Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust

View full book text
Previous | Next

Page 329
________________ शतक २.-उद्देशक १०. भगवत्सुधर्मस्वामिप्रणीत भगवतींसूत्र. ३०९ जीव. जीवेणं भन्ते । सउडाणे, सकम्मे, सबले, सवी- ६३. प्र०-हे भगवन् ! 'उत्थानवाळो, कर्मवाळो, बळवाळो. रिए, सपरिसकारपरिक्कमे, आयभावेणं जीवभाव उवदंसेतीति वीर्यवाळो अने पुरुषकारपराक्रमवाळो जीव आत्मभाववडे जीववत्तव्वं सिया ? भावने देखाडे' एम कहेवाय ? होता . गोयमा। जीवे णं जाव-उवदंसेतीति ६३. उ०—हे गौतम! हा, 'तेवा प्रकारनो जीव यावतवत्तव्वं सिया. जीवभावने देखाडे' एम कहेवाय. ६४.प्र.-से केणद्वेणं जाव-वत्तव्वं सिया ? ६४. प्र०—हे भगवन्! तेम कहेवानुं शुं कारण के, यावत् 'ते जीवभावने देखाडे' एम कहेवाय ! ६४. उ०—गोयमा ! जीवे णं अणंताणं आभिणियोहियणा- ६१. उ०-हे गौतम ! जीव, आभिनिबोधिक ज्ञानना अनंत णपज्जवाणं एवं सुयणाणपजवाणं ओहिमाणपज्जवाणं, मणपज्जवणाण- पर्यवोना, ए प्रमाणे श्रुतज्ञानना अनंत पर्यवोना, अवधिज्ञानना पज्जवाणं, केवलणाणपज्जवाणं, मइअन्नाणपज्जवाणं, सुअअण्णा- अनंत पर्यवोना, मनःपर्यवज्ञानना अनंत पर्यवोना, केवलज्ञानना पजवाणं. विभंगअण्णाणपज्जवाणं, चक्खुदंसणपज्जवाणं, अच- अनंत पर्यवोना, मतिअज्ञानना अनंत पर्यवोना, श्रुतअज्ञानना अनंत क्खदसणपज्जवाणं, ओहिदसणपज्जवाणं, केवलदसणपज्जवाणं उव- पर्यवोना, विभंगअज्ञानना अनंत पर्यवोना, चक्षदर्शनना अनंत ओगं गच्छइ, उपओगलक्षणे णं जीवे से एएणद्वेणं, एवं वच्चइ पर्यवोना, अचक्षुदर्शनना अनंत पर्यवोना, अवधिदर्शनना अनंत गोयमा ! जीवे गं सउहाणे, जाव-वत्तव्वं सिया. पर्यवोना अने केवळ दर्शनना अनंत पर्यवोना उपयोगने प्राप्त करे छे-जीव ए उपयोगरूप छे. हे गौतम! ते कारणधी एम कर्तुं छे के, 'उत्थानवाळो जीव यावत्-जीवभावने देखाडे' एम कहेवाय. ३. उपयोगगुणो जीवास्तिकायः प्राग्दर्शितः, अथ तद्देशभूतो जीव उत्थानादिगुणः, इति दर्शयन्नाह-'जीवे णं' इत्यादि. इह च मटाणे, इत्यादीनि विशेषणानि मुक्तजीवव्युदासार्थानि 'आयभावेणं' ति आत्मभावेन उत्थान-शयन-मन-भोजनादिरूपेण आत्मपरिणामविशेषेण 'जीवभावं' ति जीवत्वं चैतन्यम् उपदर्शयति प्रकाशयति इति वक्तव्यं स्यात्, विशिष्टस्य उत्थानादेविशिष्टचेतनापूर्वकस्यादिति अणताणं आभिणिबोहिअ' इत्यादि. पर्यवाः प्रज्ञाकृता विभागाः-परिच्छेदाः, ते चानन्ताः. आभिनिबोधिकज्ञानस्य. अतोऽनन्तानामाभिनिबोधिकज्ञानपर्यवाणां संबन्धिनमनन्ताभिनिबोधिकज्ञानपर्यवात्मकमित्यर्थः उपयोगं चेतनाविशेषं गच्छतीति