Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust
View full book text ________________
शतक २.-उद्देशक ९.
समयक्षेत्र ए शु!-अढी दीप अने ये समुद्र.-श्रीजीवाभिगमसूत्रनी साक्षी.
५२. प्र.---'किमिदं भंते ! समयखेत्ते त्ति पवुचति ? ५२. प्र०—हे भगवन् ! आ समयक्षेत्र ए शुं कहेवाय !
५२. उ०-गोयमा ! अडाइज्जा दीया, दो य समुद्दा, एस ५२. उ०—हे गौतम ! अढी द्वीप अने बे समुद्र, एटलं ए णं एवइए समयखेत्तेति पवुचति, तत्थ णं अयं जंबुद्दीवे दीवे समयक्षेत्र कहेवाय, तेमां जे आ जंबूद्वीप नामनो द्वीप छे ते बधा सव्वदीव-समुदाणं सव्यमंतरे, एवं जीवाभिगमवत्तव्वया नेयव्वा, द्वीप अने समुद्रोनी वचोवच छे. ए प्रमाणे अहीं बधं जीवाभिगममां जाव-अभितरं पुक्खरद्धं जोइसविहणं.
कह्या प्रमाणे कहे. यावत्-अभ्यंतर पुष्कराई. पण तेमां ज्योति
षिकनी हकीकत न कहेवी. भगवंतसुहम्मसामिपणीए सिरीभगवईसुत्ते बीए सये नवमो उद्देसो सम्मत्तो.
१. चमरचञ्चालक्षणं क्षेत्रम् अष्टमोद्देशके उक्तम् , अथ क्षेत्राऽधिकाराद् एव नवमे समयक्षेत्रमुच्यते, इत्येवं संबन्धस्य अस्येदं सूत्रम्'किमिदं' इत्यादि. तत्र समयः कालः, तेनोपलक्षितं क्षेत्रं समयक्षेत्रम् , कालो हि दिन-मासादिरूपः सूर्यगतिसमभिव्यङ्गयो मनुष्यक्षेत्रे एव, न परतः, परतो हि नादित्याः संचरिष्णव इति एवं जीवाभिगमवत्तव्वया नेयव्व' त्ति एषा चैवम्-"एंगे जोयणसहस्सं आयामविक्खंभेणं" इत्यादि. 'जोइसविहणं' ति तत्र जम्बूद्वीपादिमनुष्यक्षेत्रवक्तव्यतायां जीवाभिगमोक्तायां ज्योतिष्कवक्तव्यताऽप्यस्ति, ततस्तद्विहीनं यथा भवत्येवं जीवाभिगमवक्तव्यता नेतव्येति, वाचनान्तरे तु 'जोइसअहविहूणं' ति इत्यादि बहु दृश्यते, तत्र-“जबुद्दीवे णं भंते ! कइ चंदा पभासिंसु वा, कइ सूरीया तविंसु वा, कइ नक्खत्ता जोइं जोइंसु वा ? इत्यादिकानि प्रत्येकं ज्योतिष्कसूत्राणि, तथा, "सेकेणद्वेणं भंते ! एवं बुच्चइ जंबुद्दीवे ? गोयमा । जंबुद्दीवे णं दीवे मंदरस्स पव्वयस्स उत्तरेणं लवणस्स. दाहिणेणं जाव-तत्थ तत्थ बहवे जंवरुक्खा, जंबूवणा, जाव-उवसोभेमाणा. चिट्ठति, से तेणद्वेणं गोयमा ! एवं वुच्चइ जंबुद्दीवे दीवे” इत्यादीनि प्रत्येकमर्थसूत्राणि च सन्ति, ततश्चैतद्विहीनं यथा भवत्येवं जीवाभिगमवक्तव्यतया नेयमस्योद्देशकस्य सूत्रम् , 'जाव-इमा गाह' त्ति संग्रहगाथा, सा च, "अरिहंतसमय-बायर-विजू-थणिया बलाहगा अगणी, आगर-निहि-नई-उवराग-निग्गमे वुड़िवयणं च” अस्याश्वार्थस्तत्रानेन संबन्धनायातः-जम्बूद्वीपादीनां मानुषोत्तरान्तानामर्थानां वर्णनस्यान्ते इदमुक्तम्-"जावं च णं माणुसत्तरे पव्वए तावं च णं अस्सिं लोए त्ति
) सुधी छे, त्यांची तेने बस
१. मूलच्छाया-किमिदं भगवन् ! समयक्षेत्रम् इति प्रोच्यते ! गौतम ! अर्धतृतीया द्वीपाः, द्वौ च समुद्रौ, एतद् एतावत् समयक्षेत्रम् इति प्रोच्यते, तत्राऽयं जम्बूद्वीपो द्वीपः सर्वद्वीप-समुद्राणां सर्वाऽभ्यन्तरे, एवं जीवाऽभिगमवक्तव्यता ज्ञातव्या, यावत्-अभ्यन्तरं पुष्कराऽर्थ ज्योतिषिकविहीनम्:-अनु.
१. इयं च वक्तव्यता श्रीजीवाभिगमसूत्रे ज्योतिषिकोद्देशके समस्ति. सा चेह नेया. तत्र (क. आ. ४३१-९०.)-अनु. . १. आ वधी वक्तव्यता श्रीजीवाभिगमसूत्रमा ज्योतिषिक उद्देशकमां (क० आ० ४३१-९०० ) सुधी छे, त्यांथी तेने अहीं जोडवीः-अनु० १. एष च सर्वः उद्देशकान्तपर्यन्तः प्राकृतपाठः श्रीजीवाभिगमसूत्रे मानुषोत्तरपर्वताधिकारे ( क. आ० ७९२-८०३):-अनु०
१. प्र. छायाः--एक योजनसहनम् आयामविष्कम्भेण. २. जम्बूद्वीपे भगवन् ! कति चन्द्राः प्राभासिषत वा, कति सूर्याः अताप्सुर्वा, कति नक्षत्रा. थुतिमद्योतिषत वा ? ३. तत् केनार्थेन भगवन् ! एवम् उच्यते जम्बूद्वीपः गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरेण लवणस्य दक्षिणेन यावत्तत्र तत्र बहवो जम्बुवृक्षाः, जम्बुवनानि यावत्-उपशोभमानानि तिष्ठन्ति, तत् तेनार्थेन गौतम ! एवम् उच्यते जम्बूद्वीपो द्वीपः. ४..अईत्-समयबादर-विद्युत्-स्तनिता बलाहका अग्नयः, आकर-निधि-नदी-उपराग-निर्गमो वृद्धिवचनं च . ५. यावच मानुषोत्तरः पर्वतः तावच अस्मिन् लोक इति प्रोच्यतेः-अनु.
आयामविष्कम्भेण. २. मन मानुषोत्तरपर्वताधिकार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.
Loading... Page Navigation 1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372