Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust

View full book text
Previous | Next

Page 304
________________ २८४ श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक ५. ४५. उ०—(वोदाणे ) अकिरियाफले. ४६. प्र०-से णं भन्ते । अकिरिया किंफला ? ४६.30-सिद्धिपज्जवसाणफला पनत्ता गोयमा । ग्राहा:- .. सवणे णाणे य विनाणे.पञ्चक्खाणे य संजमे, अणण्हये तवे चेव वोदाणे अकिरिया सिद्धी. १५. उ०-हे गौतम ! ते थयाथी निष्क्रियपणु प्राप्त थाय, ४६. प्र०-हे भगवन् ! ते निष्क्रियपणाथी शुलाम थाय! ४६. प्र०—हे गौतम | तेनुं फळ सिद्धि छ, अर्थात् अक्रिय पणुं प्राप्त थया पछी छेवटे सिद्धि मेळवाय छे, एम कर्तुं छे. गाथा: (उपासनाथी) श्रवण, श्रवणथी ज्ञान, ज्ञानथी विज्ञान, विज्ञानथी प्रत्याख्यान, प्रत्याख्यानथी संयम, संयमथी अनास्रव, अनास्रवथी तप, तपथी कर्मनो नाश, कर्मना नाशथी निष्कर्मपणुं अने निष्कर्मपणाथी सिद्धि-अजरामरपणु-प्राप्त थाय छे.. ३. पूर्व तिर्यग-मनुष्योत्पत्तिर्विचारिता, अथ देवोत्पत्तिविचारणायाः प्रस्तावनायेदमाह-'तए णं समणे- इत्यादि. 'अड' त्ति आढ्या धन-धान्यादिभिः परिपूर्णाः, 'दित्त' त्ति दीप्ताः प्रसिद्धाः, दृप्ता वा दर्पिताः, 'वित्थिण्णविपुलभवण-सयणा-ऽऽसण-जाण-वाहणाइण्णा' विस्तीर्णानि विस्तारवन्ति, विपुलानि प्रचुराणि, भवनानि गृहाणि, शयना-ऽऽसन-यान-वाहनैराकीर्णानि येषां ते तथा, अथवा विस्तीर्णानि विपुलानि भवनानि येषां ते, शयना-ऽऽसन यान वाहनानि चाकीर्णानि गुणवन्ति येषां ते तथा, तत्र यानं गळ्यादि, वाहनं त्ववादि. 'बहुधण-बहुजायरूव-रयया' बहु प्रभूतम् , धनं गणिमादिकम् , तथा बहु एव जातरूपं सुवर्णम् , रजतं च रूप्यं येषां ते तथा, 'आओग-पओगसंपउत्ता' आयोगो द्विगुणादिवृद्ध्याऽर्थप्रदानम् , प्रयोगश्च कलान्तरम् , तौ संप्रयुक्तौ व्यापारितौ यैस्ते तथा, 'विच्छड्डिअविपुलभत्त-पाणा' विच्छदितं विविधमुज्झितम् , बहुलोकभोजनतः उच्छिष्टावशेषसंभवात् , विच्छर्दितं वा विविधविच्छित्तिमद विपुलं भक्तं च पानकं च येषां ते तथा, 'बहुदासी-दास-गो-महिस-गवेलयप्पभूआ' बह्वो दासीदासा येषां ते, गो-महिष-गवेलकाश्च प्रभूता येषां ते तथा, गवेलका उरभ्राः. 'बहुजणस्स अपरिभूआ' बहोर्लोकस्य अपरिभवनीयाः. 'आसव' इत्यादौ क्रियाः कायिक्यादिकाः, अधिकरणं गन्त्री-यन्त्रकादि. 'कुसल' त्ति आश्रवादीनां हेयोपादेयतास्वरूपवेदिनः, 'असहेज्ज' इत्यादि, अविद्यमानं साहाय्यं परसाहाय्यकम् , अत्यन्तसमर्थत्वाद् येषां ते, 'असाहाय्यास्ते च देवादयश्च' इति कर्मधारयः, अथवा व्यस्तमेवेदम् , तेन असाहाय्याः आपद्यपि देवादिसाहायकानपेक्षाः-'स्वयं कृतं कर्म स्वयमेव भोक्तव्यम्' इत्यदीनमनोवृत्तय इत्यर्थः, अथवा पाखण्डिभिः प्रारब्धाः सम्यक्त्वावचलनं प्रति न परसाहायकमपेक्षन्ते, स्वयमेव तत्प्रतिघातसमर्थत्वात् , जिनशासनात्यन्तभावितत्वाच्चेति. तत्र देवाः वैमानिकाः, 'असुरे' त्ति असुरकुमाराः, 'नागे' ति नागकुमाराः, उभयेऽप्यमी भवनपतिविशेषाः. 