Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust

View full book text
Previous | Next

Page 302
________________ २८२ श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक ५. अदरसामते गमणागमणाए पडिकमइ, एसण-मणेसणं आलो- भगवन् गौतम जोइए तेटली-पूरती-भिक्षा मेळवीने, राजगृह एइ, आलोएता भत्त-पाणं पडिदसेइ, समणं भगवं महावीर जाव-एवं नगरथी बहार नीकळी, धीरे धीरे यावत् ईर्यासमितिने शोधता वदासिः-एवं खलु भन्ते । अहं तु भेहिं अब्भणनाए समाणे रायगिहे शोधता गुणशिलक चैत्य तरफ श्रमण भगवंत महावीरनी पासे नयरे उच्च-नीअ-मज्झिमाणि कलाणि घरसमदाणस्स भिक्खाय- आया, आवान त आव्या, आवीने तेओनी पासे रही जवा आववा संबंधी अतिचारोनुं चिंतन कयु, भिक्षा लेतां लागेला दोषोनुं आलोचन कर्यु, पछी रियाए अडमाणे बहुजणसई णिसामेमि, “एवं खलु देवाणुप्पिया! - लावेलो आहार अने पाणी श्रमण भगवंत महावीरने देखाड्यो भने तुंगियाए नयरीए बहिया पुप्फवईए चेइए' पासापचिज्जा थेरा पछी तेओ (भगवान् गौतम ) आ प्रमाणे बोल्या केः-हे भगवन् ! भगवंतो समणोवासएहिं इमाई एथारूवाइं वागरणाई पुच्छिआ:- ज्यारे हैं आपनी अनुमति मेळवी राजगृह नगरमा उच्च, नीच अने संजमे णं भन्ते । किंफले, तवे किंफले? तं चेव जाव-सचे णं मध्यम कळमां भिक्षा लेवानी विधिपूर्वक भिक्षा लेवाने फरतो हतो एसमढे, णो चेव णं आयभाववत्तव्वयाए." त्यारे में घणा माणसोने मोढेथी आ प्रमाणे सांभळ्यु के:-हे देवानुप्रिय! तुंगिका नगरीथी बहार पुष्पवती नामना चैत्यमा पार्श्वनाथना शिष्यो स्थविर भगवंतो पधार्या हता अने त्यांना श्रागकोए तेओने आ प्रकारना प्रश्नो पूछया हता केः-हे भगवन् ! संयमनुं फळ शुं छे ? अने तप, फळ शुं छे ? (ए बधु पूर्व प्रमाणे कहे अने) यावत्-ए. वात साची छे माटे कही छे, पण अमारी बडाइने लीधे नथी कही." तं पभ णं भन्ते । ते थेरा भगवंतो तेसिं समणोवासयाणं तो हे भगवन् ! शुं ते स्थविर भगवंतो ते श्रमणोपासकोने एवा इमाई एयारूवाई वागरणाई वागरेत्तए ? उदाह अप्पम ? समिआ प्रकारनो जवाब देवा समर्थ छे ! के असमर्थ छे ? हे भगवन ते गं भन्ते । ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारू. . स्थविर भगवंतो ते श्रमणोपासकोने एवा प्रकारनो जवाब देवाने अभ्यासवाळा छ ? के अनभ्याली छे ? हे भगवन्! ते स्थविर भगबाई वागरणाई बागरेत्तए ! उदाहु अस्समिआ ? आउजिया ण तो ते श्रमणोपासकोने एवा प्रकारनो जवाब देवाने उपयोगवाळा भन्ते । ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारूवाई ? के उपयोग विनाना छे? हे भगवन् ! ते स्थविर भगवंतो वागरणाई वागरेत्तए ? उदाहु अणाउज्जिया ? पलिउजिया णं ते श्रमणोपासकोने (हे आर्यो! पूर्वना तपवडे, पूर्वना संयमवडे, भन्ते । ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारूवाई कर्मिपणाथी अने संगिपणाने लीधे देयो देवलोकमां उत्पन्न थाय वागरणाई वागरेत्तए १ उदाह अपलिउजिया पवतवेणं अज्जो। छ, ए बात साची छे माटे कही छ, पण अमारी बडाईने लीधे देवा देवलोएसु उववज्जति. पुव्वसंजमेणं, कम्मियाए, संगियाए का कही नथी.) एवा प्रकारनो जवाब देवाने विशेषज्ञानी छ ? के अज्जो ! देवा देवलोएसु उववजन्ति, सच्चे गं एसमटेणो चेव साधारण छ ? (श्रीमहावीरे कह्यु के:-) हे गौतम । ते स्थविर ! भगवंतो ते श्रमणोपासकोने तेवा प्रकारनो जवाब देवाने समर्थ छे, आयभाववत्तव्वयाए. पभू णं गोयमा ! ते थेरा भगवंतो तेसिं . पण असमर्थ नथी. (बाकी बधुं ते ज प्रमाणे जाणवू ) यावत्समणोवासयाणं इमाइं एयारूवाई वागरणाइं वागरेत्तए, णो चेव णं ते स्थविर भगवंतो तेवा प्रकारनो जवाब देवाने अभ्यासंवाळा छे, अप्पम्. तह चेव णेयव्वं अवसेसिअं, जाव-पभू-समियं, आउ- उपयोगवाळा छे अने विशेषज्ञानी छे अने यावत्-ते वात साची जिय-पलिउज्जिया, जाव-सचे णं एसमडे, णो चेव गं छे माटे कही पण आत्मानी बडाइने माटे कही नथी. वळी हे १. मूलच्छायाः-अदूरसामन्ते गमनागमनानि प्रतिकामति, एषणा-ऽनेषणम् आलोचयति, आलोच्य भक्त-पानं प्रतिदर्शयति, श्रमणं भगवन्तं महावीर यावत्-एवम् अवादीत:-एवं खलु भगवन् ! युष्माभिः अभ्यनुज्ञातः सन् राजगृहे नगरे उच्च-नीच-मध्यमानि कुलानि गृहसमुदानस्य भिक्षाचर्यया अटन् बहुजनशब्दं निशमयामि, एवं खल देवाऽनुप्रियाः । तुझिकाया नगर्या बहिः पुष्पवत्यां चैत्ये पार्थापत्यीयाः स्थविरा भगवन्तः श्रमणोपासकै इमानि एतद्रूपाणि व्याकरणानि पृष्टाः- संयमो भगवन् ! किंफलः, तपः किंफलम् ? तचैव यावत्-सत्य एषोऽर्थः, नो चैव आत्मभाव-वक्तव्यतया, तत् प्रभवो भगवन् ! ते स्थविरा भगवन्तः तेषां श्रमणोपासकानाम् इमानि एतद्रूपाणि व्याकरणानि व्याकर्तुम् ? उताहोऽप्रभवः ? समिता भगवन् । ते स्थविरा भगवन्तः तेषां श्रमणोपासकानाम् इमानि एतद्रूपाणि व्याकरणानि व्याकर्तुम् ! उताहो असमिताः ? आयोगिकाः भगवन् । ते स्थविरा भगवन्तस्तेषां श्रमणोपासकानाम् इमानि एतद्रूपाणि व्याकरणानि व्याकर्तुम् ! उताहो अनायोगिकाः ? गायोगिका भगवन् ! ते स्थविरा भगवन्तस्तेषां श्रमणोपासकानाम् इमानि एतद्रूपाणि व्याकरणानि व्याकर्तुम् ? उताहो अप्रायोगिकाः ? पूर्वतपसा आर्य ! देवा देवलोकेषु उत्पद्यन्ते, पूर्वसंयमेन, कर्मितया, संगितया आर्य | देवा देवलोकेषु उत्पद्यन्ते. सत्य एषोऽर्थः, नो चैव आत्मभाववक्तव्यतया, प्रभयो गौतम ! ते स्थदिरा भगवन्तस्तेषा श्रमणोपासकानाम् इमानि एतद्रूपाणि व्याकरणानि व्याकर्तुम् , नैवाऽप्रभवः. तथा चैव ज्ञातव्यम् , अवशेषकम् , यावत्-प्रभु-समिताः, आयोगिकप्रायोगिकाः यावत्-सत्यः एषोऽर्थः, नो नैवः-अनु. Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372