Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust
View full book text ________________
शतक २.-उद्देशक ८. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र.
३०१ ते प्रासाद यादळांनी पेठे उंचो छ तथा ते प्रासाद अत्यंत चळकाट मारतो होवाथी जाणे हसतो होय एवो लागे छे अथवा ते प्रासाद कांतिथी घोळो छ अथवा ते प्रभासित छे, ते प्रासाद मणि, सोनुं अने रत्ननी कारीगरीथी विचित्र छे' इत्यादि. ['उल्लोअभूमिवण्णओ' ति] प्रासादना उपरना मागनो वर्णक कहेवो. ते आ प्रमाणे छे:-ते उत्तम प्रासादनो उपरनो भाग आ प्रकारनो कह्यो छे, (ते आ-) ते उपरना भागमा वरु, वळद, घोडो, पुरुष, मगर, पक्षी, मिंदडो, किन्नर, सांबर, शरभ, चमर, हाथी, वन, बलोयुं अने पद्मनी वेल; ए बधानां कारीगरीवाळा चित्र हतां यावत् ते आखो भाग साव सोनानो छे, ते स्वच्छ छे अने यावत्-देखावडो छे. भूमिनो वर्णक तो आ रीते छ:-"ते उत्तम अने उंचा प्रासादनो भूमिभाग तद्दन सरखो अने सुंदर छे-जेवू मुरजनुं मुख होय तेवो छे” इत्यादि. [ 'सपरिवार' ति ] चमर संबंधी परिवारना सिंहासन सहित सिंहासन कहे. ते आ प्रमाणे:-"ते सिंहासननी पश्चिमोत्तरे, उत्तरे अने उत्तरपूर्व चमरना चोसठ हजार सामानिक देवोनां चोसठ हजार भद्रासनो छे. ए प्रमाणे पूर्वमा परिवारसहित पांच पट्टराणीओनां पांच भद्रासनो सपरिवार छे. दक्षिण अने पूर्वमा अंदरनी सभाना चोवीश हजार देवोना चोवीस हजार भद्रासनो छे, ए प्रमाणे दक्षिणे वचली सभाना अट्ठावीश हजार भद्रासनो छे, दक्षिण अने पश्चिमे बायली सभाना बत्रीश हजार भद्रासनो छे. पश्चिमे सात
सेनाधिपतिना सात भद्रासन छे अने चारे दिशामा आत्मरक्षक देवोनां चोसठ हजार चोसठ हजार भद्रासनो छे."[ 'तेत्तीसं भोम' त्ति ] एवो पाठ बीजा • पस्तकमां देखाय छे. तेमां भौम एटले "नागराकार विशिष्ट स्थान" ए प्रमाणे बीजाओनो मत छे. [ 'उवारियलेणं' इति ] घरना पीठबंध जेवो भाग.
३. 'सव्वप्पमाणं वेमाणिअप्पमाणस्स अद्धं नेयव्वं' ति अयमर्थः यत् तस्यां राजधान्यां प्राकार-प्रासाद-सभादिवस्तु, तस्य सर्वस्योच्छयादिप्रमाणं सौधर्मवैमानिकविमानप्राकार-प्रासाद-सभादिवस्तुगतप्रमाणस्याधं नेतव्यम् , तथाहि-सौधर्मवैमानिकानां विमानप्राकारो योजनानां त्रीणि शतानि उच्चत्वेन, एतस्यास्तु सार्ध शतम् , तथा सौधर्मवैमानिकानां मूलप्रासादः पञ्च योजनानां शतानि, तदन्ये चत्वारस्तत्परिवारभूताः सार्धे द्वे शते, प्रत्येकं च तेषां चतुर्णामपि अन्ये परिवारभूताश्चत्वारः सपादं शतम् , एवमन्ये तत्परिवारभूताः सार्धा द्विषष्टिः, एवमन्ये सपाद एकत्रिंशत् , इह तु मूलप्रासादः सार्धे द्वे योजनशते, एवमर्धार्धहीनास्तदपरे, यावद् अन्तिमाः पञ्चदश योजनानि, पञ्च च योजनस्याष्टांशाः, एतदेव च वाचनान्तरे उक्तम्-"चत्तारि परिवाडीओ पासायवडिंसगाणं . अद्धद्धहीणाओ" ति, एतेषां च प्रासादानां चतसृष्वपि परिपाटीषु त्रीणि शतानि एकचत्वारिंशदधिकानि भवन्ति, एतेभ्यः