Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust

View full book text
Previous | Next

Page 301
________________ २८१ शतक २.-उद्देशक ५. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. यम-चवलम-संभंते मुहपोत्तियं पडिलेहेइ, पडिलेहित्ता भायणाई, पीए शारीरिक तथा मानसिक चपळता रहित थइ असंभ्रांत ज्ञानपत्थाई पडिलेहेइ, पडिलहिता भायणाई पमज्जइ, पमज्जित्ता भायणाई वाळा ते गौतम भगवंत मुहपत्तीने पडिलेहे छे, पछी पासणोने उपमहइ, उंग्गहित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ. अने वस्त्रोने पडिलेहे छे, वासणोने साफ करे छे अने पासणोने उवागच्छित्ता समणं भगवं महावीर वंदइ, नमसइ, नमसित्ता एवं लइने श्रमण भगवंत महावीरनी पासे आवी, नमी, वांदी ते गौतम अनगारे आ प्रमाणे कह्यु के:-हे भगवन् ! आजे छटना पारवयासिः-इच्छामि णं भन्ते ! तुम्भेहिं अब्भणुण्णाए छट्टक्खमण णाने दिवसे आपनी अनुमतिथी हुँ राजगृह नगरमा उच्च, नीच पारणगंसि रायगिहे नगरे उच्च-नीअ-मज्झिमाई कुलाई घरसमु- अने मध्यम कलोमा भिक्षा लेवानी विधिपूर्वक भिक्षा मेळववा सारु दाणस्स भिक्खायरियाए अडित्तए, अहासुहं देवाणुप्पिया ! मा फरवाने इच्छं छु. ( भगवते कडं के:-)हे देवानुप्रिय! जेम सुख पडिबंधं, तए णं भगवं गोयमे समणेणं भगवया महावीरेणं थाय तेम कर, प्रतिबंध न कर. श्रमण भगवंत महावीरनी अनुमति 'अब्भणुनाए समाणे समणस्स भगवओ महावीरस्स अंतियाओ, गुण याआ, गुण- मळ्या पछी भगवान् गौतम श्रमण भगवंत महावीरनी कनेथी, गुणसिलाओ चेइयाओ पडिनिक्खमइ, पडिनिक्खमित्ता अतुरियम- शिलक चैत्यथी नीकळे छे. नीकळी शारीरिक अने मानसिक उतावचवलम-संभते, जुगंतरपलोयणाए दिडीए, पुरओ रियं सोहमाणे, ळने छोडी दइ असंभ्रांत ज्ञानवाळा ते भगवान् गौतम युगांतर-धुंससोहमाणे जेणेव रायगिहे णगरे, तेणेव उवागच्छइ, उवागच्छित्ता रावा-दृष्टिथी ईर्यासमितिने शोधता शोधता राजगृह नगरमा आवी रायगिहे णगरे उच्च-नीअ-मज्झिमाई कुलाई घरसमुदाणस्स त्यां रहेल उच्च, नीच अने मध्यम कुलोमां भिक्षा लेवानी विधिपूर्वक भिक्खायरियं अडइ. मिक्षा लेवाने फरे छे. तए णं से भगवं गोयमे रायगिहे नगरे जाव-अडमाणे बहज- त्या राजगृह नगरमा भिक्षाने माटे फरता भगवान् गौतमे घणा णसई निसामेइ. एवं खल देवाणप्पिया । तंगियाए नयरीए माणसोना मोढे आ प्रमाणे सांभळ्यु केः-“हे देवानुप्रिय ! तुंगिका बहिया पुप्फबईए चेइए पासावचिज्जा थेरा भगवंतो समणोवा नगरीथी बहार, पुष्पवती नामना चैत्यमा पार्श्वनाथना शिष्यो सएहि इमाई एयारूवाई वागरणाइं पुच्छियाः-"संजमे णं भन्ते । स्थविर भगवंतो पधार्या हता अने त्यांना श्रावकोए तेओने आ प्रकारना प्रश्नो पूछया हता के:-हे भगवन् ! संयमनुं शुं फळ छे ! किंफले, तवे णं किंफले ? तए णं ते थेरा भगवन्तो ते समणोवासए तपर्नु शुं फळ छे? त्यारे ते स्थविर भगवंतोए ते श्रमणोपासकोने एवं चयासि:-संजमे णं अजो। अणण्हयफले, तवे बोदाणफले, आ प्रमाणे जवाब आप्यो के:-हे आर्यो ! आस्रवरहितपणुं ए संतं चेव जाव-पुव्वतवेणं, पुवसंजमेणं, कम्मियाए, संगियाए