्वनी पेठे ज जागत्रो विशेष ए के, [ 'उबडाएजा उपशांत. पंडिअमीरियता ति] उदीर्णसुपना आलापकनी अपेक्षाए उपयांत सूपना आहारकमां विशेष आ छेः प्रथम आलापकमां ज्यारे मोहनीय कर्म तदन उपशांत वाय स्पारे पंडितपर्वव क्रियामा उपस्थान करे. कारण के ने अवस्थामां मोह उपशमी गवो होय ते अवस्थामां एक पंडितवीर्य ज होय छे, पण बीजां बे वीर्यो नथी होतां. वृद्धोए तो कोइ व्याख्याने आश्री आ प्रमाणे व्याख्यान कर्यु छे:- “ज्यारे मोहनीय कर्म उपशांत थाय त्यारे जीव मिध्यादृष्टि बतो नयी, पण साधु के आवक होय हे" बीजा आलापकमां तो ['अक्कमेवा बालपंडिअवीरिअत्ताएं ति] ज्यारे मोहनीय कर्म उपशांत माय मारे बापंडितवीर्यपडे संयतपणाची पाछो हटे छे अने देशसंवत थाय छे. कारण के तेनो मोहोपशम अनुक बागमां छे, पण मिध्यादृष्टि घतो नयी. कारण के ज्यारे मोहनो उदय होय त्यारे ज मिध्यादृष्टिपणुं होष छे अने अहीं तो मोहोपशन संबंधी अधिकार छे. माटे लेने लगती ज हकीकत सहेगी. आगळना प्रकरणमां ने 'अपक्रमे छे' एम धुं छे. हवे ते संबंध सामान्य प्रकारे पूछता कहे छे के ['से' मंते किं' ] ए जीव ['आयाए' आम १ त्ति ] आत्मावडे, के [‘अणायाए 'त्ति ] अनात्मावडे अर्थात् परवडे अपक्रमे अर्थात् पहेलां पंडितरुचि थइ पछी मिश्ररुचि के मिथ्यात्वरुचि थाय मां आत्मा कारण के ? के पर कारण छे? ए जीव एटले कयो जीव है तो कहे छे के, मिध्यात्व मोहनीय के चारित्र मोहनीयने वेदतो अर्थात् जेने करव मोह उदयवर्ती के ते. [से हमे भेतेति ] ते अपक्रमण कया प्रकारे बाद? अर्थात् [ एवं ति] ए प्रमाणे मोहनीयने वेदता जीवनुं ए अपक्रमण कवा प्रकारे बाय अहीं उपर जा प्रमाणे हे 'गोयमा!' इत्यादि) अपकमण या पहेलां आ अपक्रमण करना जीव विनोगा का प्रमाणे 'जीवादि अथवा अहिंसादि वस्तु प्रत्ये रुचि राखे छे, श्रद्धा राखे छे, जिने का प्रमाणे करे छे. अने हमणा ज्यारे मोहनीयनो उदय छे त्यारे ए ज जीव जिनोना कह्या प्रमाणे जीवादि के अहिंसादि वस्तु प्रत्ये रुचि के श्रद्धा राखतो नथी, तथा जिने कह्या प्रमाणे करतो नथी. अने ए ज कारणथी ज्यारे मोहनीयनुं वेदन होय हे त्यारे ए अपक्रमण थाय छे. आ धातु प्रकरण मोहनीय कर्म दिने होवाची हवे सामान्य कर्म संबंचे विचार दर्शाये छे:- [ से गूर्ण' इत्यादि] [[नेरइयरस वा' ] इत्यादिमां भैरविवनों के वीजा कोइनो मोक्ष नक्षी' ए प्रमाणे संबंध होवाथी छट्टो विभक्ति लागी [जे] तेभोए ज जे [वावे कम्मे 'ति ] पाप कर्म मधुं छे. पाप एटले अशुभ नरकगल्यादि अथवा जे कांई दुष्ट कृत्य के ते म मोक्षमां व्याघातरूप होवाथी पाप छे. ['तस्स'त्ति ] ते पाप कर्मने [ 'अवेइअत्त'त्ति ] भोगव्या विना (तेओनो मोक्ष नथी ?).
