Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust

View full book text
Previous | Next

Page 318
________________ २९.८ श्रीरायचन्द्र - जिनागमसंग्रहे शतक २. - उद्देशक ८. किंपि विसेने परिपसेवेणं, उपरि दोषि व जोयणसहस्ताई, दोचिं मूळमा ३२३२ योजन तथा कांइक विशेषोन छे, बचलो परिक्षेप यछतसीए जोषणसए किपि विसेसाहिए एरिक्सेयेगं ] मूले १२४१ योजन तथा कांइक विशेपोन छे भने उपलो परिक्षेष चित्यडे, मज्झे संखिये, उथि विसाले, मजो परपहरविग्गाहिए, सांकडो छे अने उपर विशाळ छे. तेनो यचलो भाग उत्तम व जैव २२८६ योजन तथा कांइक विशेषोन छे. ते मूळमां विस्तृत छे, बच्चे महामउंदसंठाणसंठिए, सध्वरयणामए अच्छे जाव - पडिरूवे, से णं ́ छे, मोटा मुकुन्दना घाट जेवो छे अने ते पहाड आखो रत्नमय छे, सुंदर वज्र ) एगाए पउमवरचेड़वाए, एगेणं वणसंडेण व सच्चओ समता संपरि पिसते. पडमवरहयाए, यणसंदरस व पणजो तस्स णं तिगि च्छाकुडस्स उप्पाथपव्ययस्त उपि बहुसमरमणिजे भूमिभागे पचचे, ओ तस्स हुम-रमणिजस भूमिभागस्स बहुमजादेसमागे ன் एरवणं महंएगे पासावयडिये पचते. अढाइबाई जोयणसवाई उडूं उच्चत्तेणं, पणवीसं जोयणसयाई विक्संभेणं. पासायवण्णओ. उल्लोयभूमिवण्णओ. अट्ठजोयणाइं मणिपेढिया, चमरस्स सीहासणं सपरिवारं भाणियप्यं. तस्स णं तिनिष्कूटरस दाहिणं कोडि सए, पण फोडीओ, पणती च सवसहसाई, पण्णासं च सहस्साई अगोदर समुद्दे तिरियं पीवता आहे रयणप्यभाए पुढबीए चत्तालीसं जोयणसहस्साइं ओगाहित्ता, एत्थ णं चमरस्स असुरिदा असुरकुमाररगो चमरपंचा ए नाम रागहाणी पण्णत्ता. एगंजोयणसवसहस्सं आयाम पिक्संमेणं जंबूदीयप्यमाणा. पागारो दिन जोपणस उ उचतेगं, मूले पचासं जोयणाई पिक्संगं, उपरि अतेरसजोयणाई विसंमेणं. कविसीसा अदजोषणा आवामेणं, कोर्स पिचसंमेणं, देसूणं अदनोषणं उहूं उपचेणं. एगमेगाए बाहाए पंच पंच दारसया अदाइलाई जोवणसबाई उर्दू उच्चत्तेणं, अद्धं विक्खंभेणं, उवारियले णं सोलसजोयणसहस्साई आयाम विक्संमेणं, पचासं जोयणसहस्साई पंच व सचागड व जोयणसए किंचि विसेसूणे परिक्खेवेणं सव्वप्यमाणेणं वेमाणियप्पमाणस्स अद्धं नेयव्वं. सभा सुहम्मा, उत्तरपुरत्थिमेणं जिणघरं, छे तथा यावत् प्रतिरूप छे, ते पर्यंत उत्तम कमळनी एक वेदिकाथी अने एक वनखंडची सर्व प्रकारे चारे बाजुची बिठाए छे. आ स्थळे ते वेदिका अने वनखंडनुं वर्णन जाग से तिगच्छकूट नामना उत्पातपर्वतनो उपरनो भाग तद्दन सरखो-खाडा खडिया विनानो- अने मनोहर छे. तेनुं पण वर्णन अही जागई. से सदन सरखा भने रमणीय उपता भागनी बहु वये वयोवच एक मोटो वच्चे-बच्चोवच्च प्रासादावतंसक - महेल - महालय - छे. ते महेलनी उंचाई २५० योजन छे, तेनो विष्कंभ १२५ योजन छे. अहीं ते महेलनुं वर्णन फरयुं ते महेलना उपरना भागनुं ( अगाशीतुं वर्णन कर. आठ योजननी मणिपीठिका छे. चमरनुं सिंहासन परिवारसहित कहे. हवे ते