यमनं फळ छ अने कर्मनो नाश करवो ए तपनुं फळ छे (ए बधुं अज्जो ! देवा देवलोएसु उववज्जंति, सचे णं एसमढे, णो चेव णं पूर्व प्रमाणे कहेवू ) अने यावत्-पूर्वना तपवडे, पूर्वना संयमवडे, आयभाववत्तव्वयाए" से कहमेअं मने एवं. तए णं समणे भगवं कर्मिपणाची अने संगिपणाने लीधे देवो देवलोकोमा उत्पन्न थाय गोयमे इमीसे कहाए लढे समाणे जायसड़े जाव-समुप्पन्न- छे. ए वात साची छे माटे कही छे पण अमारा अभिमानथी कही कोउहल्ले अहापजत्तं समुदाणं गेण्हइ, गेण्हित्ता रायगिहाओ नय- नथी, ए ते ए प्रमाणे केम मनाय?" ए प्रकारनी वात लोकोना मोराओ पडिनिक्खमइ, अरियं जाव-सोहेमाणे जेणेव समणे भगवं म- ढेथी सांभळी श्रमण भगवंत गौतम ते वातनी जिज्ञासामा श्रद्धाबाळा हावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणस्स भगवओ महावीरस्स थया अने यावत्-ते वातने माटे तेओने कुतूहल उपज्यु. हवे १. मूलाच्छयाः--अचपलम् , असंभ्रान्तो मुखवत्रिका प्रतिलेखयति, प्रतिलिख्य भाजनानि, वस्त्राणि प्रतिलेखयति, प्रतिलिख्य भाजनानि प्रमार्जयति, प्रमाणं भाजनानि उद्गृह्णाति, उद्गृह्य येनैव श्रमणो भगवान् महावीरस्तेनैव उपागच्छति, उपागम्य श्रमर्ण भगवन्तं महावीरं यन्दते, नमस्यति, नमस्थिता एवम् अवादीत:- इच्छामि भगवन् ! युष्माभिः अभ्यनुज्ञातः षष्टक्षमणपारणके राजगृहे नगरे उच्च-नीच-मप्यमानि कुलानि गृहसमुदानस्य भिक्षाचर्यया अटितुम्. यथासुखं देवाऽनुप्रिय ! मा प्रतिबन्धम् , ततो भगवान् गौतमः श्रमणेन भगवता महावीरेण अभ्यनुज्ञातः सन् श्रमणस्य भगवतो महावीरस्य अन्तिकात्, गुणशिलकात् चैत्यात् प्रतिनिष्कामति, प्रतिनिष्क्रम्य अत्वरितम् , अचपलम्, असंभ्रान्तः युगान्तरप्रलोकनया दृध्या पुरतो रितं शोधयन्, शोधयन् येनैव राजगृहं नगर तेनैव उपागच्छति, उपागम्य राजगृहे नगरे उच्च-नीच-मध्यमानि कुलानि गृहसमुदानस्य भिक्षाचर्याम् अटति. ततः स भगवान् गौतमो राजगृहे नगरे यावत्-अटन् बहुजनशब्दं निशमयति. एवं खलु देवानुप्रियाः। तुझिकाया नगर्या बहिः पुष्पवत्यां चैत्ये पावापत्यीयाः स्थविरा भगवन्तः श्रमणोपासकः इमानि एतद्रूपाणि व्याकरणानि पृष्टाः-संयमो भगवन् । किफलः, तपः किंफलम् । ततस्ते स्थविरा 'भगवन्तस्तान् श्रमणोपासकान् एवम् अवादीतः-संयम आर्याः ! अनाथवफलः, तपो व्यवदानफलम् , तत् चैव यावत्-पूर्वतपसा, पूर्वसंयमेन, फर्मितया, ' सहितया भार्याः । देवा देवलोकेषु उत्पद्यन्ते. सत्यः एषोऽर्थः, नो चैव आत्मभाववक्तव्यतया, तत् कथम् एतद् मन्ये एवम् ततः श्रमणो भगवान् गौतम एतस्याः कथाया लब्धार्थः सन् जातश्रद्धः, यावत्-समुत्पन्नकुतूहलो यथापर्याप्त समुदानं गृह्णाति, गृहीला राजगृहाद् नगराद् प्रतिनिष्कामति, भत्वरितं यावत-शोधयन् येनैव गुणशिलकं चैत्यम् , येनैव श्रमणो भगवान् महावीरस्तेनैव उपागच्छति, श्रमणस्य भगवतो महावीरस्सः-अनु. १. चालता चालता एक धुसरा जेटली जग्या सुपिमा दृष्टि राखवी ते:-अनु० JainEducation international ३६ भ० सू० For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372