Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust
View full book text ________________
२४२ श्रीरायचन्द्र-जिनागमसंग्रहे
शप्तक २.-उद्देशक १. अहम-दसम-दुवालसेहि, मासद्धमासखमणेहिं विचित्तेहिं तवो- वीरासने बेसी रहे.. पछी ते स्कंदक अनगार गुणरन संवत्सर' कम्मेहि अप्पाणं भावेमाणे विहरइ.
नामना तपकर्मने सूत्रानुसारे, आचारानुसारे यावत्-आराधीने ज्या श्रमण भगवंत महावीर विराज्या छे . त्या आवी श्रमण भगवंत महावीरने वांदी, नमी अनेक उपवास, छड, अहम, दशम तथा द्वादशरूप तपकर्मवडे अने मासखमण तथा अर्धमासखमणरूप विचित्र तपकर्मवडे आत्माने भावता विहरे छे.
... तए ण से खंदए अणगारे तेणं उरालेणं, विउलेणं, हवे ते स्कंदक अनगार पूर्वोक्त प्रकारना उदार, विपुल, प्रदत्त, पयत्तेणं, परगहिएणं, .कल्लाणेणं, सिवेणं, घनेणं, मंगल्लेणं, प्रगृहीत, कल्याणरूप, शिवरूप, धन्यरूप, मंगलरूप, शोभायुक्त. सस्सिरीएणं, उदग्गेणं, उदत्तेणं, उत्तमेणं, उदारेणं, महाण- उत्तम, उदात्त-उज्ज्वल, सुंदर, उदार अने मोटा प्रभाववाळा भागेणं तवोकम्मेणं सके, लक्खे, निम्मसे, अद्वि-चम्मावणद्धे, तपकर्मथी शुष्कथया, रूक्ष थया, मांसरहित थया, मात्र हाडका अने किडिकिडियाभूए, किसे, धमणिसंतए जाए यावि होत्था. जीवं- चामडाथी ज अवनद्ध-ढंकाएला-रह्या, चाले त्यारे हाडकां खडखडे जीवेण गच्छइ, जीवंजीवेण चिट्ठइ, भासं भासित्ता वि गिलाइ, एवा थया, दुबळा थया अने तेनां शरीर उपर बधी नाडीओ तरी भासं भासमाणे गिलाइ, भासं भासिस्सामीति गिलायति..से जहा- आवी एवा थया. हवे ते मात्र पोताना आत्मबळथी ज गति अने नामए कडसगडिया इवा, पत्तसगडिया इवा, पत्त-तिल-मंडगस- स्थिति करे छ, तथा एवा दुबेळ थइ गया छे के, बोली रह्या पछी गडिया इवा, एरंडकट्ठसगडिया इवा, इंगालसगडिया इ वा उण्हे. अने बोलता बोलतां तथा बोलवानुं काम पडे त्यारे पण ग्लानि दिण्णा सुका समाणी ससदं गच्छइ, ससई चिट्ठइ, एवामेव खंदए पामे छे. जेम कोई एक लाकडाथी भरेली सगडी होय, पांदडाथी वि अणगारे ससई गच्छइ, ससई चिट्ठइ, उवचिए तवेणं, अव- भरेली सगडी होय, पांदडा, तल अने बीजा कोइ सुका सामानधी चिए मंस-सोणिएणं, हुयासणे विव भासरासिपडिच्छण्णे तवेणं, भरेली सगडी होय, एरडाना लाकडाथी भरेली सगडी होय तथा तेएणं, तव-तेयसिरीए अतीव अतीव उवसोभेमाणे चिट्ठइ. अंगाराथी भरेली सगडी होय; ज्यारे ते बधी सगडीओने तडके ते णं काले णं, ते णं समये णं रायगिहे नगरे समोसरणं. जाव- सुकव्या पछी ढसडवामां आवे त्यारे ते सगडीओ अवाज करती परिसा पडिगया. तए णं तस्स खंदयस्स अणगारस्स अण्णया करती गति करे छे अने अवाज करती करती उभी रहे छे. ए ज फयाई पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स 'प्रमाणे स्कंदक अनगार पण ज्यारे चाले छे तथा उभा रहे छे इमेयारूवे अज्झात्थिए, चिंतिए जाव-समुप्पज्जित्था एवं खल त्यारे खडखड शब्द थाय छे अने ते अनगार तपथी पुष्ट छे, अहं इमेणं एयारूवेणं ओरालेणं जाव-किसे, धमणिसंतए जाए, मांस