प्रासादेभ्यः उत्तरपूर्वस्यां दिशि सभा सुधर्मा, सिद्धायतनम् , उपपातसभा, हृदः, अभिषेकसभा, अलंकारसभा, व्यवसायसभा चेति, एतानि च सुधर्मासभादीनि सौधर्मवैमानिकसभादिभ्यः प्रमाणतोऽर्धप्रमाणानि, ततश्चोच्छ्य इहैषां षट्त्रिंशद् योजनानि, पञ्चाशद् आयामः, विष्कम्भश्च पञ्चविंशतिरिति एतेषां च विजयदेवसंबन्धिनामिव "अणेगखंभसयसंनिविट्ठा अभुग्गयसुकयवइरवेइया" इत्यादिवर्णको वाच्यः तथा "दौराणां उप्पि बहवे अट्ठ अढ मंगलज्झया छत्ताइछत्ता" इत्यादि. अलंकारश्वसभादीनां वाच्यः, सर्व च जीवाभिगमोक्तं विजयदेवसंबन्धि चमरस्य वाच्यम् , यावदुपपातः उपपातसभायाम् , संकल्पश्चाभिनवोत्पन्नस्य 'किं मम पूर्व पश्चाद् वा कर्तुः श्रेयः,' इत्यादिरूपः, अभिषेकश्च अभिषेकसभायाम् , महा सामानिकादिदेवकृतः, विभूषणा च वस्त्रालंकारकृता अलंकारसभायाम् , व्यवसायश्च व्यवसायसभायां पुस्तकवाचनतः, अर्चनिका च सिद्धायतने सिद्धप्रतिमादीनाम् , सुधर्मसभागमनं च सामानिकादिपरिवारोपेतस्य चमरस्य, परिवारश्च सामानिकादिः. ऋद्धिमत्त्वं च एवम्-'महिडिय' इत्यादिवचनैर्वाच्यमस्येति, एतच्च वाचनान्तरेऽर्थतः प्रायोऽवलोक्यत एव.
भगवत्सुधर्मस्वामिप्रणीते श्रीभगवतीसूत्रे द्वितीयशते अष्टम उद्देशके श्रीअभयदेवसूरिविरचितं विवरणं समाप्तम्.
३. [ 'सव्वप्पमाणं वेमाणिअप्पमाणस्स अद्धं नेयव्वं' ति ] तेनो अर्थ आ छे:-ते राजधानीमा जे किल्लो, महल तथा सभा वगेरे वस्तु छे तेनुं उंचाइ वगैरेनुं प्रमाण सौधर्म विमानना किल्ला, महेल अने सभाना प्रमाण करतां अडधुं जाणवू. ते आ प्रमाणेः-सौधर्म देवलोकमा रहेनारा देवोना विमानोनी आसपास रहेल किल्लानी उंचाई त्रणसे योजन छे अने अहीं रहेल किल्लानी उंचाई दोढसो योजन छे. तथा सौधर्म देवोनो मूळ महेल पांचसे योजन उंचो छे अने ते महेलना परिवाररूप बीजा चार महेलो छे, तेओनी उंचाई अढीसें योजन छे. ते चार महेलमांना प्रत्येक महेलनी आसपास बीजा चार चार महेलो छे अने तेओनी उंचाई सवासो योजन छे, ए प्रमाणे ते चार महेलोमांना प्रत्येक महेलनी आसपास बीजा चार चार महेलो छे अने तेओनी उंचाई ६२॥ योजन छे, तथा ए प्रमाणे बीजा चार महेलो छे अने तेओनी उंचाइ ३१॥ योजन छे. अहीं तो मूळ महेलनी उंचाई २५० योजन छे, तेनी फरता बीजा महेलोनी उंचाई तेना करतां अडधी अडधी छे अने छेक छेवटना महेलनी उंचाई पन्नर योजन तथा एक योजनना पांच अष्टांश-छे. ए ज वातने वाचनांतरमां कही छ:-["चत्तारि परिवाडीओ पासायवडिंसगाणं अद्धद्धहीणाओ" त्ति ] चारे परिपाटिओमा ए बधा मळीने ३४१ प्रासादो छे. ए प्रासादोथी उत्तरपूर्वमां-ईशानखूणामां-सुधर्मा सभा, सिद्धायतन, उपपात सभा, हद, अभिषेक
१.प्र. छायाः-चतस्रः परिपाट्यः प्रासादावतसकानाम् अर्धाहीनाः, २. अनेकस्तम्भशतसंनिविष्टा अभ्युद्गतमुकृतवनवेदिका. ३. द्वाराणाम् उपरि बहवः अष्टौ अष्टौ मालध्वजाः छत्रातिच्छत्राः-अनु.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372