Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust
View full book text ________________
शतफ २.-उद्देशक १०. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र.
३०७ ५९. प्र०–भते' । धम्मस्थिकायपएसा 'धम्मत्थिकाए' ति ५९. प्र०---हे भगवन् ! धर्मास्तिकायना प्रदेशो ए 'धर्मास्तिपत्तव्वं सिया-1
काय' ए प्रमाणे कहेवाय ! ५९. उ०-गोयमा । णो इणद्वे समवे.
५९. उ०—हे गौतम | ए अर्थ समर्थ नथी-न फहेवाय. - ६०.१०-एगपएसूणे वि य णं मंते | धम्मस्थिकाए ६०.प्र०-हे भगवन् ! ज्या सुधी 'धर्मास्तिकाय' एक प्रदेश धम्मत्थिकाए त्ति वत्तव्य सिया ?
पण ऊणो होय त्यां सुधी 'धर्मास्तिकाय' ए प्रमाणे फहेवाय ! ६०. उ०-णो इणढे समवे.
६०. उ०-हे गौतम | ए अर्थ समर्थ नथी-न कहेवाय. ६१. प्र०–से केणद्वेणं भंते ! एवं युञ्चइ-एगे धम्मस्थिका- ६१. प्र०-हे भगवन् । तेम कहेवार्नु शुं करण के, 'धर्मायस्स पएसे नो धम्मस्थिकाये त्ति वत्तव्वं सिया, जाव-एगपएसूणे स्तिकायनो एक प्रदेश अने यावत्-ज्यां सुधी एक प्रदेश ऊणो वियणं धम्मत्थिकाये नो धम्मस्थिकाए ति बत्तव्वं सिया? होय त्यां सुधी धर्मास्तिकाय न कहेवाय !
६१. उ०-से गुण गोयमा। खंडे चक्के ? सगले चके ? भगवं! ६१. उ०-हे गौतम ! चक्रनो भाग ते चक्र कहेवाय के आखं सकले चक्के, नो खंडे चक्के; एवं छत्ते, चम्मे, दंडे, दूसे, आउहे, चक्र ते चक्र कहेवाय ! हे भगवन् ! चक्रनो एक भाग ते चक्र न मोयए; से तेणद्वेणं गोयमा ! एवं वुचइ एगे धम्मत्थिकायपदेसे कहेवाय, पण आखं चक्र ते चक्र कहेवाय. ए प्रमाणे छत्र, चर्म, णो धम्मस्थिकाए त्ति वत्तव्वं सिया, जाव-एगपएसूणे वि य णं दंड, वस्त्र, शस्त्र अने मोदक संबंधे पण जाणवू अर्थात् ते बधुं धम्मत्यिकाए नो धम्मत्थिकाए त्ति वत्तव्यं, सिया.
आखू होय तो ज छत्र वगेरे कहेवाय, पण तेनो एक भाग ते छत्र वगेरे न कहेवाय. हे गौतम ! ते कारणथी एम कयुं छे के, धर्मास्तिकायनो एक प्रदेश अने यावत्-ज्यां सुधी एक प्रदेश ऊणो
होय त्यां सुधी धर्मास्तिकाय न कहेवाय. ६२. प्र०-से किं खाइए णं भन्ते । धम्मत्थिकाए त्ति ६२. प्र०-हे भगवन् ! त्यारे बळी कहो के. 'धर्मास्तिकाय' वत्तव्वं सिया।
ए प्रमाणे शुं कहेवाय ! ..६२. उ०-गोयमा । असंखेजा धम्मत्थिकाए पएसा, ते ६२. उ०-हे गौतम ! धर्मास्तिकायमा असंख्य प्रदेश छे. सव्वे कसिणा, पडिपण्णा, निरवसेसा, एगगहणगहिया एस णं ज्यारे ते बधा, कृत्स्न-पूरेपरा, प्रतिपूर्ण, एक पण बाकी न रहे एवा गोयमा | धम्मत्थिकाए त्ति वत्तव्य सिया, एवमहम्मत्थिकाए वि, अने एक शब्दथी ज कही शकाय तेवा होय त्यारे ते (असंख्य आगासत्थिकाए वि, जीवत्थिकाय-पोग्गलत्थिकाए वि एवं चेव, प्रदेशो) धर्मास्तिकाय एम कहेवाय. ए प्रमाणे अधर्मास्तिकाय, आकानवरं-तिण्णं पि पदेसा अर्णता भाणि अव्वा, सेसं तं व. शास्तिकाय, जीवास्तिकाय अने पुद्गलास्तिकाय विषे पण ए ज प्रमाणे
जाणवू. विशेष ए के, त्रण द्रव्यना-आकाशास्तिकाय, जीवास्तिकाय अने पुद्गलास्तिकायना-अनंत प्रदेशो जाणवा. बाकी बधुं ते ज प्रमाणे समजबुं.
