Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust

View full book text
Previous | Next

Page 268
________________ २४८ श्रीरायचन्द्र-जिनागमसंग्रहे--- . शतक २.-उद्देशक .. तं गच्छामो णं.देवाणप्पिया 1, समणं भगवं महावीरं वंदामो, नमसामो, सकारेमो, सम्माणेमो, कल्लाणं, मंगलं, देवयं, चेह. पज्जुवासामो. एअ णो पेचे भवे हिआए, सुहाए, खेमाए, निस्सेयसाए, आणुगामिअत्ताए भविस्सइ ति कटु बहवे उग्गा, उग्गपुत्ता, भोगा, राइना, खत्तिया, माहणा, भडा, जोहा, मल्लई, लेच्छई, अन्ने य बहवे राई-सर-तलवर-माडंविअ-कोडुबिअ-पम-सद्धिसेणावइ-सत्थवाहपभियओ जाव-उक्किटि-सीहनाय-बोल-कलयलरवेणं समुद्दरवभूयं पिव करेमाणा सावत्थएि नयरीए मझमजोणं निग्गच्छन्ति." अस्यायमर्थः-श्रावस्यां नगर्याम् , यत्र 'महय' त्ति महान् जनसंमर्दः तत्र बहुजनोऽन्योऽन्यस्यैवमाख्यातीति वाक्यार्थः. तत्र जनसंमर्द उरोनिष्पेषः, इतिरुपप्रदर्शने, वा समुच्चये, पाठान्तरे 'शब्द' इति वा. जनव्यूहश्चक्राद्याकारो जनसमुदायः. बोलोऽव्यक्तवर्णो ध्वनिः. कलकलः स एव उपलभ्यमानवचनविभागः. ऊर्मिः संबाधः, कल्लोलाकारो वा जनसमुदायः. उत्कलिका समुदाय एव लघुतरः, जनसंनिपातोऽपरापरस्थानेभ्यो जनानां मीलनम्, यथाप्रतिरूपमित्युचितम्. तथारूपाणां संगतरूपाणाम्, 'नाम-गोयस्स' ति नानो यादृच्छिकस्याऽभिधानस्य, गोत्रस्य च गुणनिष्पन्नस्य, 'सवणयाए' श्रवणेन 'किमंग पुण' ति किंपुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थः. अङ्गेल्यामन्त्रणे. अभिगमनम्-अभिमुखगमनम् , वन्दनम्-स्तुतिः, नमस्यनम्-प्रणमनम् , प्रतिप्रच्छनम्-शरीरादिवार्ताप्रश्नः, पर्युपासनम्सेवा. तेषामभिगमनादीनां भावस्तत्ता-तया. आर्यस्येत्यार्यप्रणेतृकत्वात् , धार्मिकस्य धर्मप्रतिबद्धत्वात्. 'वंदामो' ति स्तुमः नमस्याम इति प्रणमामः, सत्कारयामः-आदरं कुर्मः, वस्त्रार्चनं वा, सम्मानयाम उचितप्रतिपत्तिभिः. किंभूतम् ! इत्याह-कल्याणं कल्याणहेतुम्, मङ्गलम्-दुरितोपशमनहेतुम् , दैवतम् दैवम् , चैत्यम्-इष्टदेवप्रतिमा, चैत्यमिव चैत्यम् । पर्युपासयामः-सेवामहे. एतत् णे' त्ति नःअस्माकम् , प्रेत्यभवे जन्मान्तरे, हिताय पथ्यान्नवत् , सुखाय शर्मणे, क्षेमाय संगतत्वाय, निःश्रेयसाय मोक्षाय, आनुगामिकत्वाय परंपरया शुभानुबन्धसुखाय भविष्यति, इति कृत्वा-इति हेतोः.. बहवः उग्रा आदिदेवावस्थापितरक्षकवंशजाताः, भोगाः-तेनैवावस्थापितगुरुवंशजाताः, राजन्याः भगवद्वयस्यवंशजाः, क्षत्रिया राजकुलीनाः, भटाः शौर्यवन्तः, योधाः तेम्यो विशिष्टतराः, मल्लकिनः, लेच्छकिनश्च राजविशेषाः, राजानो नृपाः, ईश्वरा युवराजाः, तदन्ये च महर्षिकाः, तलवराः-प्रतुष्टनरपतिवितीर्णपट्टबन्धविभूषिता राजस्थानीयाः, माडम्बिकाः-सन्निवेशविशेषनायकाः, कौटुम्बिका:-कतिपयकुटुम्बप्रभवो राजसेवकाः; उत्कृष्टिश्चानन्दमहाध्वनिः, सिंहनादश्च प्रतीतः, बोलश्च वर्णव्यक्तिवर्जितो महाध्वनिः, कलकलश्च व्यक्तवचनः स एव, एतल्लक्षणो यो रवस्तेन समुद्ररवभूतमिव जलधिशब्दप्राप्तमिव-तन्मयमिवेत्यर्थः, 'नगरम्' इति गम्यते इति. एतस्यार्थस्य संक्षेपं कुर्वन्नाह 'परिसा निग्गच्छइ' इति. २ . . श्रावस्ती नगरीमा ५. ['महया जणसंमद्दे है वो, जणबूहे इ वा' इति] श्रावस्ती