Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust
View full book text ________________
कातक २.-उद्देशक १०. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र.
३१३ ७०. प्र०-अंहोलोए णं भंते ! धम्मत्थिकायस्स केवइयं ७०. प्र० हे भगवन्! धर्मास्तिकायना केटला भागने अधोफुसति ?
लोक स्पर्शे छे–अडके छ ? . ७०. उ०—गोयमा! सातिरेगं अदं फुसति.
७०. उ०—हे गौतम ! अधोलोक धर्मास्तिकायना अडधाथी
वधारे भागने अडके छे. ७१. प्र०—तिरियलोए णं भंते ! पुच्छा ?
७१. प्र०—हे भगवन् ! धर्मास्तिकायना केटला भागने तिर्य
ग्लोक स्पर्शे छ ? ७१. उ०—गोयमा ! असंखेज्जइमागं फुसइ.
७१. उ०-हे गौतम! तिर्यग्लोक धर्मास्तिकायना असंख्येय
भागने अडके छे. ७२. प्र०—उडलोए णं मंते ! पुच्छा ?
७२. प्र०—हे भगवन्! धर्मास्तिकायना केटला भागने
ऊर्ध्वलोक स्पर्श छे! ७२. उ०-गोयमा ! देसूर्ण अद्धं फुसइ.
७२. उ०—हे गौतम! धर्मास्तिकायना देशोन-काइक
ओछा-अर्ध भागने ऊर्ध्वलोक अडके छे. ७३. प्र०-इमा णं भंते । रयणप्पभापुढवी धम्मत्थिकायस्स ७३. प्र०-हे भगवन् ! आ \ रत्नप्रभा पृथिवी धर्मास्तिकाकिं संखेज्जइभागं फुसइ, असंखेज्जइभागं फुसइ, संखेजे भागे फसइ, यना संख्येय भागने अडके छे, असंख्येय भागने अडके छे, असंखेजे भागे फुसइ, सव्वं फुसइ !
संख्येय भागोने अडके छे, असंख्येय भागोने अडके छ के तेने
आखाने अडके छे? " ७३. उ०—गोयमा ! णो संखेज्जइभागं फसइ, असंखेज्जइ- ७३. उ०—हे गौतम ! ते संख्येय भागने अडकती नथी, मागं फुसइ; णो संखेज्जे, णो असंखेजे, नो सव्वं फुसइ. पण असंख्येय भागने अडके छे. तथा ते संख्येय भागोने, असंख्येय
भागोने अने आखाने पण अडकती नथी. ७४. प्र०-इमीसे णं भंते ! रयणप्पभाए पुढवीए घणोदही ७४. प्र०—हे भगवन् ! आ रत्नप्रभा पृथिवीनो घनोदधि, धम्मत्थिकायस्स पुच्छा-किं संखेज्जइभागं फुसइ
धर्मास्तिकायना केटला भागने स्पर्शे छे-अ॒ संख्येय भागने स्पर्शे
छे ! इत्यादि पूछ. . ७४. 30-जहा रयणप्पमा तहा घणोदही, घणवाय-तण- ७४. उ०-हे गौतम! जेम रत्नप्रभा संबंधे कछु तेम घनोवाया वि.
दधि संबंधे पण जाणवू अने ते ज प्रमाणे धनवात तथा तनुवात
। संबंधे पण समजवु. * ७५. प्र०-इमीसे णं भंते ! रयणप्पभाए पुढवीए उवासंतरे ७५. प्र०हे भगवन् ! आ रत्नप्रभा पृथिवीनुं अवकाशांतर धम्मस्थिकायस्स किं संखेज्जइभागं फुसइ, असंखेज्जइभागं फसइ, शुं धर्मास्तिकायना संख्येय भागने अडके, असंख्येय भागने जाव-सव्वं फुसइ ?