तिमिच्छकूट पर्यंतनी दक्षिणे अरुणोदय समुद्रमां छसें क्रोड, पंचावन क्रोड, पांत्रीश खास अने पचास हजार योजन तीरधुं गया पछी नीचे रत्नप्रभा पृथिवीनो ४० हजार योजन जेटको भाग अवगाद्या पछी-ए ठेकाणे - अमुरेंन्द्र अने अमरना राजा चमरनी चमरचंचा नामनी राजधानी आवे छे. ते राजधानीनो आयाम अने विष्कंम एक लाख योजन छे से राजधानी जंबुद्वीप जेवढी छे. तेनो किल्लो दोढसो योजन उंचो छे, ते किल्लाना मूळनो विष्कंभ पचास योजन छे, तेना उपरना भागनो विष्कंभ साडा तेर योजन के तेनां कांगरानी लंबाई अटो योजन है अने पहोळाइ एक कोश छे तथा ते कांगरानी उंचाई अडधा योजनथी. कोइक ऊणी छे. बळी एक एक बानुमां पांचसे पांचसे दरवाजा के अने तेनी उंचाई २५० योजन छे, उंचाई करतां अधो विष्कंभ ? छे. उचारियल ( घरना पीठबंधनी जेवा भाग) नो आयाम अने विष्कंभ सोळ हजार योजन छे अने तेनो परिक्षेप ५०५२७ योजन करतां कांइक विशेषोन छे. सर्व प्रमाणवडे वैमानिकना प्रमाण करतां अहीं बधुं अडधुं प्रमाण जाणवुं. सुधर्मा सभा, उत्तर - . . - , 1. सुखच्छायाः किचि विशेषोन परिक्षेपेण उपरि द्वे च योजनसले द्वे व पडशीतियोंजन किचिदु विशेषाऽधिके परिक्षेपेग मुळे विस्तृतः मध्ये संक्षिप्तः उपरि विद्यालः मध्ये बरवजमिहितः महामुकुन्द संस्थानस्थितः सर्वरत्नमयः अच्छी भारत् प्रतिरूपः एकया पद्मवर वैदिकया, एकेन वनखण्डेन च सर्वतः समन्ततः संपरिक्षिप्तः पद्मवरवेदिकायाः, वनखण्डस्य च वर्णकः तस्य तिगिच्छकूटस्य उत्पात -- पर्वतस्य उपरि बहुमरगीय भूमिभागः प्रतप्तः वर्ग त बहुसमरमणीय भूमिभागस्य बहुमध्यदेशमाने अत्र महान् एकः प्रासादावर्तकः प्रज्ञप्तः अर्धतृतीयानियोजनशतानि कर्थम् उपत्येन पथाविंशवियोजनशतानि विष्कम्भेग, प्रासादवर्णका उोकभूमिवर्णकः सृष्टयोजनानि मणिपीठिका, चमरस्य सिंहासनं सपरिवारं भणितव्यम्, तस्य तिगिच्छकूटस्य दक्षिणेन षट्कोटिशतानि पञ्चपञ्चाशत् च कोटयः, चितानि पञ्चाशत् च सहस्राणि अरनोदये समुझे विर्य व्यविवज्य भयो राजप्रभावाः पृथिव्याः चत्वारिंशद्योजन सहखाणि अवगाझ छात्र चमरस्य असुरेन्द्रस्य असुरकुमारराजस्य चमरचश्चा नाम राजधानी प्रज्ञप्ता. एकं योजनशतसहस्रम् आयाम-विष्कम्भेण जम्बूदीपप्रमाणा. प्राकारो द्व. योजनशतम् ऊम् उपत्येन मुळे पाशद्यानि विम्मेण उपरि अर्थत्रयोदशयोजनानि विम्मेण कपिशीर्षकाणि अयोजनम् आयामेन फो विष्कम्भेण देशोनम् अयोजनम् ऊर्ध्वम् उबले एकैकस्मिन् वादी पच पथ द्वारातानि तृतीयानियोजनशतानि कम् उपत्येन अर्धव मेण उपरियोजना आयाम-विष्कम्भेन पथाशद्योजगसहस्राणि पथ च सप्तनवविध योजनशतानि विशेोन परिपे प्रमाणे वैमनस्य अर्थातव्यम् समा सुमो, उत्तरपौरस्त्येनजगृहम् अनु : For Private & Personal Use Only Jain Education International www.jainelibrary.org:

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372