Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust
View full book text ________________
शतक २. – उद्देशक ७.
देवो केटला प्रकारना छे १—चार प्रकार.
भवनवासी देवोन स्थानो पर्या छे ! - प्रशापना सूत्रनुं स्थानपद स्वगनो आधार विमानोनी जाढारं विमा नोनी उंचाई विमानोनो आकार -- जीवाभिगम सूत्रनो वैमानिक उद्देशक.४९. प्र०—तिविहाणं भंते ! देवा पत्ता ?
४९. उ०- गोवमा । चउम्विहा देवा पचता, तं जहा:भवणवइ – वाणमंत - जोइस - बेमाणिया .
५०. प्र० कहि णं भंते ! भवनवासीणं देवानं ठाणा पचता
५०. उ० – गोयमा ! इमीसे रयणप्पभाए पुढवीए जहा- ठाणपदे देवागं पत्तवया सा भाणियच्या, गवरं - ( भवणा पचता) . उबवाएणं लोयस्स असंखेज्जइभांगे एवं सव्वं भाणियव्वं, जावसिद्धगंडिया सम्मता, कप्पाण पट्टा बाहुलय एवं संठाणं, बीनाभिगमे जाच- बेमाणिउद्देसो भाणियन्यो सच्चो.
४९. प्र०-हे भगवन् ! देवो केटला प्रकारना कया है ? ४९. उ०- हे गौतम! देवो चार प्रकारना कथा छे. ते आ प्रमाणेः - भवनपति, वानव्यंतर, ज्योतिषिक अने वैमानिक.
५०. प्र०-हे भगवन् । भवनवासी देवोनां स्थानो कये ठेकाणे आता हे !
५०. उ०- हे गौतम । ते भवनवासी देवोनां स्थानो रत्नप्रभा पृथिवीनी नीचे छे इत्यादि वधुं स्थानपदमां कहेल देवोनी वक्तव्यतानी पेठे कहेतुं. विशेष ए के, (भवनो कहेवां) अने तेओनो उपपात खोकना असंख्य भागमा चाप छे, ए बधुं कहेतुं यावत् सिद्धगंडिका पूरी कहेवी. वळी कल्पोनुं प्रतिष्ठान, जाडाई, उंचाई अने आकार; ए बधुं जीवाभिगम सूत्रमां कहेल यावत्-वैमानिक उद्देशकनी पेठे कहेतुं,
भगवंतसुम्मसामिपणीए सिरीभगवईसुते बीए सये सत्तमो उद्देसो सम्मत्तो..
तस्य चेदमादिसूत्रम् - 'कइ णं' इत्यादि. 'कइ णं' ति कति देवाः ? जात्ययथा यत्प्रकारा यादृशी प्रज्ञापनाया द्वितीयस्थानपदाच्ये पदे देवानां वक्त क्वचिद् दृश्यते, तस्य च फलं न सम्यगवगम्यते. देववक्तव्यता चैवम्
१. भाषाविशुद्धेर्देवत्वं भवतीति देवोदेशकः सप्तमः समारभ्यते, पेक्षयेति गम्यम् कतिविधा देवा इति हृदयम्, 'जहा ठागपए 'ति व्यता' से 'ति तथाप्रकारा भणितव्येति. 'नवरं भवणा पचत्त' त्ति "इमी से रयणष्मभार पुढबीए असीउत्तरजोयणसयसहस्सबाहल्लाए, उवरिं एगं जोयणसहस्सं ओगाहेत्ता, हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता, मझे अत्तरे जोयणसहस्से एत्थ णं भवणवासीणं देवाणं सत्त भवणकोडीओ, बावन्तरिं च भवणावाससयसहस्सा भवन्तीतिमवखायं” इत्यादि. तङ्गतमेवाभिधेयविशेषं विशेषेण दर्शयति- 'उपचाएणं लोयस्स जसं सेवइभागे ति उपपातो भवन पतिस्वस्थानप्रात्याभिमुखम्, तेन उपपातमाश्रित्यर्थः ढोकस्य अश्वेतमे भागे वर्तन्ते भवनवासिन इति एवं सच्चे मागिन्' ति एवमुक्तन्यायेनान्यदपि भणितव्यम्तचेदम्--"समुन्यावेण सोयरस असंसेबदभागे" - मारणान्तिकादिसमुद्धावर्तिनो भवनपतयो लोकस्यासंख्येय एव भागे वर्तन्ते तथा सापेणं टोवरस असलेले मागे” – स्वस्थानस्य उक्तभवनावाससातिरेककोटीस फलक्षणस्य लोकसंख्येयभागवर्तित्वादिति एवमसुरकुमाराणाम्, एवं तेषामेव दाक्षिणात्यानाम् श्रीदीप्यानाम् एवं नागकुमारादिभवनपतीनाम् यथौचित्येन व्यन्तराणाम्, ज्योतिष्काणाम्, वैमानिकानां
"
"
च स्थानानि वाच्यानि कियद् दूरं यावत् ? इत्याह- 'जाव सिद्धे' त्ति यावत्-सिद्धगण्डिका सिद्धस्थानप्रतिपादनपरं प्रकरणम्, सा चैवम्"र्केहिं णं भन्ते ! सिद्धाणं ठाणा पण्णत्ता ?” इत्यादि. इह च देवस्थानाधिकारे यत् सिद्धगण्डिकाभिधानम्, तत् स्थानाधिकारबलाद्
१.
च्छायाः कतिविधा भगवन् देवा असा गौतम चतुर्विधा देवाः प्रप्ताः सपचाः भवनपति यानम्तर ज्योतिष्क वैमानिकाः कुत्र भगवन् ! भवनवासिनां देवानां स्थानानि प्रज्ञप्तानि ? गौतम । अस्याः रत्नप्रभायाः पृथिव्या यथा - स्थानपदे देवानां वक्तव्यता सा भणितम्या, नवरम्-भवनानि प्रज्ञप्तानि. उपपातेन लोकस्य असंख्येयभागे एवं सर्वं भणितव्यम्, यावत् सिद्धिगण्डिका समाप्ता, कल्पानां प्रतिष्ठानं बाहुल्यो - चत्वम् . एक संस्थानम् जीवामि यावत्-वैमानिकादेशको भवितव्यः सर्वः- अनु०
Jain Education International
१. प्र० छायाः - अस्याः रत्नप्रभायाः पृथिव्या अशीत्युत्तरयोजनशतसहस्रबाहुल्याया उपरि एकं योजनसहस्रम् अवगाह्य, अधचैकं योजनसहस्रं वर्जयित्वा मध्ये अष्टसप्ततिर्योजन सहस्राणि अत्र भवनवासिनां देवानां सप्त भवनकोटयः, द्वाविंशतिध भवनाऽऽवासशतसहस्राणि भवन्ति इति आख्यातम्. २. समुद्घातेन लोकस्य असंख्येयभागे. ३. स्वस्थानेन लोकस्य असंख्येये भागे. ४. कुत्र भगवन् ! सिद्धानां स्थानानि प्रज्ञप्तानि ? : - अनु०
For Private & Personal Use Only
www.jainelibrary.org/
Loading... Page Navigation 1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372