Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust

View full book text
Previous | Next

Page 252
________________ २३२ श्रीरायचन्द्र-जिनागमसंग्रहे-- शतक २:-उद्देशक ?. हायति वा । एताव ताव आइक्खाहि. बुचमाणे एवं, तए णं से तो तेनो संसार वधे अने घटे ! तुं आटला प्रश्नोनो तो उत्तर कहे.. खंदए कच्चायणसगोत्ते पिंगलएणं णियंठेणं वेसालीसावएणं दोचं पि, (ए प्रमाणे स्कंदक तापसने ते पिंगलक नामना साधुए का.) तचं पि इणमक्खेवं पुच्छिए समाणे संकिए, कंखिए, वितिगिच्छिए, ज्यारे वैशालिक श्रावक पिंगलक निग्रंथे ते स्कंदक तापसने पूर्व भेदसमावन्ने, कलससमावने णो संचाएइ पिंगलस्स णियंठस्स, प्रमाणे पूछ्युं सारे ते स्कंदक तापस, 'ए प्रश्नोनो शं आ उत्तर वेसालिअसावयस्स किंचि वि पमोक्खं अक्खाइतुं, तुसणीए संचि- हशे के बीजो' एम शंकावाळो थयो, 'आ प्रश्नोनो जवाब मने दुइ. तए णं सावत्थीए नयरीए सिंघाडग, जाव-पहेसु महया केवी रीते आवडे' एम कांक्षावाळो थयो, 'हुँ जवाब आपीश तेथी जणसंमहे इ वा, जणवूहे इ वा, परिसा निग्गच्छइ. तए णं तस्स पूछनारने प्रतीति थशे के केम ?' ए प्रमाणे अविश्वासु थयो, तथा खंदयस्स कचायणस्सगोत्तस्स बहुजणस्स अंतिए एवं अर्द्ध सोचा, एनी बुद्धि बुंठी थइ गइ अने ते क्लेशने पाम्यो. पण ते तापस, निसम्म इमे एयारूते अज्झथिए, चिंतिए, पत्थिए, मणोगए वैशालिक श्रावक पिंगलक साधुने काइ पण उत्तर आपी शक्यो संकप्पे समप्पज्जित्था-एवं खलु समणे भगवं महावीरे कयंगलाए नहीं अने चुपचाप बेठो. ते वखते वैशालिक श्रावक पिंगलक नयरीए बहिया छत्तपलासए चेइए संजमेणं, तवसा अप्पाणं साधुए कात्यायनगोत्रना स्कंदक परिव्राजकने बे, त्रणवार पण भावमाणे विहरइ. तं गच्छामि णं, समणं भगवं महावीरं वंदामि, पूर्व प्रमाणे आक्षेपपूर्वक पूछ्यु के-हे मागध ! शुं लोक अंतवाळो नमसामि. सेयं खलु मे समणं भगवं महावीरं वंदित्ता, नमंसित्ता, छे ? यावत्-जीव केवी रीते मरे तो तेनो संसार वधे अने घटे ? सकारित्ता, सम्माणित्ता, कल्लाणं, मंगलं देवयं, चेइअं पज्जुवा- तुं मारा ए प्रश्नोनो तो उत्तर आप. ज्यारे फरीने पण ते वैशालिक सिचा, इमाइं च णं एयारूवाइं अट्टाई, हेडई, पसिणाई, कारणाई, पिंगल निग्रंथे ते स्कंदक तापसने पूर्व प्रमाणे कयुं त्यारे पण.ते वागरणाई पुच्छित्तए ति कटु एवं संपेहेइ, संपेहित्ता जेणेव परि- स्कंदक तापस शंकावाळो थयो, कांक्षावाळो थयो, अविश्वासु थयो, व्वायगावसहे, तेणेव उवागच्छइ, उवागच्छित्ता तिदंडं च, कुंडि बुद्धिभंगने पाम्यो अने क्लेशने प्राप्त थयो. पण काइ जवाब आपी च, कंचणि च, करोडिअंच, भिसि च, केसरिअं च, शक्यो नहीं अने छानो मानो बेठो. ते वखते श्रावस्ती नगरीमां छण्णालयं च, अंकुसयं च, पवित्तयं च, गणेत्तिअंच, छत्तयं च, त्रण खूणावाळा मार्गमां, मनुष्योनी गडदीवाळा मार्गमां, चालती वाहणाउ य, पाउआओ य, घाउरत्ताओ य गेण्हइ, गेण्हिता वखते व्यूहरूपे गोठवाएल मनुष्योवाळा मार्गमा (श्रीमहावीर पासे परिव्वायावसहाओ पडिनिक्खमइ. पडिनिक्खमित्ता तिदंड-कुंडिअ- जवा माटे) सभा नीकळे छे. त्या अनेक मनुष्योना मुखथी कंचणिअ-करोडिअ-भिसिअ-केसरिअ-छण्णालय-अंकुसय-पवि- श्रीमहावीर आव्यानी वात सांभळी कात्यायनगोत्री स्कंदक तापसना त्तय-गणेत्तिअहत्थगए, छत्तो-वाणहसंजुत्ते, धाउरत्तवत्थारिहिए मनमा पोताना विष ‘स्मरणरूप अने अभिलाषरूप आ प्रकारनो सावत्थीए नयरीए मझमहोणं निग्गच्छइ. निग्गच्छित्ता जेणेव विचार थयो के, श्रमण भगवंत महावीर कृतंगला नगरीनी बहार कयंगला नगरी, जेणेव · छत्तपलासए चेइए, जेणेव समणे भगवं छत्रपलाशक नामना चैत्यमा संयम अने तपवडे आत्माने भावता महावीरे, तेणेव पहारेत्थ गमणाए. 