Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust

View full book text
Previous | Next

Page 319
________________ शतक २. - उद्देशक ८. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २९९ · ततोववायसभा, हरओ, अभिसेय, अलंकारो जहा विजयस्स. अने पूर्वमां जिनगृह, त्यार बाद उपपात सभा, हद, अभिषेक अने अकार ए वधुं विजयनी पेठे कहे. उपपात, संकल्प, अभिषेक विभूषणा, व्यवसाय अर्चनिका अने सिद्धायतन संबंधी गम तथा चमरनो परिवार अने तेनुं ऋद्धिसंपन्नपणं. 3. उपराओ कप्पो अभिसेय विभूषणाय बरसाओ, अञ्च्चणिय सिद्धायण गमो वि य चमर परिवार इडतं. 9 १. अथ देवस्थानाऽधिकारात् चमचमाऽविधानदेवस्थानादिप्रतिपादनाय अष्टमोदेशकः, तस्य च इदं सूत्रम् 'कहिं णं' इत्यादि 'अरिदस्स' त्ति असुरेन्द्रस्य, सचेश्वरतामात्रेणाऽपि स्यात् इत्याह- असुरराजस्य वशवर्त्यसुरनिकायस्येत्यर्थः, 'उपपायपव्वए 'त्ति तिर्यग् लोकगमनाय यत्रागव्योत्पतति स उत्पातपर्यंत इति 'गोथुमरस' इत्यादि तत्र गोस्तुमो उपसमुद्रमध्ये पूर्वस्यां दिशि नागराजावासपर्वतः तस्य चादिमध्याऽन्तेषु विष्कम्भप्रमाणमिदम् - " कैमसो विक्खंभो से दसबावीसाइं जोयणसयाई, सत्त सर तेवीसे, चत्तारि सए य चउवीसे." इहैव विशेषमाह 'नवरम्' इत्यादि ततदमापत्रम्-"ले दसधाचीसे जोयसर विक्संगं, मो पचारि पठवीसे, उचरिं सचतेषीसे, मूले ति ण्णि जोयणसहस्साइं, दोनि य बत्तीसुत्तरे जोयणसए किंचि विसेसूणे परिक्खेवेणं, मज्झे एगं जोयणसहस्सं तिण्णि य इगुयाले जोयणसए किंचि विसेसूणे परिक्खेवेणं, उवरिं दोण्णि य जोयणसहस्साई, दोण्णि य छलसीए जोयणसए किंचि विसेसाहिए परिक्खेवेणं.” पुस्तकान्तरे स्वेतत् सकलमस्त्येवेति. 'वरवइरविग्गहिए' त्ति वरवज्रस्येव विग्रह आकृतिर्यस्य सः, स्वार्थिके कप्रत्यये सति वरवज्रविग्रहिको मध्ये क्षाम इत्यर्थः एतदेवाह 'महामउंद' इत्यादि मुकुन्दो वाद्यविशेषः, 'अच्छे' ति स्वच्छः- आकाशस्फटिकवद् 'पायत्' करणाद् इदं दृश्यम् - 'सहे'- लक्ष्णः श्रवणपुद्रनिर्वृत्तत्वात् 'लम्हे'- मसृणः, 'पढे'-पृष्ठ इव पृष्टः खरशानया प्रतिमेव मठ इव पृष्टः सुकुमारशानया प्रतिमेव, प्रमार्जनिकयेव वा शोधितः, अत एव 'निरए' - नीरजा - रजोरहितः, 'निम्मले ' - कठिनमलरहितः, "निप्पंके' - आर्द्रमलरहितः, ‘निक्कंकडच्छाए”–निरावरणदीप्तिः, 'सप्प भे' - सम्प्रभावः, 'समिरिईए' – सकिरणः, 'सउज्जोए ' - प्रत्यासन्नवस्तू दयोतकः, 'पासाईए. ' हम्मामणीए सिरीभग बीए संवेोउसो सम्मो १. आगळना उद्देशकमां देवनां स्थानो संबंधे हकीकत जणावाइ छे तो हवे आ उद्देशकमा 'चमरचंचा' नामना देवस्थान वगेरे संबंधे हकीकत जणावाय तो ते उचित छे अने ते संबंधी सूत्र आ छे: - [ 'कहिं णं' इत्यादि. ] [ 'असुरिंदैस्स' त्ति ] असुरना इंद्र संबंधी, असुरेंद्रपणं मात्र ऐश्वर्यथी पण संभवे छे, माटे कहे छे के, असुरना राजा संबंधी अर्थात् असुरनो समूह जेने ताबे रहेलो छे तेवा असुरेंद्र संबंधी. [ 'उप्पायपव्वए' त्ति ] ज्यारे चमरने तिर्यग्लोकमां आवकुं होय छे त्यारे ते सौथी पहेलो एक पर्वत उपर आवे छे. ते पर्वतनुं नाम उत्पातपर्वत छे. 