१. अनन्तरं क्षेत्रम् उक्तम् , तच्चाऽस्तिकायदेशरूपम् , इत्यस्तिकायाऽभिधानपरस्य दशमोदेशकस्य आदिसूत्रम्-'कइ णं' इत्यादि. अस्ति-शब्देन प्रदेशा उच्यन्ते, अतस्तेषां काया राशयः, अस्तिकायाः, अथवा 'अस्ति' इत्ययं निपातः कालत्रयाभिधायी, ततोऽस्तीति सन्ति, आसन् , भविष्यन्ति च ये कायाः प्रदेशराशयः, ते अस्तिकाया इति. धर्मास्तिकायादीनां चोपन्यासेऽयमेव क्रमः, तथाहि-धर्मा. स्तिकायादिपदस्य माङ्गलिकत्वाद् धर्मास्तिकाय आदावुक्तः, तदनन्तरं च तद्विपक्षत्वाद् अधर्मास्तिकायः, ततश्च तदाधारत्वाद् आकाशास्तिकायः, ततोऽनन्तत्वाऽमूर्तत्वसाधाज जीवास्तिकायः, ततस्तदुपष्टम्भकत्वात् पुद्गलास्तिकाय इति. 'अवण्ण' इत्यादि. यत एवावर्णादिरत एवारूपी अमूर्तः, नतु निःस्वभावः, नत्रः पर्युदासवृत्तित्वात्. शाश्वतो द्रव्यतः अवस्थितः प्रदेशतः 'लोगदव्वे' त्ति लोकस्य पञ्चास्तिकायात्मकस्यांशभूतं द्रव्यं लोकद्रव्यम्, भावत इति-पर्यायत: 'गुणओ' त्ति कार्यतः 'गमणगुणे' त्ति जीव-पुद्गलानां गतिपरिणताना गत्युपष्टम्भहेतुर्मत्स्याना जलमिव इति. 'ठाणगणे' त्ति जीव-पुद्गलानां स्थितिपरिणतानां स्थित्युपष्टम्भहेतुर्मत्स्यानां स्थलमिव इति. 'अवगा
१. मूलच्छायाः-भगवन् | धर्माऽस्तिकायप्रदेशा धर्माऽस्तिकाय इति वक्तव्यं स्यात् ! गौतम ! नाऽयम् अर्थः समर्थः. एकप्रदेशोनोऽपि च भगवन् । धर्माऽस्तिकाय इति वक्तव्यं स्यात् ! नाऽयम् अर्थः समर्थः तत् केनाऽर्थेन भगवन् । एवम् उच्यते-एको धर्मास्तिकायस्य प्रदेशो नो धर्मास्तिकाय .इति वक्तव्यं स्यात् यावत्-एकप्रदेशोनोऽपि च धर्मास्तिकायो न धर्मास्तिकाय इति वक्तव्यं स्यात् । तदू नूनं गौतम ! खण्डं चक्रम् ? सकलं चकम् ! भगवन् | सकलं चक्रम्, नो खर्ड चक्रम्. एवं छत्रम्, चर्म, दण्डः, दूध्यम, आयुधम्, मोदकः, तत् तेनाऽधन गौतम । एवम् उच्यत एका धर्मास्तिकायप्रदेशो नो धर्मास्तिकाय इति वक्तव्यं स्यात्, यावत्-एकप्रदेशोनोऽपि च धर्मास्तिकायो न धर्मास्तिकाय इति वक्तव्यं स्यात्. तत् किं पुनः (ख्यातम् ) भगवन् ! धर्मास्तिकाय इति वक्तव्यं स्यात् ! गौतम | असंख्येया धर्मास्तिकायप्रदेशाः, ते सर्वे कृत्स्नाः, प्रतिपूर्णाः, निरवशेषाः, एकन. हणगृहीताः, एष गौतम | धर्मास्तिकाय इति वक्तव्यं स्यात्, एवम् अधर्माऽस्तिकायोऽपि, आकाशास्तिकायोऽपि, जीवास्तिकायः, पुदलास्तिकायोऽपि, एवं चैव, नवरम्-त्रयाणामपि प्रदेशा अनन्ता भणितव्याः, शेषं तत् चैवः-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372