Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust
View full book text ________________
शतकर.-उद्देशक ५..
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र.
सैयाई गिहाई तेणेव उवागच्छति, उवागच्छित्ता व्हाया, कयब- हितरूप छे तथा यावत्-परंपराए कल्याणरूप थशे, ए प्रमाणे लिकम्मा, कयकोउय-मंगल पायच्छित्ता, सुद्धप्पवेसाई, मंगल्लाई, वातचित करी ए वातनो एक बीजा कने स्वीकार करावे छे अने वत्थाई पवरपरिहिआ, अप्प-महग्घाभरणालंकियसरीरा सरहिंतो स- पछी तेओ पोत पोताने घरे जाय छे. घरे जइने स्नान करी, बलिएहिंतो गेहेहितो पडिनिक्खमंति.पडिनिक्खमित्ता एगयओ मेलायंति. कर्म-गोत्रदेवी पूजन-करी, कौतुक अने मंगलरूप प्रायश्चित्त करी. मेलायित्ता पायविहारचारेणं तुंगियाए नयरीए मझमजोणं निग्ग- बहार जवाने योग्य अने मंगलरूप शुद्ध वस्त्रोने उत्तमतापूर्वक पहेरी च्छंति. निग्गच्छित्ता जेणेव पुष्फवतीए चेइए तेणेव उवागच्छंति. '
तेओ पोत पोताने घरेथी बहार नीकळे छे अने ते बधा एक ठेकाणे
मळे छे, पछी पगे चालीने तुंगिका नगरीनी वचोवच नीकळे छे. : उवागच्छित्ता थेरे भगवंते पंचविहेणं अभिगमेणं अभिगच्छति, तं
छात, अने जे तरफ पुष्पवती चैय छे त्यां आवी ते स्थविर भगवंतोने जहाः-सचित्ताणं दव्वाणं विउसरणयाए, अचित्ताणं दव्वाणं
पांच प्रकारना अभिगमवडे अभिगमे छे अर्थात् स्थविर भगवंतोनी अविउसरणयाए, एगसाडिएणं उत्तरासंगकरणेणं, चक्षुप्फासं पासे जतां तेओ पोतानी पासे रहेला सचित्त द्रव्योने कोरे मूके छे, अंजलिप्पग्रहेणं, मणसो एगत्तीकरणेणं जेणेव थेरा मगवंतो अचित्त द्रव्योने साथे राखे छे, एक शाटिक उत्तरासंग करे छे तेणेव उवागच्छंति. उवागच्छित्ता तिक्खत्तो आयाहिणपयाहिणं (खेसने जनोइनी पेठे धारण करे छे), तेमने जूए के तुरत ज करेइ. करित्ता जाव-तिविहाए पज्जवासणाए पज्जवासंति. तए हाथ जोडे छे अने मनने एकाग्र करे छे, ए प्रमाणे पांच अभिगमो
तेरा भगवतो तेमि समणोवासयाणं, तीसे महामहालियाए साचवी ते श्रमणोपासको ते स्थविर भगवंतोनी पासे जइ, चाउजामं धम्म परिकहति. जहा केसिसामिस्स, जाव-समणोवा- त्रण प्रदक्षिणा दे छे अने यावत्-त्रण जातनी सेवावडे तेओनी
पर्युपासना करे छे. पछी ते स्थविर भगवंतोए ते श्रमणोसियत्ताए आणाए आराहए भवंति जाव-धम्मो कहिओ.
पासकोने तथा ते मोटामां मोटी सभाने चार महाव्रतवाळा धर्मनो उपदेश कर्यो अने केशिवामिनी पेठे यावत्-ते श्रमणोपासकोए पोतानी श्रमणोपासकतावडे ते स्थविर भगवंतोनी
आज्ञानुं आराधन कर्यु अने ए प्रमाणे यावत्-धर्मकथा पूरी थइ. पए णं ते समणोवासया थेराणं भगवंताणं अंतिए धम्म ते श्रमणोपासको ते स्थविर भगवंतो पासेथी धर्मने सांभळी, सोच्चा, निसम्म हट्ठ-तुह० जाव-हयहि अया तिक्खुत्तो आयाहि- अवधारी हर्षवाळा, तोषवाळा अने यावत्-विकसित हृदयवाळा णपयाहिणं करोति. जाव-तिविहाए पज्जुवासणाए पज्जुवासंति, थया अने तेओए ते स्थविरोने त्रणवार प्रदक्षिणा करी यावत्-त्रण पज्जुवासित्ता एवं वयासि:
जातनी सेवावडे ते स्थविरोनी पर्युपासना करी आ प्रमाणे कां के:३५. प्र०-संजमे णं भन्ते । किंफले। तवे णं भन्ते ! . ३५. प्र०-हे भगवन् ! संयमनु शुं फळ छे ! हे भगवन् । किंफले ?