'सुवण्णे' त्ति सद्वर्णा ज्योतिष्काः, यक्ष-राक्षस-किन्नर-किंपुरुषा व्यन्तरविशेषाः; 'गरुल' त्ति गरुडध्वजाः सुपर्णकुमारा भवनपतिविशेषाः. गन्धर्वाः, महोरगाश्च व्यन्तरविशेषाः. 'अणतिकमाणिज' त्ति अनतिक्रमणीया अचालनीयाः. 'लढ' त्ति अर्थश्रवणात् , 'गहिअट्ट' त्ति अर्थावधारणात् , 'पुच्छिअट्ट' त्ति सांशयिकार्थप्रश्नकरणात् , 'अभिगहि अट्ट' ति प्रनितार्थस्याभिगमनात्, विणिच्छिअट्ट' ति ऐदंपर्यार्थस्योपलम्भाद् अत एव 'अवि-मिंजपेम्माणुरागरत्ता' अस्थीनि च कीफसानि, मिजा च तन्मध्यवर्ती धातुः-अस्थि-मिनास्ताः प्रेमानुरागेण सार्वज्ञप्रवचनप्रतीतिरूपकुसुम्भादिरागेण रक्ता इव रक्ता येषां ते तथा, अथवा अस्थि-मिआसु जिनशासनगतप्रेमानुरागेण रक्ता ये ते तथा, केनोल्लेखेन ? इत्याह-'अयमाउसो!' इत्यादि. 'अयं' इति प्राकतत्वाद् इदम्, 'आउसो' ति आयुष्मन् ! इति पुत्रादेरामन्त्रणम्, 'सेसे' त्ति शेषं निर्ग्रन्थप्रवचनव्यतिरिक्तं धन-धान्य-पुत्र-कलत्र मित्र-कुप्रवचनादिकमिति. देवोत्पत्ति. ___३. आगळना प्रकरणमा तिर्येचनी अने मनुष्यनी उत्पति संबंधे विवेचन थइ चूक्युं छे. हवे देवनी उत्पति संबंधे विचार करया सारु आ सूत्र तुंगियाना भावकोनी कहे.छे के:-['तए णं समणे!' इत्यादि.] [ 'अड्ड' ति] धन अने धान्य वगेरे पदार्थोथी जेओ परिपूर्ण होय तेओ आढ्य कहेवाय. [ 'दित्त' ति] दीप्स दि अने व्यवसाय. अर्थात् प्रख्यात, अथवा दृप्त एटले गर्वित, वित्थिण्णविपुलभवण-सयणा-ऽऽसण-जाण-वाहणा-इण्णा'] जेओनां विशाळ अने उंचा घरो पथारी ओथी, असनोथी, यानो-गाडांओ-थी अने वाहनो-बळद, अश्व वगेरे-थी भरेला छे, अथवा जेओनां घरो विशाळ अने उंचां छे तथा जेओनां शयनो, आसनो, यानो अने वाहनो सुंदर छे. बहुधण-बहुजायरूव-रयया'] जेओनी पासे घणुं धन, अने घणुं सोनुं रूपुंछे, 'धन' एटले आयोग अने प्रयोग, गणवा योग्य द्रव्य वगेरे. ['आओग-पओगसंपउत्ता' ] बमणु, तमणं करवानो उद्देश राखी नाणुं धीरवू ते आयोग अने कोइ जातनी कळाहुन्नर त प्रयोग, ते वे कार्यमा तुंगिका नगरीना श्रावको चतुर हता. [ 'विच्छड्डिअविपुलभत्त-पाणा'] जेओने त्यां घणा माणसो जमता होवाथी एठवाड घणो पडे छ, अथवा जेओने त्यां खाणं, पीj घणु अने विविध प्रकारचं छे, बहदासी-दास-गो-महिस-गवेलयप्पभूआ'] जेओए अनेक चाकर अने चाकरडिओ राखी छे तथा अनेक गायो, पाडाओ अने घेटां पाळ्यां छे, बहजणस्स अपरिभूआ'] जेओने हराववाने घणा मनुष्यो पण असमर्थ छ. ['आसव'] इत्यादि वाक्यमा कायिकी वगेरे ते क्रिया अने गाडं तथा संचो वगेरे ते अधिकरण. ['कुसल' ति] 'आश्रव वगैरे पदार्थोमां को १. मूलच्छायाः-(व्यवदानम् ) अक्रियाफलम्. तदू भगवन् । अक्रिया किंफला! सिद्धिपर्यवसानफला प्रज्ञप्ता गौतम ! गाथा:-श्रवर्ण शानं च विज्ञानं प्रत्याख्यानं च संयमः, अनानवः तपश्चैव व्यवदान अक्रिया सिद्धिः-अनु. Jain Education international For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372