,
•"
४. ' एवं खलु' त्ति वक्ष्यमाणप्रकारेण, खलु वाक्यालंकारे. 'मए' त्ति मया अनेन च वस्तुप्रतिपादने सर्वज्ञत्वेनात्मनः स्वातन्त्र्यं प्रतिपादयति. 'पएसकम्मे 'ति प्रदेशा: कर्मपुद्रा जीवप्रदेशेषु उतम्रोताः, तदूपं कर्म प्रदेशकर्म 'अणुभागकम्मे व' ति अनुभागस्तेषामेव कर्मप्रदेशानां संवेयमानताविषयो रसः, तद्रूपं कर्माऽनुभागकर्म. रात्र यत् प्रदेशकर्म तद् नियमाद् वेदयति, विपाकस्वा ऽननुभवनेऽपि कर्मप्रदेशानामवश्यं क्षुपणात् प्रदेशेम्यः प्रदेशान् नियमाच्छातयतीत्यर्थः अनुभागकर्म च तथाभावं वेदयति, वा नवा, यथा मिध्यात्वं तत्क्षयोपशमकाले ऽनुभागकर्मतया न वेदयति, प्रदेशकर्मतया तु वेदयत्येवेति. इह च द्विविधेऽपि कर्मणि वेदयितव्ये प्रकारद्वयमस्ति तच्चार्हता एव ज्ञायते इति दर्शयन्नाहःशतं सामान्येनावगतम् एतद् वक्ष्यमाणं वेदनाप्रकारद्वयम् अर्हता जिनेन 'सुयंति स्मृतं प्रतिपादितम् अनुचिन्तितं वा तत्र स्मृतमिव स्मृतम्, केलिलेन स्मरणाभावेऽपि जिनस्यात्यन्तमव्यभिचारसाधर्म्यादिति 'विष्णायति विविधप्रकारैर्देशकालादिविभागरूपेतं विज्ञातम् तदेवाहः--‘इमं कम्मं अयं जीवे 'त्ति अनेन द्वयोरपि प्रत्यक्षतामाह, केवलित्वादर्हतः. 'अब्भोवगमियाए 'त्ति प्राकृतत्वादभ्युपगमः - प्रव्रज्याप्रतिपतितो ब्रह्मचर्य भूमिशयन - केशवनादीनामङ्गीकारः तेन निर्वृता आभ्युपगमिकी, राया. 'पेपइसइति भविष्यत्कालनिर्देशः भवि यत्पदार्थों विशिष्टज्ञानवतामेव क्षेषः अतीतो वर्तमानश्च पुनरनुभवद्वारेणाऽन्यस्यापि ज्ञेयः संभवतीति ज्ञापनार्थः, 'उपकमिचाए 'त्ति उपक्रम्यतेऽनेन इत्युपक्रमः - कर्मवेदनोपायः, तत्र भवा औपक्रमिकी. स्वयमुदीर्णस्य, उदीरणाकरणेन चोदयम्-उपनीतस्य कर्मणोऽनुभवः, तया औपक्रमिक्या वेदनपा वेदविष्यति तथा च 'जहाकम्म' ति यथाकर्म- वकर्मानतिक्रमेण 'अहानिगरण' ति निकरणानां नियतानां देशकालादीनां करणानां विपरिणामहेतूनामनतिक्रमेण - यथा यथा तत् कर्म भगवता दृष्टं तथा तथा विपरिणंस्यति इति इतिशब्दो वाक्यार्थसमाताविति.
9
"
.
Jain Education International
,
१. अथवा 'से' शब्दनो 'अथ' - अनंतर अर्थ छेः श्रीअभय०
१. आ शब्द अर्थकारसूचक : श्रीभव
०
8. [एवं ति] हेवाशे ए प्रकारे. ['भएति] में कबुं छे. आ सूत्रवडे पोताना सर्वज्ञपणाने टीपे वस्तुखाने कहेवानां पोतानी वतंत्रता में दर्शावी . ['परकम्मे व 'ति ] प्रदेश एटले कर्मना पुत्रलो, जीवना प्रदेशमां ने कर्मद्रो ओतप्रोत छे से प्रदेशकर्म [अशुभागकम्मे 'सि] प्रश अनुमान एटले तेज कर्मवदेशोनो अनुभवातो रस, जने तप से कर्म ते अनुभागकर्म ते वेगां जे प्रदेशकर्म छे तेनुं वेदन तो चोइस चाय छे. जो मनुभागकर्म के तेनो विपाक नवी अनुभवातो, तो पण कर्म प्रदेशोनो नाश तो नियमे थाय छे माटे जीव (पोताना) प्रदेशची कर्मप्रदेशोने फोकस जूदा पाडे -
कर्म
या विना मोक्ष नवी
For Private & Personal Use Only
www.jainelibrary.org