तपर्नु शुं फळ छे ! . ३५. 3०--तए णं ते थेरा भगवंतो ते समणोवासए एवं ३५. उ०-यार पछी ते स्थविर भगवंतोए ते श्रमणोपासकोने पयासिः-संजमे णं अज्जो ! अणण्हयफले, तवे वोदाणफले. तए णं आ प्रमाणे कडं के:-हे आर्यो! संयमनुं फळ आस्रवरहितपणुं छे ते समणोवासया थेरे भगवंते एवं वयासि:-जह णं भन्ते । संजमे अने तप, फळ व्यवदान छे. (व्यवदान एटले कापवू के साफ अणण्हयफले, तवे वोदाणफले.
करवं, अर्थात् कर्मोने कापवां के कर्मरूप किच्चडथी मलिन आत्माने साफ करवो ए तपनुं फळ छे. आ उत्तरथी 'संयमने आराधवाथी
१. मूलच्छायाः-खकानि गृहाणि तेनैव उपागच्छन्ति, उपागम्य स्नाताः, कृतबलिकर्माणः, कृतकौतुक-मङ्गल-प्रायश्चित्ताः, शुद्धात्मवेषाणि ( शुद्धप्रवेश्यानि) माङ्गलिकानि वस्त्राणि प्रवरपरिहिताः, अल्प-महर्घाऽऽभरणाऽलंकृतशरीराः ख़केभ्यः, खकेभ्यो गृहेभ्यः प्रतिनिष्कामन्ति, प्रतिनिष्कम्य एकतो मिलन्ति, मिलिला पादविहारचारेण तुझिकाया नगर्या मध्यंमध्येन निर्गच्छन्ति, निर्गम्य येनैव पुष्पवती चैत्यं तेनैव उपागच्छन्ति, उपागम्य स्थविरान् भगवतः पञ्चविधेन अभिगमेन अभिगच्छन्ति, तद्यथाः-सचित्तानां द्रव्याणां व्यवसर्जनतया, अचित्तानां द्रव्याणाम्-अव्यवसर्जनतया, एकशाटिकेन उत्तरासङ्गकरणेन, चक्षुस्स्पर्शम् 'अञ्जलिप्रग्रहेण, मनस एकत्वीकरणेन येनैव स्थविरा भगवन्तस्तेनैव उपागच्छन्ति, उपागम्य विकृत आदक्षिणप्रदक्षिणां कुर्वन्ति, कृत्वा यावत्-त्रिविधया पर्युपासनया पर्युपासते. ततस्तेस्थविरा भगवन्तस्तेभ्यः श्रमणोपासकेभ्यः, तस्यै महातिमहत्यै चातुर्यामं धर्म परिकथयन्ति, यथा केशिखामिनः, यावत्-श्रमणोपासकतया आज्ञाया आराधका भवन्ति. यावत्-धर्मः कथितः. ततस्ते श्रमणोपासकाः स्थविराणां भगवताम् अन्तिके धर्म श्रुत्वा, निशम्य हृष्ट-तुष्टाः यावत्-हृतहृदयाः त्रिकृत्व आदक्षिणप्रदक्षिणां कुर्वन्ति, यावतू-त्रिविधया पर्युपासनया पर्युपासते, पर्युपास्य एवम् ऊचुः-संयमो भगवन् ! किंफलः ? तपो भगवन् । किंफलम् । ततः स्थविरा भगवन्तः तान् श्रमणोपासकान् एवम्-अवोचन्-संयम आर्योः ! अनाभवफलः, तपो व्यवदानफलम् . ततस्ते श्रमणोपासकाः स्थविरान् भगवत एवम् अवादिपुः-यदि भगवन् ! संयम अनाश्रयफलः, तपो व्यवदानफलम् :-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.
Loading... Page Navigation 1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372