Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust

View full book text
Previous | Next

Page 300
________________ - २८० श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक ५. देव थवाय छे' ए वात बंध बेसती आवती नथी माटे ते श्रमणो पासको फरीथी पूछे छे के:-) ३६. प्र०—किंपत्तियं णं भन्ते! देवा देवलोएसु उववज्जति ? ३६. प्र०- हे भगवन् ! देवो देवलोकोमा उत्पन्न थाय छे तेनुं शुं कारण ! ३६. 30-तत्थ णं कालियपत्ते नाम थेरे ते समणो-: ३६. उ०—आ प्रश्ननो उत्तर देवा ते स्थविरोमांना कालिं कपुत्र नामना स्थविरे, ते श्रमणोपासकोने आ प्रमाणे कर्वा के:पासए एवं वयासिः-पुव्वतवेणं अज्जो ! देवा देवलोएसु उववज्जति.. हे आर्यो! पूर्वना तपवडे देवो देवलोकोमा उत्पन्न थाय छे. पछी ते तत्थ णं मेहिले नाम थेरे ते समणोवासए एवं वयासिः-पुव्वसंजमेणं स्थविरोमांना मेधिल नामना स्थविरे ते श्रमणोपासकोने आ प्रमाणे अज्जो । देवा देवलोएसु उववज्जात, तत्थ ण आणदराक्खए नाम का के:-हे आर्यो ! पूर्वना संयमवडे देवो देवलोकोमा उत्पन्न थाय थेरे ते समणोवासए एवं वयासिः-कम्मियाए अज्जो 1 देवा छे. पछी तेमांना आनंदरक्षित नामना स्थविरे ते श्रमणोपासकोने आ देवलोएसु उववज्जति. तत्थ णं कासवे नाम थेरे ते समणोवासए प्रमाणे कर्वा के:-हे आर्यो। कर्मिपणाने लीधे देवो देवलोकमा उत्पन्न एवं वयासि:-संगियाए अज्जो ! देवा देवलोएसु उववजति. पुव्व थाय छे अने पछी तेमांना काश्यप स्थविरे ते श्रमणोपासकोने आ प्रमाणे कां के:-हे आर्यो! संगिपणाने लीधे देवो देवलोकोमा तवेणं, पुव्वसंजमेणं, कम्मियाए, संगियाए अजो। देवा देवलोएसु उत्पन्न थाय छ अर्थात् हे आर्यो! पूर्वना तपवडे, पूर्वना संयमवडे, उववजन्ति. सच्चे णं एस अद्वे, 'नो चेव णं आयभाववत्तव्वयाए. कर्मिपणाने लीधे अने संगिपणाने लीधे देवो देवलोकोमा उत्पन्न थाय छे. ए वात साची छे माटे कही छे पण अमे अमारा अभि मानथी कहेता नथी. तएणं ते समणोवासया थेरेहिं भगवंतेहिं इमाइंएयारवाई वाग- पछी ज्यारे ते स्थविर भगवंतोए ते श्रमणोपासकोने ए पूर्व रणाई वागरिया समाणा हट्ठ-तुट्ठा थेरे भगवते वंदति, नमसंति, प्रकारना जवाबो आप्या त्यारे तेओए हर्षवाळा अने तोषवाळा थइ नमंसित्ता पसिणाई पुच्छंति, पसिणाई पच्छित्ता अट्ठाई उवादियंति, उवादिएत्ता उठाए उद्वेन्ति, उद्वित्ता थेरे भगवंते तिक्खुत्तो बंदंति, ' ते स्थविर भगवंतोने वांदी, नमी बीजा पण प्रश्नो पूछया अने नमसंति, नमंसित्ता थेराणं. भगवंताणं अंतियाउ, पप्फवतियाओ तेओना अर्थोनुं ग्रहण कर्यु, पछी उठीने ते स्थविरोने त्रण प्रदक्षिणा चेइयाओ पडिणिक्खमंति, पडिनिक्खमित्ता जामेव दिसिं पाउभआ दइने, वांदी, नमी ते स्थविरो पासेथी अने पुष्पवती नामना चैत्यथी तामेव दिसि पडिगया. तए णं ते थेरा अन्नया कयाई तुंगियाओ नीकळी तेओ ज्यांची आव्या हता त्यां पाछा गया. अने ते पुप्फवतियाओ चेइयाओ पडिनिग्गच्छति, बहिया जणवय- स्थविरोए पण अन्य कोइ दिवसे तुंगिका नगरीथी, पुष्पवती नामना विहारं विहरंति. चैत्यथी बहार नीकळी