तथा लोहिथी क्षीण छे अने राखना ढगलामा भारेल अग्मिनी जीवंजीवेण गच्छामि, जीवंजीवेण चिट्ठामि, जाव-गिलामि, पेठे तपवडे, तेजवडे तथा तप अने तेजनी शोभावडे बहु बहु जाव-एवामेव अहं पि ससइं गच्छामि, ससई चिट्ठामि, तं अस्थि शोभता रहे छे. ते काले, ते समये राजगृह नगरमा समवसरण ता मे उहाणे, कम्मे, बले, वीरिए, पुरिसक्कारपरक्कमे तं जाव- थयु. अने यावत्-(धर्म सांभळीने ) सभा पाछी चाली गई. हवे ता मे अस्थि उट्ठाणे, कम्मे, बले, वीरिए, पुरिसकारपरकमे, कोइ एक दिवसे रात्रीने पाछले पहोरे जागता जागता धर्म विषे जाव-य मे धम्मायरिए, धम्मोवदेसए, समणे भगवं महावीरे विचार करतां ते स्कंदक अनगारना मनमा आ प्रमाणे संकल्प जिणे सुहत्थी अच्छिति (विहरइ ), तावता मे सेयं कल्लं पाउप्प- थयो केः-हुँ पूर्व प्रकारना उदार तपकर्मवडे यावत्-दुबळो थइ भायाए रयणीए, फुल्लुप्पलकमलकोमलुम्मिलियम्मि अहापंडुरे गयो छु अने मारी बधी नाडीओ बहार तरी आवी छे. तथा हुं
. १. मूलच्छायाः-चतुर्थ-षष्ठा-ऽष्टम-दशम-द्वादशैः, मासाऽर्धमासक्षमणैः विचित्रः तपस्कर्मभिः आत्मानं भावयन् विहरति. ततः स स्कन्दकोऽनगारः तेन उदारेण, विपुलेन, प्रयत्नेन (प्रदत्तेन ) प्रगृहीतेन, कल्याणेन, शिवेन, धन्येन, मङ्गल्येन, सश्रीकेण, उदग्रेण,. उदात्तेन, उत्तमेन, उदारेण, महानुभागेन तपस्कर्मणा शुष्कः, रूक्षः, निर्मासः, अस्थिचर्माऽवनद्धः,किटीकिटीकाभूतः, कृशः, धमनीसंततो जातश्चाऽपि अभूत्. जीवंजीवेन गच्छति, जीवंजीवेन तिष्ठति, भाषां भाषितुम् अपि ग्लायति, भाषां भाषमाणो ग्लायति, भाषा भाषिष्ये इति ग्लायति. अथ यथा नाम काष्ठशकटिका इति वा, पत्रशकटिका इति वा, पत्र-तिल-भाण्डकशकटिका इति वा, एरण्डकाष्ठशकटिका इति वा, अनारशकटिका इति वा उष्णे दत्ता शुष्का सती सशब्दं गच्छति, सशब्दं तिष्ठति, एवम् एव स्कन्दकोऽपि अनगारः सशब्दं गच्छति, सशब्दं तिष्ठति, उपचितः तपसा, अपचितो मांसशोणितेन, हुताशन इव भस्मराशिप्रतिच्छन्नः तपसा, तेजसा, तपस्तेजःश्रिया अतीव अतीव उपशोभमानः तिष्टति. तस्मिन् काले, तस्मिन् समये राजगृहे नगरे • समवसरणम्. यावत्- पर्षत् प्रतिगता. ततः तस्य स्कन्दकस्य अनगारस्य अन्यंदा कदाचित् पूर्वरानाऽपररात्रकालसनये धर्मजागरिका जाप्रतः भयम् एतद्रूपः आध्यात्मिकः, चिन्तितो यावत्-समुदपद्यत-एवं खलु अहम् अनेन एतद्रूपेण उदारेण यावत्-कृशः, धमनीसंततो जातः, जीवंजीवेन गच्छामि, जीवंभीवेन तिष्ठामि, यावत्-ग्लायामि, यानत्-एवमेव अहमपि सशब्दं गच्छामि, सशब्दं तिष्ठामि, तद् अस्ति तावद् मम उत्थानम्, कर्म, बलम् , वीर्यम्, पुरुषकारपराक्रमः, तद् यावत् तावद् मम अस्ति उत्थानम् , कर्म, बलम् , वीर्यम्, पुरुषकारपराक्रमः, यावच मम धर्माचार्यः, धर्मोपदेशकः, भमणो भगवान् महावीरो जिनः शुभार्थी (सुहस्ती) आस्ते (विहरति), तावता मम श्रेयः, कल्यं प्रादुष्प्रभातायां रजन्यां फुल्लोत्पलकमलकोमलोन्मीलिते यथापाण्डुरे:-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372