योगः, उत्थानादावामभावे वर्तमान इति हृदयम्, अथ यदि उत्थानादि आत्मभावे वर्तमानो जीव आभिनिबोधिकज्ञानादि-उपयोगं गच्छति. तत् किमेतावता एव जीवभावमुपदर्शयतीति वक्तव्यं स्यात् ! इत्याशङ्कयाह-'उवओग' इत्यादि. अत उपयोगलक्षणं जीवभावम् उत्थानादि आत्मभावेन उपदर्शयति इति वक्तव्यं स्याद् एव इति. ३. जीवास्तिकाय उपयोगरूप गुणवाळो छ एम आगळ देखाडयुं छे. हवे ते जीवास्तिकायना भागरूप एक जीव 'उत्थानादि गुणवाळो ए वातने देखाडता कहे छे के, ['जीवे णं' इत्यादि.] अहीं जे ['सउट्ठाणे']-'उत्थानवाळो' इत्यादि विशेषणो आप्यो छे तेनु कारण ए बीपमीमांसन. के, आ स्थळे मुक्त जीव लेवानो नथी. ['आयभावेणं' ति] उत्थान-उठवू, शयन-सूवं, गमन-जवु अने भोजन-जमवं, इत्यादिरूप एक प्रकारना आत्मपरिणाम द्वारा [ 'जीवभाव' ति] जीवपणाने-चैतन्यने देखाडे छे एम कहेवाय. कारण के ज्यारे विशिष्ट चेतना शक्ति होय त्यारे विशिष्ट उत्थानादि होय छे. [ 'अणंताणं आभिणिबोहिअ' इत्यादि.] पर्यवो एटले बुद्धिथी करेला विभागो, आभिनिबोधिक ज्ञानना तेवा पर्यवो अनंत होय छे एथी उत्थानादि भावमा वर्ततो आत्मा आभिनिबोधिक-मति-ज्ञान संबंधी अनंत पर्यवोना उपयोगने आभिनिबोधिक ज्ञानना पर्यवरूप एक प्रकारना चैतन्यने पामे छे ए तात्पर्य छे. शं०-हवे जो उत्थानादि आत्मभावमा वर्ततो जीव आभिनिबोधिकज्ञानादिकना उपयोगने पामे, तो शुं तेथी शंका. तेणे पोतार्नु चैतन्य प्रकाश्यु एम कहेवाय ! समा०-(मूळकार ज कहे छे के,) [उवओग' इत्यादि.] पूर्व प्रमाणे छे माटे उत्थानादिरूप आत्मभाव समाधान. द्वारा उपयोगरूप जीवभावने दर्शावे छे एम कहेवाय. १. मूलच्छाया:-जीवो भगवन् ! सोत्थानः, सकर्मा, सबलः, सवीर्यः, सपुरुषकारपराक्रमः, आत्मभावेन जीवभावम् उपदर्शयति इति वक्तव्यं स्यात् । इन्त गौतम ! जीवो यावत्-उपदर्शयति इति वक्तव्यं स्यात्. तत् केनाऽर्थेन यावत्-वक्तव्यं स्यात् ! गौतम ! जीवोऽनन्तानाम् आभिनिबोधिकहानपर्यवाणाम् , एवं श्रुतज्ञानपर्यवाणाम् , अवधिज्ञानपर्यवाणाम् , मनःपर्यवज्ञानपर्यवाणाम् , केवलज्ञानपर्यवाणाम् , मत्यज्ञानपर्यवाणाम् , श्रुताऽज्ञानपर्यवाणाम्, विभाऽज्ञानपर्यवाणाम् , चक्षुर्दर्शनपर्यवाणाम् , अचक्षुर्दर्शनपर्यवाणाम् , अवधिदर्शनपर्यवाणाम् , केवलदर्शनपर्यवाणाम् उपयोगं गच्छति, उपयोगलक्षणो 'बीवः सः अनेनार्थेन एवम् उच्यते गौतम ! जीवः सोत्थानः, यावत्-वक्तव्यं स्यात:--अनु. ' www.jainelibrary.org Jain Education International For Private & Personal Use Only

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372