Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust
View full book text ________________
३००
श्रीरायचन्द्र-जिनागमसंग्रहे
शतक २.-उद्देशक द. पेठे घसेलो, 'मढे' सुकुमाळ शराण उपर चडावेली प्रतिमानी पेठे शुद्ध अथवा प्रमार्जनिकाथी ( सावरणीथी ) ज जाणे साफ न कों होय, एयो समाज निरए' निरज-रजविनानो, 'निम्मले' मेल विनानो 'निष्पके' गाराविनानो, 'निक्कंकडच्छाए' खुली कांतिवाळो, 'सप्पभे' सारा प्रभावयाळो, 'समिरिईए' किरणोवाळो, 'सउज्जोए' पडखेना पदार्थोनो उद्द्योत करनार, 'पासाईए' प्रसन्नता पमाडनार..
२. परमवरवेइआए वणसंडस्स य वण्णओ' त्ति वेदिकावर्णको यथा-"सोणं पउमवरवेइया अद्धं जोयणं उडं उच्चत्तेणं, पंच घणुसयाई विक्खंभेणं, सव्यरयणामई, तिगिच्छकुडउवरितलपरिक्खेवसमा परिक्खेवेणं तीसे णं पउमवरखेड्याए इमेयारूवे वण्णावासे पण्णत्ते." वर्णकव्यासो वर्णकविस्तरः, “वयरामया नेमा" इत्यादि. 'नेम' त्ति स्तम्भानां मूलपादाः. वनखण्डवर्णकस्त्वेवम्-"से णं वणसंडे देसणाई दो जोयणाई चक्कवालविक्खंभेणं, पउमवरवेझ्या परिक्खेवसमे परिक्खेवेणं किण्हे किण्होभासे” इत्यादि. 'बहुसमरमणिज्जे त्ति अत्यन्तसमो रमजीयश्चेत्यर्थः 'वण्णओ' त्ति वर्णकस्तस्य वाच्यः,स चायम्-"से जहा नाम ए आलिंगपुक्खरे इवा"-आलिंगपुक्खरं मुरजमुखम् , तद्वत्सममित्यर्थः. "मुंइंगपुक्खरेइ वा, सरतले इ वा, करतले इ वा, आयसमंडले इ वा, चंदमंडले इवा" इत्यादि. 'पासायवडिसए' त्ति प्रासादोऽवतंसक इव शेखरक इव प्रधानत्वात् प्रासादावतंसकः 'पासायवनओ' ति प्रासादवर्णको वाच्यः, स चैवम्-"अब्भुग्गयमूसिय-पहसिए" अभ्युद्गतमभ्रोद्गतं वा यथा भवत्येवमुच्छ्रितः, अथवा मकारस्यागमिकत्वात् अभ्युद्गतश्वासावुच्छ्रितश्चेत्यभ्युद्गतोछ्ति:--अत्यर्थमुच्च इत्यर्थः, प्रथमैकवचनलोपश्चात्र दृश्यः, तथा प्रहसित इव प्रभापटलपरिगततया प्रहसितः, प्रभया वा सितः, शुक्नः, संबद्धो वा प्रभासित इति. 'मणिकणगरयणभत्तिचित्ते'-मणिकनकरत्नानां भक्तिभिर्विच्छत्तिभिश्चित्रो विचित्रो यः स तथा, इत्यादि. 'उल्लोयभूमिवण्णओ' ति उल्लोकवर्णकः-प्रासादस्योपरिभागवर्णकः स चैवम्-"तस्स णं पासायवडिंसगस्स इमेयारूवे उल्लोए पञ्चत्ते, ईहामिग-उसम-तुरग-नर-मगरविहग-बिलाड-किन्नर-करु-सरम-चमर-कुंजर-वण-वलय-पउमलयभत्तिचित्ते, जाव-सब्बतवणिज्जमए, अच्छे, जाव-पडिरूवे." भमिवर्णकस्त एवम्-"तस्स णं पासायवडिंसयस्स बहुसम-रमणिज्जे भूमिभागे पण्णत्ते, तं जहा-आलिंगपुक्खरे इवा" इत्यादि. 'सपरिवारं' ति चमरसंबन्धिपरिवारसिंहासनोपेतम्, तच्चैवम्-"तेस्स णं सिंहासणस्स अवरुत्तरेणं, उत्तरेणं, उत्तरपुरस्थिमेणं एत्थ णं चमरस्स चउसट्टी सामाणियसाहस्सीणं, चउसट्ठी भद्दासणसाहस्सीओ पन्नचाओ, एवं पुरस्थिमे णं पंचण्हं अग्गमहिसीणं सपरिवाराणं पंच भदासणाई सपरिवाराई, दाहिणपुरस्थिमे णं अभितरियाए. परिसाए चउव्वीसाए देवसाहस्सीणं चउव्वीसं भद्दासणसाहस्सीओ, एवं दाहिणेणं मतिमाए अट्ठावीसं भद्दासणसाहस्सीओ, दाहिणपञ्चत्थिमे णं बाहिराए बत्तीसं भद्दासणसाहस्सीओ, पञ्चत्थिमे णं सत्तण्हं अणियाहिवईणं सत्त भद्दासणाई, चउदिसं आयरक्खदेवाणं चत्तारि भद्दासणसहस्सचउसडीओ” चि 'तेतीसं भोम' त्ति, वाचनान्तरे दृश्यते तत्र "भौमानि विशिष्टस्थानानि नागराकाराणि" इत्यन्ये. 'उवारियलेणं' ति गृहस्य पीठबन्धकल्पम्.