जनपद विहारे विहार कर्यो. ते णं काले णं, ते णं समये णं, रायगिहे नाम नगरे. जाव- ते काळे, ते समये राजगृह नामर्नु नगर हतुं. यावत्-सभा पारसा पडिगया. ते णं काले णं, ते णं समये णं समणस्स पाछी फरी. ते काळे, ते समये धमण भगवंत महावीरना मोटा भगवओ महावीरस्स जेटे अन्तेवासी इंदभुई नामं अणगारे, जाव- शिष्य इंद्रभूति नामना अनगार हता, जेओ यावत्-संक्षिप्त अने संखित्त-विपुलतेयलेस्से. छटुंछद्रेणं अणिक्खित्तेणं तवोकम्मेणं, विपुल तेजोलेश्यावाळा हता अने जेओ निरंतर छह छहना तपसंजमेणं, तवसा अप्पाणं भावमाणे जाव-विहरइ. तए णं से कर्म पूर्वक संयम अने तपवडे आत्माने भावता यावत्-विहरे छे. भगवं गोयमे छडक्खमणपारणमंसि पढमाए पोरिसीए सज्झायं पछी ते भगवान् गौतम छटना पारणाने दिवसे पहेली पौरुषीए करेइ, बीयाए पोरिसीए झाणं झियाइ, तइयाए पोरिसीए अतुरि- स्वाध्याय करे छे, बीजी पौरुषीए ध्यान ध्यावे छे अने त्रीजी पौरु १.मूलछायाः-किंप्रत्ययं भगवन् । देवा देवलोकेषु उत्पद्यन्ते । तत्र कालिकपुत्रो नाम स्थविरः तान् श्रमणोपासकान् एवम्-अवादीत:-पूर्वतपसा आर्याः। देवा देवलोकेषु उत्पद्यन्ते. तत्र मेधिलो नाम स्थविरः तान् भ्रमणोपासकान् एवम् उवाच:-पूर्वसंयमेन आर्याः ! देवा देवलोकेषु उत्पद्यन्ते. तत्र आनन्दरक्षितो नाम स्थविरः तान् श्रमणोपासकान् एवम् अवादीत:-कर्मितया आर्याः देवा देवलोकेषु उत्पद्यन्ते. तत्र काश्यपो नाम स्थविरः तान् धमणोपासकान् एवम् अवोचत्-:सतिया आर्याः। देवा देवलोकेषु उत्पद्यन्ते, पूर्वतपसा, पूर्वसंयमेन, कर्मितया, सनितया आर्याः । देवा देवलोकेषु उत्पद्यन्ते. सत्य एषोऽर्थः, नो चैव आत्मभाववक्तव्यतया. ततस्ते श्रमणोपासकाः स्थविरैः भगवद्भिः इमानि एतद्रूपाणि व्याकरणानि व्याकृताः सन्तो हृष्ट-तुष्टाः स्थविरान् भगवतो वन्दन्ते, नमस्यन्ति, नमस्यिता प्रश्नान् पृच्छन्ति, प्रश्नान् पृथ्वा, अर्थान् उपाददति, उपादाय उत्थया उत्तिष्ठन्ति, उत्थाय स्थविरान् भगवतः त्रिकृत्वो वन्दन्ते, नमस्यन्ति; नमस्थिखा स्थविराणां भगवताम् अन्तिकात्, पुष्पवत्याः चैत्यात् प्रतिनिष्कामन्ति, प्रतिनिष्क्रम्य याम् एव दिशं प्रादुर्भूताः ताम् एव दिश प्रतिगताः. ततस्ते स्थविरा अन्यदा कदाचित् तुझिकायाः पुष्पवयाः चैवात् प्रतिनिर्गच्छन्ति, बहिः जनपदविहारं विहरन्ति. तस्मिन् काळे, तस्मिन् समये, राजगृहं नाम नगरं यावत्-पर्षत् प्रतिगता. तस्मिन् काले, तस्मिन् समये धमणस्य भगवतो महावीरस्य ज्येष्ठोऽन्तेवासी इन्द्रभूतिनाम अनगारः, यावत्-संक्षिप्त-विपुलतेजोलेइयः षष्ठंषष्ठेन अनिक्षिप्तेन तपस्कर्मणा, संयमेन, तपसा आत्मानं भावयन् यावत्-विहरति. ततः स भगवान् गौतमः पष्ठक्षमणपारणके प्रथमायां पारध्यां खाध्यायं करोति, द्वितीयायां पौरुष्यां ध्यानं ध्यायति, तृतीयायां पौरप्याम् अखरितम्:-अनु. For Private & Personal Use Only विगताः. ततस्ते स्थान प्रतिगता. तलिन कायमेन, त Jain Education international www.jainelibrary.org

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372