'उत्पातपर्वत' शब्दनी व्युत्पत्ति आ प्रमाणे छे:- तिर्यग्लोकमां जवा सारु ज्यां आवीने चमर उत्पतन करे - उडे - ते स्थळनुं नाम 'उत्पातपर्वत' कहेवाय. उत्पातपर्वत. [ 'गोथुभस्स' इत्यादि. ] लवणसमुद्रनी बच्चे पूर्व दिशामां गोस्तुभ नामनो पर्यंत नागराजनो आवासपर्वत हे, तेना आदि भागनं, बचछा भागनुं अने गोमत पटना भागनुं विष्कंभप्रमाग सानो मपूर्वक विष्कंभ आ :-१०२२ योजन, ७२३ योजन अने ४२४ योजन" अहीं न विशेष वातने कड़े छे के, ['नवरे' इत्यादि.] अहीं तात्पर्य आ प्रमाणे :- "तेना मूळनो विष्कंभ १०२२] योजन है, बचता भागनो विष्कंभ ४२४ योजन छे अने उपरना भागनो विष्कंभ ७२३ योजन छे. तेना सूनो परिक्षेप २२३२ योजन करतां कांइड विशेषोन हे, बचछा भागो परिक्षेप १२४१ योजन करतां कांइक विशेषोन के अने उपठा भागनो परिक्षेप २२८६ योजन करतो कांइक विशेषाधिक छे." बीजा पुसतकर्मा तो आधी इकीकत मूळमांज है. [ 'बरवरधिदिए' सि] जेनो घाट उत्तम वजनी जेवो छे ते 'वरवजविमाहित' अर्थात् बच पातळ एव बात कहे छे के, ['महामउंद' इत्यादि. ] मुकुंद एटले एक जातनुं वासुं [ 'अच्छे'ति ] आकाशस्फटिकनी पेठे निर्मळ, अहीं यावत्' शब्द मूक्यो 'छे माटे आ प्रमाणे जाणवुः - 'सण्हे' चिकणा पुद्गलोथी बनेलो छे माटे चिकणो, 'लम्हे' सुंवाळो, 'घट्टे' शराण उपर घसेली -पालेस करेली - प्रतिमानी १. मूलच्छायाः -- ततः उपपातसभा, हदः, अभिषेकः, अलंकारः, यथा विजयस्य उपपातः संकल्पोऽभिषेको विभूषणा च व्यवसायः, अर्चनिका विद्वायतनं समोऽपि च चमरपरिवारल १. श्रीजीवाभिगमसूत्रे समुपदर्शितो विजयदेवाधिकारः अत्र संयोजनीयः, स च तत्र (क० आ० ५२१ - ६३२ ) :- अनु० + 5. श्रीजी (०५२१६३२) विजयदेव विवे अधिकार के सांधी से अधिकारने अजवान अ १. प्र० छायाः - क्रमशो विष्कम्भस्तस्य दशद्वाविंशतिर्योजनशतानि सप्त शतानि त्रयोविंशतिधत्वारि शतानि च चतुर्विंशतिः २. मूले दशद्वाविनिशतानि विष्कम्मे मध्ये पक्षः शिविः उपरि सहप्रयोविंशतिमुळे , 2 द्वेद्वारे विशे योजनशतानि विदु विशेषशेनानि परिक्षेपे उपयोजन, द्वेष पयति , For Private & Personal Use Only परिणमध्ये एकजना योजनशते किचिद् विशेषाधिके परिक्षेपेण:- अनु० Jain Education International 2 www.jainelibrary.org

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372