बनखंड
२.पउमवरवेइआए वणसंडस्स य वण्णओ' ति] वेदिकार्नु वर्णन आ रीते छे:-ते उत्तम पधनी वेदिकानी उंचाई अर्ध योजन छे, तेनो विष्कंभ पांचसे धनुष्य छे, ते आखी रत्नमय-रत्ननी बनेली-छ, तेनो परिक्षेप तिगिच्छकूटना उपरना भागना परिक्षेप जेटलो छे, ते उत्तम पधनी वेदिकार्नु संक्षिप्त वर्णन आ प्रकारे छः-['वयरामया नेमा' इत्यादि.] नेम एटले थांभलाना मूळ पाया. वनखंडनु वर्णन आ 'प्रमाणे छ:-"ते वनखंडनो घेरायो देशोन वे योजन छे, तेनो परिक्षेप पद्मवेदिकाना परिक्षेप जेटलो छे ते कृष्ण छे अने कृष्ण-कांतिवाळो छ” इत्यादि. बहसमरमणिजे' त्ति ] तेनो भूमिभाग तद्दन सरखो अने रमणीय छे. [ 'वण्णओ' ति ] ते भूमिभागनुं वर्णन कर्तुं अने ते आ प्रमाणे छे:-ते भूमिभाग मुरजमख समान छ, तथा ते मृदंगपुष्करनी जेवो, सरोवरना तळियानी जेवो, आदर्शमंडळनी जेवो, हाथना तळीयानी जेवो, अने चंद्रमंडठनी जेवो छे" इत्यादि. पासायवासिए' त्ति] प्रासादोमां शेखर जेवो अर्थात् सौथी सारो अने उंचो प्रासाद, ['पासायवन्नओ' ति ते प्रासादनो वर्णक कहेवो अने ते आ रीते
प्रासादवर्ण के.
१.प्र. छायाः-सा पद्मवरवेदिका अधयोजनम् ऊर्ध्वम् उच्चत्वेन, पञ्च धनुःशतानि विष्कम्भेण, सर्वरत्नमयी, तिगिच्छकूटउपरितलपरिक्षेपसमा परिक्षेपेण तस्याः पद्मवरवेदिकायाः अयमेतद्रूपः वर्णकव्यासः प्रप्तः. २. वज्रमयी नेमा. ३. तद् वनखण्डं देशोने द्वे योजने चक्रवालविष्कम्भेण, पद्मवरवेदिकापरिक्षेपसमः परिक्षेपेण कृष्णं कृष्णावभासम्.४. तद् यथा नाम आलिजपुष्करम् इति वा.५. मृदनपुष्करम् इति वा, सरस्तलम् इति वा, करतलम् इति वा, आदर्शमण्डलम् इति वा, चन्द्रमण्डलम् इति वा. ६.अभ्युद्गत उच्छ्रितःप्रहसितः. ७. तस्य प्रासादावतंसकस्य अयमेतद्रूपः उल्लोचः प्रज्ञप्तः, ईहामृग-ऋषभ-तुरग-नर'मकर-विहग-बिडाल-किन्नर-कर-शरभ-चमर-कुलर-वन-वलय-पद्मलताभक्तिचित्रो यावत्-सर्वतपनीयमयः, अच्छः, यावत्-प्रतिरूपः. ८. तस्स प्रासादावतंसकस्य बहुसम-रमणीयो भूमिभागः प्रज्ञप्तः, तद्यथा-आलिङ्गपुष्करम् इति वा. ९. तस्य सिंहासनस्य अपरोत्तरेण, उत्तरेण, उत्तरपौरस्त्येन अत्र नमरस्य चतुःषष्टिः सामानिकसाहस्रीणाम् , चतुःषष्टिः भद्रासनसाहरूयः प्रज्ञप्ताः. एवं पौरस्त्ये पञ्चानाम् अग्रमहिषीणां सपरिवाराणां पञ्च भद्रासनानि सपरिवाराणि, दक्षिणपौरस्त्ये अभ्यन्तरिकायाः पर्षदः चतुर्विशतेर्देवसाहनीणां चतुर्विंशतिभद्रासनसाहरूयः, एवं दक्षिणेन मध्यमाया अष्टाविंशतिभद्रासनसाहरूयः, दक्षिणपश्चिमे बाह्याया द्वात्रिंशद् भद्रासनसाहरूयः, पश्चिमे सप्तानाम् अनीकाधिपतीनां सप्त भद्रासनानि, चतुर्दिशम् आत्मरक्षकदेवानां चतन्नः भद्रासलसहस्रचतुः-- षष्टयः-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372