Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust

View full book text
Previous | Next

Page 330
________________ ३१० श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक १०. आकाश. ६५. प्र०—केतिविहे णं मन्ते । आगासे पण्णत्ते ? ६५. प्र०—-हे भगवन् ! आकाशना केटला प्रकार कह्या छ ? ६५. उ०-गोयमा ! दुविहे आगासे पण्णत्ते, तं जहा- ६५. उ०-हे गौतम ! आकाशना बे प्रकार कह्या छे. ते लोयागासे य अलोयागासे य. श्रा प्रमाणे:-लोकाकाश अने अलोकाकाश. ६६.प्र०-लोयागासे गं भंते । किं जीवा, जीवदेसा, ६६. प्र०-हे. भगवन् ! शुं लोकाकाश ए जीवो छे. जीवना जीवप्पएसा; अजीवा, अजीवदेसा, अजीवप्पएसा? देशो छे, जीवना प्रदेशो छ, अजीवो छे, अजीवना देशो छे के अजीवना प्रदेशो छ? ६६.3०-गोयमा ! जीवा वि, जीवदेसा वि, जीवप्पएसा वि; ६६. उ०—हे गौतम! ते जीवो पण छे, जीवना देशो पण छे. अजीवा वि, अजीबदेसा वि, अजीवप्पएसा वि. जे जीवा ते नि: जीवना प्रदेशो पण छे, अजीवो पण छे, अजीवना देशो पण छे, अने यमा एगिदिया, इंदिया, तेइंदिया चउरिदिया, पंचिंदिया, अजीवना प्रदेशोपण छे. जे जीवो छे ते चोक्स एकेंद्रियो छे, बेइंदियो अणिदिया; जे जीवदेसा ते नियमा एगिदियदेसा, जाव-अणिदि- छे, त्रींद्रियो छे, चतुरिंदियो छे, पंचेंद्रियो छे अने अनिद्रियो छे. यदेसा, जे जीवपएसा ते नियमा एगिदियपएसा, जाव-अणिंदिय- जे जीवना देशो छे ते चोक्कस एकेंद्रियना देशो छ भने यावत्पएसा; जे अजीवा ते दुविहा पण्णत्ता, तं जहाः-रूवी य, अरूवी अनिद्रियना देशो छे. जे जीवना प्रदेशो छे ते चोक्कस एकेंद्रियना य, जे रूषी ते चउन्विहा पण्णता, तं. जहाः-खंघा, खंधदेसा, प्रदेशो छे. अने यावत्-अनिंदियना प्रदेशो छे. जे अजीवो छे खंधपएसा, परमाणुपोग्गला; जे अस्वी ते पंचविहा पण्णत्ता, ते बे प्रकारना कह्या छे. ते आ प्रमाणे:-रूपी अने अरूपी. जे रूपी तं जहा:-धम्मस्थिकाए, नो धम्मत्थिकायस्स देसे, धम्मस्थिकायस्स छे तेना चार प्रकार कह्या छे. ते आ प्रमाणे:-स्कंध, स्कंधदेश, पएसा; अधम्मथित्काए, नो अधम्मत्थिकायस्स देसे, अधम्मत्थि- स्कंधप्रदेश अने परमाणुपुद्गल. जे अरूपी छे तेना पांच प्रकार कायस्स पएसा, अद्धासमये. कह्या छे. ते आ प्रमाणे:-धर्मास्तिकाय, नो धर्मास्तिकायनो देश, धर्मास्तिकायना प्रदेशो; अधर्मास्तिकाय, नो अधर्मास्तिकायनो देश अने अधर्मास्तिकायना प्रदेशो तथा अद्धासमय. ६७. प्र०- अलोगगासे णं भते । किं जीवा, पुच्छा तह . .