Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust
View full book text ________________
शतक २-उद्देशक ?. मंगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र.
२४१ अंहासत्तं. जाव-आराहेत्ता जेणेव समणे भगवं महावीरे तेणेव मासिक, प्रथम सात रात्री दिवसनी, बीजी सात रात्री दिवसनी, उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं जाव-नमंसित्ता एवं त्रीजी सात रात्री दिवसनी, चोथी अहोरात्रीनी अने पांचमी रात्री वयासी:-इच्छामि णं भन्ते । तुमेहिं अब्भणुचाए समाणे गुणरयणं दिवसनी; ए प्रमाणे बार भिक्षुप्रतिमाने आराधे छे. तथा छेल्ली संवच्छरं तवोकम उवसंपज्जित्ताण विहरित्तए, अहासुहं देवाणु- एक राजा
- एक रात्री दिवसनी भिक्षुप्रतिमाने सूत्रानुसारे आराधी, ज्यां श्रीश्रमण
भगवंत महावीर विराज्या छे त्यां आवी, श्रमण भगवंत महावीरने प्पिया! मा पडिबंधं.
नमी यावत्-ते स्कंदक अनगार आ प्रमाणे बोल्या के:-हे भगवन् ! जो तमे अनुमति आपो तो हुँ गुणरत्न संवत्सर नामना तपने धारण करीने विहरवा इच्छु छु.. (श्रीमहावीर बोल्या के,) हे देवानुप्रिय ! जेम ठीक पडे तेम करो, विलंब न करो.
तए णं से खंदए अणगारे समणेणं भगवया महावीरेणं पछी ते स्कंदक अनगार श्रमण भगवंत महावीरनी अनुमति लइ, अब्भणुचाए समाणे जाव-नमंसित्ता गुणरयणसंवच्छरतवोकम्मं यावत्-तेमने नमी गुणरत्न संवत्सर नामना तप कर्मने धारण करीने उपसंपजित्ता णं विहरति. तं जहा:-पढमं मासं चउत्थं- विहरे छे. ते (गुणरत्न तपनो विधि) आ प्रमाणे:-पहेला मासमां चउत्थेणं अणिक्खित्तेणं तपोकम्मेणं दिया ठाणक्कडए सराभिमहे निरंतर उपवास करवा, अने दिवसे सूर्यनी सामी नजर मांडी ज्या
तडको आवतो होय तेवी जग्यामां-आतापनभूमिमां-उभडक बेसी आयावणभूमीए आयावेमाणे, रतिं वीरासणेणं अवाउडेण य. :
रहे. तथा रात्रीए काइ पण वस्त्र ओट्या के पहेर्या सिवाय वीरासने एवं दोचं मासं छटुंछट्वेणं अणिक्खित्तेणं दिया ठाणुक्कड़ए सराभि
बेसी रहे. ए प्रमाणे बीजे महीने निरंतर छट्ठ-बबे उपवास-करवा महे आयावणभूमीए आयावेमाणे, रतिं वीरासणेणं अवाउडेण
अने दिवसे सूर्यनी सामी नजर मांडी तडकामां उभडक बेसी प. एवं तवं मासं अहमंअहमेणं, चउत्थं मासं दसमंदसमेणं,
दसमदसमण, रहे तथा रात्रे काइ पण पहेर्या के ओढ्या सिवाय वीरासने बेसी पञ्चमं मासं बारसमंबारसमेणं, छठें मासं चउद्दसमंचउद्दसमेणं, रहे. ए प्रमाणे श्रीजे मासे निरंतर अट्ठम-त्रण उपवास-करवा. सत्तमं मासं सोलसमंसोलसमेणं, अट्ठमं मासं अट्ठारसमंअट्ठारसमेणं, चोथे मासे दशम-चार चार उपवास-करवा. पांचमे मासे द्वादशनवमं मासं वीसइमंवीसइमेण, दसमं मासं बावीसइमंबावीसइमेण, पांच पांच उपवास-करवा. छठे मासे चतुर्दश-छ छ उपवासएक्कारसमं मासं चउवीसइमंचउवीसइमेणं, बारसमं मासं छन्वीसइम- करवा. सातमे मासे षोडश-सात सात उपवास करवा. आठमे छव्वीसइमेण, तेरसमं मासं अट्ठावीसइमंअट्ठावीसइमेण, चउद्दसमं मासे अष्टादश-आठ आठ उपवास करवा. नवमे मासे विंशतिमासं तिसइमंतिसइमेण, पण्णरसमं मासं बत्तीसइमबत्तीसइमेण, नव नव