'गोयमा ।' इति समणे भगवं विहरे छे. माटे हुं तेनी पासे जाउं, श्रमण भगवंत महावीरने महावीरे भगवं गोयम एवं वयासी:-दच्छसि णं गोयमा ! वादं, नमस्कार करं. अने श्रमण भगवंत महावीरने वांदीने, पुव्वसंगयं. कं णं भंते ! ? खंदयं नाम. से काहे वा, कहं वा, नमीने, तेओनो सत्कार करीने तथा तेओने सन्मान आपीने अने केवञ्चिरेण वा ? एवं खलु गोयमा । ते णं काले णं, ते णं समये कल्याणरूप, मंगलरूप, देवरूप अने चैत्यरूप श्रीमहावीरनी ण सावत्थी नाम नगरी होत्था. वण्णओ. तत्थ णं सावत्थीए पर्युपासना करीने आ ए प्रकारना अर्थाने, हेतुओने, प्रश्नोने, नयरीए गभालस्स अंतेवासी खंदए नाम कच्चायणस्सगोत्ते परिव्वायए कारणोने, व्याकरणोने पूर्छ. तो मारु कल्याण छे ए नक्की छे. १. मूलच्छायाः-हीयते वा? एतावत् तावद् आख्याहि. उच्यमान एवम् , ततः स स्कन्दकः कात्यायनसगोत्रः पिछलकेन निग्रन्थन वैशालिकधावकेण द्विकृत्वोऽपि, त्रिकृत्वोऽपि इदम् आक्षेपं पृष्टः सन् शहितः, काहितः, विचिकित्सितः, भेदसमापन्नः कलुषसमापनो न शक्नोति पिङ्गालकस्य निर्ग्रन्थस्य, वैशालिकधावकस्य किश्चिदपि प्रमोक्षम् आख्यातुम् , तूष्णीकः संतिष्ठते. ततः श्रावस्त्यां नगर्यो शृङ्गाटके, यावत्-पथिषु महता जनसंमर्दैन इति वा, जनव्यूहेन इति वा, पर्षद् निर्गच्छति. तस्य स्कन्दकस्य कात्यायनसगोत्रस्य बहुजनानाम् अन्तिके एतम् अर्थ श्रुत्वा, निशम्य अयम् एतद्रूप आध्यात्मिकः, चिन्तितः, प्रार्थितः, मनोगतः संकल्पः समदपद्यत-एवं खल धमणो भगवान् महावीरः कृतजलाया नगयों बहिः छत्रपलाशके नैत्ये संयमेन, तपसा आत्मानं भावयन् विहरति. तं गच्छामि, श्रमण भगवन्तं महावीर वन्दे, नमस्यामि, श्रेयः खलु मम श्रमणं भगवन्तं महावीर वन्दित्वा, नमस्थित्वा, सत्कार्ग, संमान्य, कल्याणम् , मङ्गलम् , दैवतम् , चैत्यं पर्युपास्य, इमान् एतद्रूपान् अर्थान् हेतून् , प्रश्नान , कारणानि, व्याकरणानि प्रष्टुम् इति कृत्वा एवं संप्रेक्षते, संप्रेक्ष्य येनैव परिव्राजकाऽऽवसथम, तेनैव उपागच्छति, उपागम्य निदण्डं च, कुण्डिकां च, काचनिको च, करोटिकां च, भृशिकां (वृषिकाम्)च, केशरिकां च, षण्नालकंच, अङ्कशकं च, पवित्रकं च, गणेत्रिकां च, छत्रकं च, उपानहथ, पादुकाश्थ, धातुरक्ताच गृहाति, गृहीत्वा परिमाजकाऽऽवसथात् प्रतिनिष्कामति. प्रतिनिष्क्रम्य त्रिदण्ड-कुण्डिका-काश्चनिका-करोटिका-भृशिका-केशरिका-पण्नालक-अकुशकपवित्रक-गणेनिकाहस्तगतः, छत्रो-पानत्संयुक्तः, परिहितधातुरक्तवस्त्रः श्रावस्त्यां नगयां मध्यंमध्येन निर्गच्छति,निर्गम्य येनैव कृताला नगरी, येनैव छत्रपलाशकं चत्यम् , येनैव श्रमणो भगवान् महावीरः, तेनैव प्रादीधर (प्रधारितवान् ) गमनाय. 'गीतम!' इति धमणो भगवान् महावीरो भगवन्तं गतिमम् एवम् अवादीतूः-द्रक्ष्यसि गौतम | पूर्वसंगतम्. के भगवन !? स्कन्दकं नाम. स कुत्र वा. कथं ( केन) वा, कियचिरेण वा! एवं सल गातमा तालन, काले, तस्मिन् समय श्रावस्ती नाम नगरी अभवतू. वर्णकः, तत्र श्रावस्त्यां नगर्यो गर्दभालस्य अन्तेवासी स्कन्दको नाम कात्यायनसगोत्रः परित्राजक-अतु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372