Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust

View full book text
Previous | Next

Page 310
________________ २९० श्रीरायचन्द्र-जिनागमसंग्रहे शतकं २.-उद्देशक ५. त्ति विस्तीर्णाः, 'बलाहय' त्ति मेघाः 'संसेआंत' त्ति संस्विद्यन्ते-उत्पादाभिमुखीभवन्ति, 'समुच्छति' त्ति संमूर्छन्ति-उत्पद्यन्ते, 'तव्वइरित्ते य' त्ति हृदपूरणाद् अतिरिक्तश्च उत्कलित इत्यर्थः आउयाये' ति अप्कायः, 'अभिनिस्सवइ' त्ति अभिनिःस्रवति क्षरति. 'मिच्छं ते.एवं आइक्खंति',त्ति मिथ्यात्वं चैतदाख्यानस्य विभङ्गपूर्वकत्वात् । प्रायः सर्वज्ञवचनविरुद्धत्वात् , व्यावहारिकप्रत्यक्षेण प्रायोऽन्यथोपलम्भाच्चावगन्तव्यम्, 'अदूरसामंते' त्ति नातिदूरे, नाप्यतिसमीपे इत्यर्थः. 'एत्थ णं' ति प्रज्ञापकेनोपदर्यमाने 'महातवोवतीरप्पभवे नाम पासवणे' ति भातप इवातप उष्णता, महांश्वासावातपश्चेति महातपः, महातपस्योपतीरं तीरसमीपे प्रभव उत्पादो यत्रासौ महातपोपतीरप्रभवः, प्रस्रवति क्षरतीति प्रस्रवणः-प्रस्यन्दन इत्यर्थः. 'वक्कमन्ति' उत्पद्यन्ते, 'विउक्कमन्ति' विनश्यन्ति, एतदेव व्यत्ययेनाह-च्यवन्ते 'चेति' उत्पद्यन्ते चेति. "उक्कमेवार्थ' निगमयन्नाह-'एस ' इत्यादि. एषः-अनन्तरोक्तरूपः, एष वा अन्ययूथिकपरिकल्पितः 'आप्य संज्ञः महातपोपतीरप्रभवः प्रस्रवण उच्यते. तथा एष योऽयमनन्तरोक्तः-'उसिणजोणीए' इत्यादि. स महातपोपतीरप्रभवस्य प्रस्रवणस्याऽर्थोऽभिधानान्वर्थः प्रज्ञप्तः. भगवत्सुधर्मस्वामिप्रणीते श्रीभगवतीसूत्रे द्वितीयशते पश्चम उद्देशके श्रीअभयदेवसूरिविरचितं विवरण समाप्तम्. ९. आगळना प्रकरणमा साधुसेवाना फळ संबंधी हकीकत कही छे, आगळ साधुसेवार्नु जे फळ दर्शाव्युं छे ते फळ जेवा तेवा साधुओनी सेवाथी मळतुं नथी, पण तथा प्रकारना उत्तम संतपुरुषोनी सेवा करवाथी ज पूर्वोक्त प्रकारचें फळ मळे छे. कारण के उत्तम साधुओ सत्यभाषक-सत्यवादीअब हदविवे अन्य- होय छे अने हलका साधुओ झुठा बोला होय छे. हवे आ प्रकरणमां केटलाक झुठा बोला साधुओ विषे हकीकत जणावे छे के, ['अन्नउत्थिा ' - तीथिकमत. इत्यादि.] ['पव्वयस्स अहे' त्ति पर्वतनी नीचे अर्थात् पर्वतनी उपरना भागमां नीचे, ['हरए' ति] हृद-कुंड, ['अघे' ति] ते कुंडनु नाम 'अघ' आय. छे. कोइ पुस्तकमां तो ['हरए' त्ति] एवो पाठ नथी, अने [ 'अघ'] शब्दने बदले ['अप्पे' त्ति एवो पाठ छे 'अप्प' एटले (पाणी अर्थवाळा 'अप' शब्द उपरथी) आप्य अर्थात् पाणीनी पेदाशनुं स्थान हृद ज, ['ओराल' ति] उदार-विस्तारवाळा, ['बलाय' ति] मेघो [ संसेअंति' ति] पडवानी तैयारीमा होय छे, ['संमुच्छंति' ति] पडे छे, ['तन्वइरित्ते यत्ति ते कुंड भराइ गया उपरांत, तेमाथी उकळेलु-उद्- 'आउयाये' ति] पाणी तेनी असल्यता. ['अभिनिस्सवई' त्ति] झरे छे. ['मिच्छं ते एवं आइक्खंति' त्ति] तेओर्नु आ कथन खोटुं छे, कारण के तेओ विभंगज्ञानी छे, तथा घणुं करीने तेओर्नु कथन सर्वज्ञना वचनथी विरूद्ध छे अने व्यावहारिक प्रत्यक्ष ( आंखथी थता प्रत्यक्ष ) वडे पण प्रायः तेओना कहेवा करता उलटुं जणाय छे. ( आ कारणोथी तेओर्नु कथन खोटुं छे.) ['अदूरसामंते' त्ति] बहु दूर नहीं अने बहु नजीक पण नहीं लगभग पासे, ['एत्थ णं' ति] आ ठेकाणे भातपोपतीरप्रमवः (प्रज्ञापक द्वारा देखाडाता ठेकाणे ) ['महातवोवतीरप्पभवे नामं पासवणे' त्ति] आतप-उष्णता, मोटो आतप ते महातप, जेनी पेदाश महातपनी पासे छे ते 'महातपोपतीरप्रभव' कहेवाय. जे झरे ते प्रस्रवण-झरj.['वक्कमंति' ति] उत्पन्न थाय छे, ['विउक्कमंति' त्ति] विनाश पामे छे, एज वातने भिन्न प्रकारे कहे छे-नाश पामे छे अने उत्पन्न थाय छे. कहेली वातनो ज उपसंहार करता कहे छे के, ['एस णं'इत्यादि.] ए-हमणां कहेल ते बने चाप्य एक. अथवा अन्ययूथिकोए कल्पेलो जे 'आप्य' हद छे ते 'महातपोपतीरप्रभव' नामर्नु सरगुं कहेवाय. तथा हमणां कहेल [ 'उसिणजोणीए' इत्यादि.] ए सूत्रनो अर्थ ते 'महातपोपतीरप्रभव' नामना झरणानो शब्दार्थ छे. १. आ झरणार्नु नाम श्रीविशेषावश्यक सूत्रमा पण आवे छे:___x रायगिहे महातवोतीर-मणिनाए" x राजगृहनगरमागतः तत्र “ते राजगृह नगरमा आब्यो अने त्यां महातपस्तीरप्रभव नामनां च महातपस्तीरप्रभवनाम्नि प्रस्रवणे xx गा. २४२५. (य. प्र. पृ.- झरणानी पासे"गा० २४२५. (य.प्र.पृ-९७२):-अनु. . ९७२):-अनु. बेडारूपः समुद्रेऽखिलजलचरिते क्षारभारे भवेऽस्मिन् , दायी यः सगुणानां परकृतिकरणाद्वैतजीवी तपखी । अस्माकं वीरवीरोऽनुगतनरवरो वाहको दान्ति-शान्त्योद्, दद्यात् श्रीवीरदेवः सकलशिववर मारहा चाप्तमुख्यः ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372