और नव नव उपवास-करवा. दशमे मासे द्वाविंशति-दश दश उपवास
करवा, अग्यारमे मासे चतुर्विशति-अग्यार अग्यार उपवास करवा. सोलसं मासं चोत्तीसइमंचोत्तीसइमेणं अणिक्खित्तेणं तबोकम्मेणं
बारमे मासे षड्विंशति-बार बार उपवास-करवा. तेरमे मासे दिया ठाणुकुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे, रात अयाविंशति-तेर तेर उपवास-करवा. चौदमे मासे त्रिंशत्-चौद वीरासणेणं अवाउडेणं; तए णं से खंदये अणगारे गुणरयणसंवच्छर चौद उपवास-करवा. पन्नरमे मासे द्वात्रिंशत्-पन्नर पन्नर उपवासतवोकर्म अहासुतं, अहाकप्पं, जाव-आराहेत्ता जेणेव समणे करवा. अने सोळमे मासे निरंतर चतस्त्रिंशत्-सोळ सोळ उपवासभगवं महावीरे, तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं करवा, अने सूर्यनी सामी नजर मांडी तडकावाळी जग्याए उभडक महावीरं वंदइ, नमसइ, वंदित्ता, नमंसित्ता बहुहिं चउत्थ-छट्ठ- बेसी तडको लेबो तथा रात्रीए कोइ पण पहेर्या के ओढ्या सिवाय
१. मूलच्छायाः-यथासूत्रम् , यावत्-आराध्य येनैव श्रमणो भगवान् महावीरः तेनैव उपागच्छति, उपागम्य श्रमणं भगवन्तं महावीर यावत्-नमस्थित्वा एवम् अवादीतः-इच्छामि भगवन् ! युष्माभिरभ्यनुज्ञातः सन् गुणरत्नं संवत्सर तपस्कर्म उपसंपद्य-विहर्तुम् , यथासुखं देवाऽनुप्रिय ! मा प्रतिबन्धम्. ततः स स्कन्दकोऽनगारः श्रमणेन भगवता महावीरेण अभ्यनुज्ञातः सन् यावत्-नमस्थित्वा गुणरत्नसंवत्सरतपस्कर्म उपसंपद्य विहरति. तद्यथाः-प्रथमं मास चतुर्थचतुर्थेन अनिक्षिप्तेन तपस्कर्मणा दिवा स्थानोत्कुटुकः सूर्याभिमुख आतापनभूमौ आतापयन् , रात्रौ वीरासनेन अप्रावृतश्च, एवं द्वितीयं मासं षष्ठषष्ठेन अनिक्षिप्तेन दिवा स्थानोत्कुटुकः सूर्याऽभिमुख आतापनभूमौ आतापयन् , रात्रि वीरासनेन अप्रावृतश्च. एवं तृतीय मासम् अष्टममष्टमेन, चतुर्थ मार्स . दशमंदशमेन,पञ्चमं मासं द्वादशंद्वादशतमेन, षष्ठं मासं चतुर्दशंचतुर्दशतमेन, सप्तमं मासं षोडशंषोडशतमेन, अष्टमं मासम् अष्टादशमष्टादशतमेन, नयम मासं विंशतिविंशतितमेन, दशम मासं द्वाविंशतिद्वाविंशतितमेन, एकादशतमं मासं चतुर्विशतिचतुर्विंशतितमेन. द्वादशतमं मासं षड्विशतिषविंशतितमेन, त्रयोदशतम मासम् अष्टाविंशतिमष्टाविंशतितमेन, चतुर्दशतमं माय त्रिंशतत्रिंशत्तमेन, पञ्चदशतनं मासं द्वात्रिंशद्वात्रिंशत्तमेन, षोडशतम मार्स चतुत्रिंशचद्वात्रिंशत्तमेन अनिक्षिप्तन तपसूकर्मणा दिवा स्थानोस्कुटुकः सूर्याभिमुखः भातापनभूमौ आतापयन् , रात्री वीराऽऽसनेन अप्रातः, ततःस स्कन्दकोऽनगारो गुणरत्नसंवत्सर तपस्कर्म यथासूत्रम् , यथाकल्पम् , यावत्-आराध्य येनैव श्रमणो भगवान महावीरः, तेनैव उपागच्छति, उपागम्य श्रमणं भगवन्तं महावीरं वन्दते, नमस्पति, वन्दित्वा, नमस्थित्वा बहुभिः-अनु.
३१ भ• मू
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.
Loading... Page Navigation 1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372