Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust
View full book text ________________
शतक २. - उद्देशक ५.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र.
२८७
६. 'पडिसुर्णेति' त्ति अभ्युपगच्छन्ति 'सयाई ति स्वकीयानि 'कयबलिकम्म' त्ति स्नानानन्तरं कृतं बलिकर्म यैः स्वगृहदेवतानां ते तथा, 'कयको - मंगल - पायच्छित्त' त्ति कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि दुःस्वप्नादिविघातार्थमवश्यं करणीयत्वाद् यैस्ते तथा, अन्येत्वादुः--''पायच्छित्त' त्ति पादेन, पादे वा छुप्ताः चक्षुर्दोषपरिहारार्थं पादच्छुप्ताः - कृत कौतुकमङ्गलाश्च ते पादच्छुप्ताश्चेति विग्रह:-तंत्र कौतुकानि मत्रीतिलकादीनि, मङ्गलानि तु सिद्धार्थक - दध्य-क्षत - दूर्वाङ्कुरादीनि " 'सुखप्यावेसाई' ति शुद्धात्मानि वेष्याणि वेषोचितानि अथवा शुद्धानि च तानि प्रवेश्यानि च राजादिसभाप्रवेशोचितानि शुद्धप्रवेश्यानि 'वत्थाई पवराई परिहिय' ति कचिद दृश्यते, कचिच्च 'वत्थाई पवरपरिहिय' त्ति तत्र प्रथमपाठो व्यक्तः, द्वितीयस्तु प्रवरं यथा भवतीत्येवं परिहिताः प्रवरपरिहिताः 'पायविहारचारेणं' ति पादविहारेण न यानविहारेण यश्वारः गमनं स तथा तेन, 'अभिगमेणं' ति प्रतिपत्त्याऽभिगच्छन्ति - समीपं गच्छन्ति, 'सचित्ताणं' ति पुष्पताम्बूलादीनाम् 'विउसरणयाए' त्ति व्यवसर्जनया - त्यागेन, 'अचित्ताणं' ति वस्त्र - मुद्रिकादीनाम् 'अविउसरणयाए' त्ति अत्यागेन, 'एग - साडिएणं' ति अनेकोत्तरीयशाटकानां निषेधार्थमुक्तम्, 'उत्तरासंगकरणेणं' ति उत्तरासङ्गः - उत्तरीयस्य देहे न्यासविशेषः चक्षुस्पर्शे दृष्टिपाते, ‘एगत्तीकरणेणं' ति अनेकत्वस्य अनेकालम्बनत्वस्य एकत्वकरणमेकालम्बनत्यकरणमेकत्वीकरणं तेन, 'तिविहाए पज्जुवासणाए' ' त्ति इह पर्युपासनात्रैविध्यं मनो - वाक् – कायभेदादिति. 'महइमहालिआए' त्ति आलप्रत्ययस्य स्वार्थिकत्वाद् महातिमहत्याः 'अणण्यफले' त्ति न आश्रवः अनाश्रवः, अनाश्रवो नवकर्मानुपादानं फलमस्येत्यनाश्रवफलः संयमः, 'बोदानफले' त्ति 'दाप् लवने' अथवा ' दैप् शोधने' इति वचनाद् व्यवदानं पूर्वकृतकर्मवनगहनस्य लवनम्, प्राक्कृतकर्मकचवरशोधनं वा फलं यस्य तद् व्यवदानफलं तप इति. 'किंपत्तियं" ति कः प्रत्ययः–कारेणं यत्र तत् किंप्रत्ययम् - निष्कारणमेव देवा देवलोकेषूत्पद्यन्ते तपः- संयमयोरुक्तनीत्या तदकारणत्वादित्यभिप्रायः. ‘पुव्वतवेणं' ति पूर्वतपः सरागावस्थाभावितपस्या, वीतरागावस्थाऽपेक्षया सरागावस्थायाः पूर्वकालभावित्वात् एवं संयमोऽपि अयथाख्यातचारित्रमित्यर्थः ततश्च सरागकृतेन संयमेन, तपसा च देवत्वावाप्तिः, रागांशस्य कर्मबन्धहेतुत्वात् 'कम्मियाए' त्ति कर्म विद्यते यस्यासौ कर्मी, तद्भावस्तत्ता तया - कर्मितया अन्ये त्वादुः- “कर्मणां विकारः कार्मिका, तया अक्षीणेन कर्मशेषेण देवत्वावाप्तिरित्यर्थः " 'सांग - याए' त्ति संगो यस्याऽस्ति स संगी, तद्भावस्तत्ता तया - संगितया; तत्संगो हि द्रव्यादिषु संयमादि युक्तोऽपि कर्मबनाति ततः संगितया देवत्वावाप्तिरितिं. आह चः–‘“पुव्वैतव - संजमा होंति रागिणो पच्छिमा अरागस्स, रागोसंगो वृत्तो संगा कम्मं भवो तेणं." "सच्चे णं' इत्यादि. सत्योऽयमर्थः, कस्मात् ? इत्याह- 'नो चेव णं' इत्यादि नैव आत्मभाववक्तव्यतयाऽयमर्थः - आत्मभाव एव स्वाभिप्राय एव न वस्तुतत्त्वम्, वक्तव्यो वाच्योऽभिमानाद् येषां ते आत्मभाववक्तव्याः, तेषां भावः आत्मभाववक्तव्यता अहंमानिता, तया-न वयमहंमानितया एवं ब्रूमः, अपितु परमार्थ एवायमेवंविध इति भावना.