६७. प्र०- हे भगवान् ! शुं अलोकाकाश ए,जीवो छ ! वेव। इत्यादि पूर्व प्रमाणे पूछq. ६७. उ०-गोयमा । नो जीवा, जाव-नो अजीवप्पएसा, ६७. उ०--हे गौतम ! ते (अलोकाकाश ) जीवो नथी एगे अजीवदव्वदेसे, अगुरुयलहुए, अणंतेहिं अगुरुयलहुयगुणेहिं यावत्-अजीवना प्रदेशो पण नधी. ते एक अजीवद्रव्यदेश छे, संजुत्ते, सव्वागासे अणंतभागणे. अगुरुलघु छे. तथा अगुरुलघुरूप अनंत गुणोथी संयुक्त छे अने अनंत भागथी ऊणुं सर्व आकाशरूप छे. ६८. प्र०-(लोयागासे णं मन्ते । कतिवण्णे? पुच्छा.) ६८. प्र०-हे भगवान् ! लोकाकाशमा केटला वर्ण छ.. इत्यादि पूछq. ६८. उ०—(गोयमा! अवण्णे, अरसे, अगंधे जाव-अफासे. ६८. उ०-हे गौतम ! लोकाकाशमा वर्ण नथी, रस नथी, एगे अजीवदव्वदेसे अगुरुअलहुए, अणंतेहिं अगुरुअलहुअगुणेहिं गंध नथी यावत्-स्पर्श नथी. ते एक अजीवद्रव्यदेश छे, अगुरुलघु संजुत्ते, सव्वागासस्स अणंतभागे.) छे, अगुरुलघुरूप अनंत गुणोथी संयुक्त छे भने सर्व आकाशना अनंत भागरूप छे. १. मूलच्छाया:-कतिविधं भगवन् । भाकाशं प्राप्तम् ! गौतम ! द्विविधम् आकाशं प्राप्तम् , तद्यथाः-लोकाकाशं च, अलोकाऽऽकाशं च. लोकाssकाशं भगवन् । किं जीवाः, जीवदेशाः, जीवप्रदेशाः, अजीवाः, अजीवदेशाः, अजीवप्रदेशाः! गौतम ! जीवा अपि, जीवदेशा अपि, जीवप्रदेशा अपि; भजीवा अपि, अजीवदेशा अपि, अजीवप्रदेशा अपि. ये जीवास्ते नियमाद् एकेन्द्रियाः, द्वीन्द्रियाः, त्रीन्द्रियाः, चतुरिन्द्रियाः, पश्चेन्द्रियाः, अनिन्द्रियाः; ये जीवदेशास्ते नियमाद् एकेन्द्रियदेशाः, यावत्-अनिन्द्रियदेशाः; ये जीवप्रदेशास्ते नियमाद् एकेन्द्रियप्रदेशाः, यावत्-अनिन्द्रियप्रदेशाः; येऽजीवास्ते द्विविधाः प्राप्ताः, तद्यथाः-रूपिणश्च अरूपिणश्च. ये रूपिणस्ते चतुर्विधाः प्राप्ताः, तद्यथाः-स्कन्धाः, स्कन्धदेशाः, स्कन्धप्रदेशाः, परमाणुपुदलाः, येऽरूपिणस्ते पश्चविधाः प्राप्ताः, तद्यथाः-धर्मास्तिकायः,नो धर्मास्तिकायस्य देशः, धर्मास्तिकायस्य प्रदेशाः अधर्मास्तिकायः, नो अधर्मास्तिकायस्थ देशः, अधर्मास्तिकायस्य प्रदेशाः, श्रद्धासमयः. अलोकाऽऽकाशं भगवन् । कि जीवाः, पृच्छा तथा चैव ! गौतम । नो जीवाः, यावत्-नोऽजीवप्रदेशाः, एकः भजीवद्रव्य देशः, अगुरुकलघुकः अनन्तैः भगुरुकलघुकगुणैः संयुक्तः, सर्वाऽऽकाशोऽनन्तभागोनः. लोकाकाशं भगवन् । फतिवर्णम् । पृच्छा. गौतम । भवर्णम् , अरसम् , अगन्धम् , यावत्-अस्पर्शम्, एकम् , मजीवद्रव्यदेशः, अगुरुकलघुकम्, अनन्तैः भगुरुकलधुकगुणैः संयुक्तम्, सर्वाकाशस्य अनन्तभाग:-अनु. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372