Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust

View full book text
Previous | Next

Page 317
________________ शतक २.-उद्देशक ८ चमरनी सुधर्मा सभा क्या 01-जंबूद्वीपमा मंदर पर्वतनी दक्षिणे.-अरुणवर द्वीप.-तेनो वेदिकांत.-उत्पातपर्वत नामे तिगिच्छककूट, तेनु प्रमाण,गौस्तुभ नामे भाषासपर्वतनी समानता.--पदमवरवेदिका. वनखंड,–से बन्नेनुं वर्णन.-एक प्रासादावतंसक.-तेनुं प्रमाण अने वर्णन.-मणिपीठिका.-अरुणोदय'समुद्र. -चमरचंचा राजधानी. तेनो किलो.-सुधर्मा सभा.-जिनगृह.-उपपात सभा.-इद.-अभिषेक.-अलंकार-विजयदेव.-चमर कपणु. ५१.५०-कहिं णं भंते । चमरस्स असुरिंदस्स असुर- . ५१. प्र०—हे भगवन् । असुरकुमारोना इंद्र अने तेओना कुमाररण्णो सभा सुहम्मा पण्णता ? . राजा चमरनी सुधर्मा नामनी सभा क्या कहेली छे-ते सभा कये ठेकाणे आवी छे! ५१. उ० -गोयमा ! जंबूदीवे दीवे मंदरस्स पव्वयस्स ५१. उ०—हे गौतम ! जंबुद्वीप नामना द्वीपमा रहेल मंदर दाहिणेणं तिरियमसंखेजे दीव-समुद्दे पीइवइत्ता अरुणवरस्स (मेरु ) पर्वतनी दक्षिण बाजुए तीरछा असंख्य द्वीप अने समुद्रो दीवस्स बाहिरिल्लाओ वेइयंताओ अरुणोदयं समुई बायालीसं ओळंग्या पछी अरुणवर नामनो द्वीप आवे छे, ते द्वीपनी वेदिकाना जोयणसयसहस्साई. ओगाहित्ता, एत्थ णं चमरस्स असुरिन्दस्स बायला छेडाथी आगळ वधीए त्यारे अरुणोदय नामनो समुद्र आवे • असुरकुमाररण्णो तिगिच्छयकडे नाम उप्पायपव्यए पन्नत्ते, सत्तरस- छे, ए अरुणोदय समुद्रमा ताळीश लाख योजन उंडा उतर्या - बाद-ते ठेकाणे असुरना इंद्र अने असुरना राजा चमरनो तिगिच्छएकवीसे जोयणसए उडू उच्चत्तेणं, चत्तारितीसे जोयणसए कोसं च । ककूट नामनो उत्पातपर्वत आवे (कह्यो) छे, तेनी उंचाई १७२१ उव्वेहेणं, गोथुमस्स आवासपव्वयस्स पमाणेणं नेयव्वं, नवरं- योजन के तेनो उद्वेध ४३० योजन अने एक कोश छे. आ उवरिल्लं पमाणं मज्झे भाणियवं-[ मूले दसबावीसे जोयणसए पर्वतनं माप गोस्तभ नामना आवासपर्वतना मापनी पेठे जाणवं. विक्खंभेणं. मझे चतारि चउवीसे जोयणसए विक्खंभेणं विशेष ए के, गोस्तुभना उपरना भागनुं जे माप छे ते माप अहीं उवरिं सत्ततेवीसे जोयणसये विक्खंभेणं, मूले तिण्णि जोयण- वचला भाग माटे समजवू अर्थात् ते (तिगिच्छककूट ) पर्वतनो सहस्साई, दोण्णि य बत्तीसुत्तरे जोयणसए किंचि विसेसूणे विष्कंभ मूळमा १०२२ योजन छे, बच्चे ( वचलो विष्कंभ ) ४२४ परिक्खेवेणं, मझे एग जोयणसहस्सं तिणि य इगुयाले जोयणसए योजन छे अने उपलो विष्कंभ ७२३ योजन छे. तेनो परिक्षेप १. मूलच्छायाः-कुत्र भगवन् ! चमरस्य असुरेन्द्रस्य असुरकुमारराजस्य सभा सुधर्मा प्रज्ञप्ता ? गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणेन तिर्यगसंख्येयान् द्वीप-समुद्रान्, व्यतिबज्य अरुणवरस्य द्वीपस्य बाझाद् वेदिकान्ताद् अरुणोदयं समुद्रं द्विचत्वारिंशद्योजनशतसहस्राणि अवगाय, अत्र चमरस्य असुरेन्द्रस्य असुरकुमारराजस्य तिगिच्छककूटो नाम उत्पातपर्वतः प्राप्तः, सप्तदश-एकविंशतिर्योजनशतानि ऊर्ध्वम् उच्चत्वेन, चतुस्त्रिंशद्योजनशतानि कोशं च उद्वेधेन, गोस्तुभस्य आवासपर्वतस्य प्रमाणेन ज्ञातव्यम् , नवरम्-उपरितनं प्रमाणं मध्ये भणितव्यम्-मूले दशद्वाविंशतिर्योजनशतानि विष्कम्भेण, मध्ये चत्वारि चतुर्विंशतिर्योजनशतानि विष्कम्भेण, 'उपरि सप्तत्रयोविंशतिर्योजनशतानि विष्कम्भेण; मूळे त्रीणि योजनसहस्राणि, दे च द्वात्रिंशतोत्तरे, योजनशते किञ्चिद् विशेषोने परिक्षेपेण, मध्ये एक योजनसहनं त्रीणि च एकचत्वारिंशद्योजनशतानिः-अनु. [ ] एतदन्तर्गतः पाठः पुस्तकान्तरगतः, यश्च टीकाकृता दर्शितः-अनु. ३८ भ• सू० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372