तैयारी.
अभिगम.
अर्थात् [ 'उत्तरासंगकरणेणं' ति ]
६. [ 'पडिसुर्णेति' त्ति ] स्वीकार करे छे. ['सयाई' ति ] पोतानां [ 'कयबलिकम्म' त्ति ] न्हाया पछी जेओए (जे श्रावकोए) पोताना गृहदेवता- आयकोनी स्वविरोपासे जवानी ओनी पूजा करी हती, ['कयकोउअ - मंगल - पायच्छित्त' त्ति ] जेओए खास करवां जेवां होवाथी दुःस्वम वगेरेना नाशने माटे कौतुक अने मंगळरूप प्रायश्चित्त कर्यो छे. बीजाओ तो कहे छे के, “पायच्छित्त' एटले पादच्छुत अर्थात् नेत्रना रोगने दूर करवा माटे जेओ पोताना पगे अमुक जातनां तेलनुं विलेपन करे छे अने जेओए कौतुक अने मंगल कयुं छे.” कौतुक एटले मषनुं तिलक वगेरे. मंगल एटले सरसव, दहीं, चोखा अने धरोनो अंकुर वगेरे. ['सुद्धप्पावेसाई' ति] चोक्खां अने वेषने (पहेरवाने ) योग्य अथवा चोक्खां अने राजसभा वगेरे स्थळे पहेरीने जवा योग्य एवां ['वत्थाई पवराई परिहिअ' त्ति ] उत्तम वस्त्रोने जेओए पहेरेला छे. कोइ ठेकाणे [ 'वत्थाई पवरपरिहिअ' त्ति ] एवो पाठ छे. तेनो अर्थ आ छेः–जेओए वस्त्रोने उत्तम प्रकारे पहेर्यो छे. [ 'पायविहारचारेणं' ति] पगे चालीने, नहीं के गाडामां बेसीने, [ 'अभिगमेणं' ति] बहुमानपूर्वक पांच प्रकार पासे जाय छे. [‘सच्चित्ताणं' ति ] फूल अने तंबोळ वगेरेने [ 'विउसरणयाए' त्ति ] छोडी दइने, [ 'अच्चित्ताणं' ति] कपडां अने वींटी वगेरे [ 'अविउसरणयाए' ति] पासे राखीने, [ 'एगसाडिएणं' ति] एक खेस राखीने, नहीं के अनेक खेसो राखीने खेसने जनोइनी पेठ राखीने तथा ते साधुओंनी नजर पडे के तुरत ज चित्तने [ 'एगत्तीकरणेणं' ति] एकाग्र करीने अर्थात् अनेक विषयमां भमता चित्तने एक विषयमां स्थिर राखीने, [ 'तिविहाए पज्जुवासणाए' त्ति ] मन, वचन अने कायपूर्वक सेवा करीने-ए ऋण प्रकारनी सेवावडे ते श्रावको ते साधुओनी उपासना करे छे. [ 'महइमेहालिआए' त्ति ] ते साधुओए ते मोटामांमोटी साभामां धर्मनो उपदेश कर्यो. ['अणण्यफले' त्ति ] नवां अनाभव. कर्मोनुं ग्रहण न करवुं ते अनाश्रव, जेनुं फळ अनाश्रव छे ते 'अनाश्रवफल' अर्थात् संयम, [ 'बोदणफले' त्ति ] व्यवदान एटले कर्मना गहन व्यवदान. वननुं काप के जूनां कर्मों रूप कचरानुं शोधन करवुं, जे क्रियानुं फळ व्यवदान छे ते 'व्यवदानफल' अर्थात् तप. [ 'किंपत्तियं' ति ] देवोने देबोनी देवलोकम देवलोकमा उत्पन्न थवानुं शुं करण छे ? आगळ कहेल रीत प्रमाणे, संयम अने तप ए बन्नेमांनुं एक पण देव थवामां कारण नथी, त्यारे शुं देवो उत्पत्तिनुं कारण? विना कारणे ज देवलोकमां उत्पन्न थाय छे ? [ 'पुव्वतवेणं' ति ] जे तपश्चर्या रागवाळी स्थितिमां करी छे ते 'पूर्वतप' कहेवाय, कारण के रागबाळी पूर्वेतप स्थिति, राग रहित स्थितिथी पूर्व काळे होय छे. ए प्रमाणे संयम संबंधे पण जाणवु अर्थात् अहीं 'संयम' एटले 'अयथाख्यातचारित्र' समजवु.
१. प्र० छायाः - पूर्वतपः संयमा भवन्ति रागिणः, पश्चिमा आरागस्य, रागः संग उक्तः, संगात् कर्म, भवस्तेनः - अनु०
१. अहीं ‘आल' प्रत्यय खार्थनो सूचक छे. २. 'वोदाण' ए व्यवदान शब्दनुं प्राकृतरूप छे. ते 'व्यवदान' शब्द वे धातुओधी बनी शके छे. एक तो 'कापवा' अर्थवाळा 'दाप्' धातुथी अने 'साफ करवुं' अर्थवाळा 'देप्' धातुथी; माटे तेना वे अर्थं कर्या छेः-श्रीअभय ०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372