अडके के यावत्-तेने आखाने अडके ? ७५. उ०-गोयमा ! संखेज्जइभागं फसइ, णो असंखेज्जइ- ७५. उ०-हे गौतम! ते संख्येय भागने अडके पण असंख्येय मागं फुसइ, णो संखेजे, णो असंखेजे, णो सव्वं फुसइ. उवा- भागने न अडके, तथा संख्येय भागोने न अडके, असंख्येय भागोने न संतराइं सव्वाई, जहा रयणप्पभाए पुढवीए वत्तव्वया भणिआ, एवं अडके अने तेने आखाने पण न अडके. ए जरीते बधा अवकाशांतरो जाव-अहेसत्तमाए, जंबूदीवाइया दीवा, लवणसमुहाइया समदा, एवं जाणवा. रत्नप्रभा संबंधे कहेल वक्तव्यतानी पेठे यावत्-सातमी पृथिवी सोहम्मे कप्पे जाव-ईसीपब्भारा पुढवी फुसइ, ते सव्वे वि असंखेजइ- सुधी समजबु. तथा जंबूद्वीपादिक द्वीपो अने लवणसमुद्रादिक समुद्रो, भागं, सेसा पडिसेहियवा; एवं अधम्मत्थिकाए, एवं लोयागासे सौधर्म कल्प, यावत्-ईषत्प्राग्भारा पृथिवी; ते बधा य असंख्येय भागने
स्पर्शे छे. बाकीना भागनी स्पर्शनानो निषेध करवो. ए प्रमाणे अधर्मास्तिकाय अने लोकाकाशने अडकवा विषे पण जाणवू.
वि.
१. मूलच्छायाः--अधोलोको भगवन् । धर्मास्तिकायस्य कियन्तं स्पृशति! गौतम! सातिरेकमधस्पृशति. तिर्यग्लोको भगवन् ! पृच्छा ! गौतम! असंख्येयभार्ग स्पृशति. ऊर्ध्वलोको भगवन् । पृच्छा! गौतम। देशोनमः स्पृशति. इयं भगवन् । रमप्रभापृथिवी धर्मास्तिकायस्य किं संख्येयभागं स्पृशति, असंख्येयभार्ग स्पृशति, संख्येयान् भागान् स्मृति, असंख्येयान् भागान् स्पृशति, सर्व स्पृशति ? गौतम! नो संख्येयभागं स्पृशति, असंख्येयभागं स्पृशति, नो संख्येयान् , नो असंख्येयान्, नो सर्व स्पृशति. अस्या भगवन् । रमप्रभायाः पृथिव्या घनोदधिः धर्मास्तिकायस्य पृच्छा-कि संख्येयभार्ग स्पृशति । यथा. रमप्रभा तथा घनोदधिः, धनवात-तनुवातावपि. अस्या भगवन्! रत्नप्रभायाः पृथिव्या अवकाशान्तर धर्मास्तिकायस्य कि संख्येयभागं स्पृशति, अर्सस्येयभार्ग स्पृशति, यावत्-सर्व स्पृशति ? गीतम! संख्येयभार्ग स्पृशति, नो असंख्येयभार्ग स्पृशति; नो संख्येयान्, नो असंख्येयान्, नो सर्व स्पृशति. अवकाशान्तराणि सर्वाणि, यथा रमप्रभायाः पृथिव्याः वक्तव्यता भणिता, एवं यावत्-अधःसप्तम्याः, जम्बूद्वीपादिका द्वीपाः, लवणसमुद्रादिकाः समुद्राः, एवं
सौधर्मः कस्पो यावत्-ईषत्प्रारभारा पृथिवी स्पृशति, ते सर्वेऽपि असंख्येयभागम् , शेषाः प्रतिषेव्या एपमधर्मास्तिकायः, एवं लोकाकाशोऽपि:--अनु. Jain Education International For Private & Personal Use Only
www.jainelibrary.org.
Loading... Page Navigation 1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372