नगरीमा, 'ज्यां ['महय' ति] मनुष्योनी मोटी भीड छे त्यां षणा कोकोर्नु श्रीमहा- माणसो परस्पर एक बीजाने आ प्रमाणे कहे छे' ए प्रमाणे वाक्यनो अर्थ छे. बीजे स्थळे 'सद्द' 'शब्द'एवो पाठ छे. तेनो वीर पासे नवं. अर्थ-ज्या माणसोनो घोंघाट छे. चक्र वगेरेना आकारवाळु माणसोनुं टोळु ते जनव्यूह. अस्पष्ट वर्णवाळो शब्द ते बोल. छूटा छूटा संभळाय तेवां वचनोवाळो अवाज ते कलकल. धक्काधक्की-संबाध-ते 'ऊर्मि. अथवा पाणीमां चालता तरंगोनी जे माणसोनू टोळ ते ऊर्मि. माणसोनुं नानुं टोळु ते उत्कलिका. जूदे जूदे ठेकाणे माणसोनो मेळो ते जनसंनिपात. घणां माणसो परस्पर आ प्रमाणे वात करे छे के, हे देवानुप्रियो! श्रमण भगवंत महावीर, जे आदिकर छे, अने यावत्-मुक्त थवाना छे ते अनुक्रमे विहार करता, गामे गामे फरता कृतंगला नगरीमा छत्रपलाशक नामना चैत्यमा उचित-यथाप्रतिरूप-अवग्रहने धारण करी संयम अने तपवडे आत्माने भावता विहरे छे. तो हे देवानुप्रियो । तेवा प्रकारना-संगतरूप-अरहंत भगवंतोतुं नामै तथा गोत्रे सांभळवाथी पण आपणुं कल्याण छे. तो पछी तेओनी सामे जवाथी, वंदन करवाथी, नमन करवाथी, तेओने कुशल समाचार पूछवाथी अने तेओनी सेवा करवाथी शा माटे कल्याण न होय। वळी एक पण आर्य-आर्य पुरुषे कहेल-अने सुधार्मिक वचन सांभळवाथी कल्याण थाय छे तो पछी तेवो घणो अर्थ सांभळवाथी शा माटे कल्याण न होय । माटे हे देवानुप्रियो! आपणे श्रमण भगवंत महावीर पासे जइए अने तेओने वांदीए, नमीए, तेओनो सत्कार-आदर, अथवा वस्रथी सत्कार-अने उचित रीतेथी सन्मान करीए तथा कल्याणना हेतु-कल्याणरूप, पापनी शांतिमा निमित्त-मंगलरूप, दैवतरूप ते श्रमण भगवंतनी चैत्यनी-इष्ट देवनी मूर्तिनी-पेठे पर्युपासना करीए. एम करवू ए अमने बीजा भवमा पथ्य अन्ननी पेठे हितरूप, सुखरूप, क्षेम-संगतत्व-रूप अने मुक्तिरूप तथा परंपराए कल्याणरूप थशे, एम विचारी घणा उग्रो, उग्रपुत्रो, भोगो, राजन्यो, क्षत्रियो, ब्राह्मणो, शूराओ-भटो, प्रख्यात शूरवीरो-योधाओ, मलेकि, लेच्छकि अने बीजा घणा राजाओ, युवराजो तथा बीजा घणा महर्धिक तलवरो, मोडंबिको, कौटुंबिको, इभ्यो, शेठिआओ, सेनापतिओ अने सार्थवाहो वगेरे उत्कृष्टि, सिंहनाद, बोले अने कलकलरूप शब्दवडे जाणे समुद्र न गाजतो होय एम नगरने गजावता श्रावस्ती नगरीनी वचोवच नीकळे छे. ए रीते सभा नीकळे छेः-[परिसा निग्गच्छइ' इति ] १. 'इति' शब्द उपप्रदर्शनसूचक छे. २. 'वा' शब्द समुच्चयसूचक छे. ३. कोइ पण प्रकारना अर्थ- लक्ष्य राख्या विना-जेम इच्छा आवे वेमपाडेली संज्ञा ते नाम. ४. जे गुणयुक्त होय ते गोत्र. ५. श्रीआदीश्वरे स्थापेल रक्षकवंशमां थएला लोको. ६. श्रीआदिनाथे स्थापेल गुरुवंशना पुरुषो. ७. भगवंतना मित्रना वंशमां थएला नरो. ८. राजकुलमा थएला ते. ९-१०. मल्लकि अने लेच्छकि, ए बन्ने एक जातना ऐतिहासिक राजवंशो छे. ११. राजाए जेओ उपर प्रसन्न थइने बंधावेल पहाथी शोभता एवा राजस्थानीय पुरुषो ते तलवर. १२. एक प्रकारना संनिवेशमा मालिको. १३. फेटलाक कुटुंबना स्वामी अने राजाना नोकरो. १४. आनंदनो मोटो अवाज. १५. अस्पष्ट ध्वनिवाळो ते. १६. स्पष्ट वचनवाळो तेः-श्रीअभय. Jain Education international For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372